________________ अबंभ 677 - अभिधानराजेन्द्रः - भाग 1 अबंभ उपदर्शितस्वरूपाणि, एवमादीनि एवंप्रकाराणि, नामधेयानि त्रिंशद्भवन्ति / काक्वाऽऽधेयं प्रकारान्तरेण पुनरन्यान्यपि भवन्तीति भावः / उक्तं यन्नामेति द्वारम्। अथ ये तत्कुर्वन्ति, तद् द्वारमुच्यतेतं च पुण निसेविंति सुरगणा अच्छरा मोहमोहितमती असुर 1 भुयग 2 गरुल 3 विजुजलणदीवउदहिदिसि-पवणथणिय 10 अणपन्नियपणपन्नियइसिवाइय भुयवादियकंदियमहाकं दियकूहंडपयंगदेवा पिसायभूयजक्खरक्खसकिण्णरकिंपुरिसमहोरगगंधव्वतिरियजोइसविमाणवासिमणुयगणा जलयरथलयरखहचरा य मोहपडिबद्धचित्ता अवितण्हा कामभोगतिसिया णं तण्हाए बलवईए महईए सममिभूया गढिता य अतिमुच्छिता य अबंभे ओसण्णा तामसेण भावेण अणुमुक्का दंसणचरित्तमोहस्स पंजरं पिव करेंति अण्णमण्णं सेवमाणा, भुजो मुजो असुरसुरतिरियमणुयभोगरतिविहारसंपत्ता य / चक्कवट्टीसुरनरवतिसक्कया सुरवर व्व देवलोए भरहनगणगरनिगमजणवयपुरवरदोण मुहखेडकव्वडमडंवसंवाहपट्टणसहस्समंडियं थिमियमेयणियं एगच्छत्तं ससागरं भुंजिऊण वसुहं नरसीहा नरवतिनरिंदा नरवसहा मरुयवसभकप्पा अब्भहियं रायतेयलच्छीए दीप्पमाणा सोमा रायवंसतिलगा रविससिसंखवरचक सोत्थियपभागजवमच्छ कुम्मरहवरभगभवणविमाणतुरंगतोरणगोपुरमणिरयणनंदियावत्तमुसललंगलसुरइयवरकप्परुक्खमिगवतिभद्दासणसुरुइथूभवरमउडसरियकु ण्डलकुंजरवरवसभपदीवमंदरगरुलज्झयइंदकेउदप्पणअट्ठावयचाव बाणनक्खत्तमेहमेहलवीणाजुगछत्तदाभदामिणिकमंडलुकमलघंटावरपोतसूचीसागरकुमुदागरमगरहारगागरनेउरणगणगरवइरकिण्णरमयूरवररायहंससारसचक्कोरचक्कवागमिहुणचामरखेडगपव्वीसगविपंचिवरतालियंटसिरियाभिसेयमेयणिखग्गंकुसविमलकलसभिंगारवद्धमाणगपसत्थउत्तमविभत्तवरपुरसलक्खणधरा बत्तीसरायवरसहस्साणु-जायमग्गा चउसट्ठिसहस्सपवरजुवतीणयणकं ता रत्तामा पउम-पम्हकोरंटगदामचंपगसुतत्तवरकणकनिकसवण्णा सुजायसव्वंगसुंदरंगा महग्धवरपट्टणुग्गयविचित्तरागएणीपएणीनिम्मियदुगुल्लवरचीणपट्ट कोसेजसोणीसुत्तकविभूसियंगा वरसुरभिगंधवरचुण्णवासवरकुसुमभरियसिरया कप्पियच्छेयायरियसुकयरइयमालकडगंगयतुडियवरभूसणपिणद्धदेहा एकावलिकंठसुरइयवच्छपलंबपलं ब-माणसुक यपड उत्तरिजमुद्वियापिंगलं गुलिया, उज्जलनेवत्थरइयचिल्लगविरायमाणा, तेएण दिवाकरो व्व दित्ता, सारयनवत्थणियमहुरगंभीरनिद्धघोसा, उप्पण्णसमत्तरयणचक्करयणपहाणा नवनिहिपइणा समिद्धकोसा चाउरता चाउराहिं सेणाहिं समणुजाइज्जमाणमग्गा तुरंगपतीगयपतीरहपतीनरपतीविपुलकुलवीसुयजसा, सारयससिसकलसोम्मवयणा सूरा तिलोक्कनिग्गयप-भावलद्धसद्दा, समत्तभरहाहिवा नरिंदा , समेलवण-काणणं च हिमवंतसागरंतं धीरा भोत्तूण भरहवासं जियसत्तू पवररायसीहा, पुटवकडतवप्पभावा, निविट्ठसंचियसुहा, अणेगवाससय-माउव्वंतो, भजाहि य जणवयप्पहाणाहिं लालियंता, अतुलसद्दफरिसरसरूवगंधे य अणुभवित्ता ते वि उवणमंति मरणधम्म अवितित्ता कामाणं। भुजो बलदेवा वासुदेवा य, पवरपुरिसा महाबलपरक्कमा, महाधणुवियट्टका महासत्तसागरा दुद्धरा धणुधरा नरवसभा रामकेसवा मायरो सपरिसा वसुदेवसमुद्दविजयमादिदसाराणं पञ्जुण्णपयिवसंबअनिरुद्धनिसढउम्मुयसारणगयसुमुहदुम्मुहादीणं जायवाणं अद्भुट्ठाणं वि कुमारकोडीणं हिययदइया देवीए रोहिणीए, देवीए देवईए य हियाणंदहियभावनंदणकरा, सोलसरायवरसहस्साणुजायमग्गा, सोलसदेवीसहस्सवरणयणहिययदइया, णाणामणिकणगरयणमोत्तियपवालधणधण्णसंचया, रिद्धिसमिद्धकोसा हयगयरहसहस्ससामी, गामागरणगरखेड कवडमडंवदोणमुहपट्टणासमसंवाहसहस्सथिमियनिव्वुयप्पमुदितजणविविहसस्सेयनिप्पज्जमाणमे इणीसरसरियतलागसेलकाणणआरामु जाणमणाभिरामपरिमंडियस्स, दाहिणड्डवेयद्यगिरिविभत्तस्स, लवणजलपरिग्गहस्स छव्विहकालगुणकमजुत्तस्स, अद्धभरहस्स सामिका, धीरकित्तिपुरिसा, ओहबला, अतिबला, अनिहया, अपराजियसत्तुमद्दणा , रिउसहस्समानमहणा, साणुक्कोसा, अमच्छरी, अचवला, अचंडा, मियमंजुलप्पलावा, हसियगंभीरमहरभणिया, अब्भुवगयवच्छला, सरण्णा, लक्खणवंजण-गुणोववेवा, माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुदरंगा, ससिसोमाकाराकंता, पियदसणा, अमस्सणा, पयंडदंडप्पयार-गंभीरदरिसिज्जा, तालज्झयउव्विद्धगरुलकेउबलव-गजंतदरितदप्पियमुट्ठियचाणूरचूरगा, रिट्ठवसभघाती, केसरीमुहविष्फाडगा, दरियभागदप्पमहणा जमलजुण्णभंजगा, महासउणिपूयणरिपू, कंसमउडमोडगा, जरासंधमाणमहणा। तेहि य अविरलसमसहियचंदमंडलसमप्पमे हिं सूरमरीयकवयविणिमुयंतेहिं सप्पडिदंडेहिं आयवत्तेहिं धरिजंतेहिं विरायंता / ताहि य पवरगिरिकु हरविहरणसमुद्धियाहिं, निरुवहयचमरिपच्छिमसरीरसंजायाहिं, अमइलसियकमलविमुकु लुञ्जलितरयतगिरिसिहरविमलससिकिरणसरिसकलहोयनिम्मलाहिं पवणाहयचवलचलियसलिलियनचियवीयिपसरियखीरोदगपवरसागरुप्पूरचवलाहिं माणससरपसरपरचियावासविसयावेसाहिं, कणगगिरिसिहरसंसियाहिं, ओवाउप्पायचवलजवियसिग्घवेगाहिं, हंसवधुयाहिं