________________ उपोद्घातः (78) घटव्यपदेशमासादयति / जलाहरणाद्यर्थकियायामसाधकतम-त्यात। स्पर्शशून्या-श्रयत्वम्, अतिनिबिडप्रदेशे प्रवेशनिर्गमयोरप्रतिघातः, पूर्व अतत्स्वभावपक्षे तु न जातु जगन्ति सृजेत्तत्स्वभावायोगा-द्रगनवत् / पश्चा-चावयवानुपलब्धिः, सूक्ष्ममूर्तद्रव्यान्तराऽप्रेरकत्वं, गगनगुणत्वं अपि च-तस्यैकान्तनित्यस्वरूपत्वे सृष्टिवत्संहारोऽपि न घटते / वा? नाद्यः पक्षः। यतः शब्दपर्यायस्याश्रये भाषावर्गणारूपे स्पर्शाभायो नानारूपकार्यकरणेऽनित्यत्वापत्तेः। स हियेनैव स्वभावेन जगन्ति सृजेत् न तावदनुपलब्धिमात्रात् प्रसिद्ध्यति, तस्य सव्यभि-चारत्वात् / तेनैव तानि संहरेत्, स्वभावान्तरेण वा? तेनैव चेत्सृष्टिसंहारयो- योग्यानुपलब्धिस्त्वसिद्धा तत्र स्पर्शस्यानुद्भूतत्वेनोपलब्धिलक्षणयोगपद्यप्रसङ्गः, स्वभावाभेदात् / एकस्वभावात्कारणादनेकस्वभाव- | प्राप्तत्वाभावात्; उपलभ्यमानगन्धाधारद्रव्यवत् / अथ घनसारगन्धकार्योत्पत्तिविरोधात्। स्वभावान्तरेणचेन्नित्यत्वहानिः / स्वभावभेद एव सारादौ गन्धस्यस्पर्शाव्यभिचारनिश्चयादत्रापितन्निर्णयेऽप्यनुपलम्भादहि लक्षणमनित्यतायाः। यथा पार्थिवशरीरस्याहारपरमाणु-सहकृतस्य नुद्भूतत्वं युक्तम्, नेतरत्र, तन्निर्णायकाभावात् इति चेत्, प्रत्यहमपूर्वापूर्वोत्पादे न स्व-भावभेदादनित्यत्वम् / इष्टश्च भवतां माभूत्तावत्तेन्निर्णायकं किञ्चित्, किन्तु पुद्गलानामुद्भूतानुद्भूतस्पर्शानासृष्टिसंहारयोः शंभौ स्वभाव-भेदः। रजोगुणात्मकतया सृष्टी, मुपलब्धेः शब्देऽपिपौद्गलिकत्वेन परैः प्रणिगद्यमाने, बाधकाभावेचसति तमोगुणात्मकतया संहरणे, सात्विकतया च स्थितौ तस्य संदेह एव स्यात्, न त्वभावनिश्चयः, तथा च सन्दिग्धासिद्धो हेतुः। नच व्यापारस्वीकारात् / एवं चावस्था-भेदस्तद्भेदे चावस्थावतोऽपि नास्ति तन्निर्णायकम् / तथाहि-शब्दाश्रयः स्पर्शवान्, भेदान्नित्यत्वक्षतिः। अथास्तु नित्यः सस्तथापि कथं सततमेव सृष्टौ न अनुयातप्रतिवातयोर्विप्रकृष्टनिकटशरीरिणोपलभ्यमानाऽनुपलचेष्टते। इच्छावशाचेन्ननु ता अपीच्छाः स्वसत्तामात्रनिबन्धनात्मलाभाः भ्यमानेन्द्रियार्थत्वात्, तथाविधगन्धाधार-द्रव्यवत्, इति / सदैव किन्न प्रवर्तयन्तीति स एवोपालम्भः।तथा शम्भोरष्टगुणाधिकरणत्वे द्वितीयकल्पेऽपि गन्धद्रव्येण व्यभिचारः, वर्तमानजात्यकस्तूरिकाककार्यभेदानुमेयानां तदिच्छानामपि विषमरूपत्वान्नित्यत्वहानिः केन पूरकश्मीरजादिगन्धद्रव्यं हि पिहितकपाटसंपु-टापवरकस्यान्तर्विशति, वार्यते? किश-प्रेक्षावतां प्रवृत्तिः स्वार्थकारुण्याभ्यां व्याप्ता। ततश्चायं बहिश्च निस्सरति, नचापौद्गलिकम्। अथ तत्र सूक्ष्मरन्ध्रसंभवेनातिनिजगत्सर्ग व्याप्रियते स्वार्थात्कारुण्याद्वा? न तावत्स्वार्थात्, तस्य विडत्वाभावात् तत्प्रवेशनिष्काशौ; अत एव तदल्पीयस्ता, न कृतकृत्यत्वात्। नच कारुण्यात्, परदुःखप्रहाणेच्छा हि कारुण्यम्। ततः त्वपावृतद्वारदशायामिव तदेकार्णवत्वम्, सर्वथा नीरन्धे तु प्रदेशे नैती प्राक्सर्गाज्जीवानामिन्द्रियशरीरविषयानुत्पत्तौ दुःखाभावेन कस्य / संभवत इति चेत्, एवं तर्हि शब्देऽपि सर्वस्य तुल्ययोग क्षेमत्वादसिद्धता प्रहाणेच्छा कारुण्यम् / सर्गोत्तरकाले तु दुःखिनोऽवलोक्य हेतोरस्तु / पूर्व पश्चाचावयवानुपलब्धिः, सौदामिनीदामोल्कादिभिकारुण्याभ्युपगमे दुरुत्तरमितरेतराश्रयम् / कारुण्येन सृष्टिः, सृष्ट्या च रनैकान्तिकी। सूक्ष्ममूर्तद्रव्यान्तराप्रेरकत्वमपि गन्ध्रद्रव्यविशेषसूक्ष्मकारुण्यम् इति नास्य जगत्कर्तृत्वं कथमपि सिद्ध्यतीति संक्षेपः। रजोधूमादि भिर्व्यभि-चारी। न हिगन्धद्रव्यादिकमपि नसि निविशमानं अथ शब्दाकाशगुणत्वखण्डनम् तद्विवर द्वारदे-शोद्भिन्नश्मश्रुप्रेरक प्रेक्ष्यते / गगनगुणत्वं त्वसिद्धम्। अकारादिः पौदलिको वर्णः। तथाहि-न गगनुगुणः शब्दः अस्मदादिप्रत्यक्षत्वात् रूपादिवदिति / पुगलैर्भाषावर्गणापरमाणुभिरारब्धः पौगलिकः। पौगलिकः शब्द पौगलिक-त्वसिद्धिः पुनरस्य-शब्दः पौगलिकः, इन्द्रियार्थत्वात्, इन्द्रियार्थत्वाद्रूपादिवत् / यचास्य पौद्रलिकत्वनिषेधाय स्पर्शशू रूपादिव-देवेत्यतितरां संक्षेपः।। न्याश्रयत्वादतिनिविडप्रदेशे प्रवेशनिर्गमयोरप्रतिघातात्पूर्व पश्चा __ अद्वैतखण्डनम्चावयवानुपलब्धेः सूक्ष्ममूर्तद्रव्यान्तराप्रेरकत्वाद्गगनगुणत्वाचेति पञ्च वेदान्तिनस्त्वेवं प्रजल्पन्ति- 'सर्वं खल्विदं ब्रह्म नेह नानाऽस्ति हेतवो यौगैरुपन्यस्तास्ते हेत्वाभासाः। तथाहि-शब्दपर्याय-स्याश्रयो किञ्चन / आरामं तस्य पश्यन्तिन तत्पश्यति कश्चन' // 1 // इति न्यायादयं भाषावर्गणा, नपुनराकाशं,तत्र चस्पर्शो निर्णीयत एव। यथा शब्दाश्रयः प्रपञ्चो मिथ्यारूपः, प्रतीयमानत्वात्, यदेवं तदेवम्, यथा शुक्तिशकले स्पर्शवाननुवातप्रतिवातयोर्विप्रकृष्टनिकटशरीरिणोपलभ्यमानानु- कलधौतम्, तथाचायं, तस्मात्तथा। तदेतद्वार्तम्। तथाहि-मिथ्यारूपत्वं पलभ्यमानेन्द्रियार्थत्वात्तथाविधगन्धाधारद्रव्य-परमाणुवत् इत्यसिद्धः तैः कीदृग विवक्षितम् / किमत्यन्तासत्त्वम् उतान्यस्यान्याकारतया प्रथमः / द्वितीयस्तु गन्धद्रव्येण व्यभिचारा-दनै कान्तिकः / प्रतीतत्वम्, आहोस्विदनिर्वाच्यत्वम् / प्रथमपक्षेऽसत्रख्यातिप्रसङ्गः / वर्तमानजात्यकस्तूरिकादिगन्धद्रव्यं हि पिहितद्वारापवरकस्यान्त- द्वितीये विपरीतख्यातिस्वीकृतिः। तृतीये तु किमिदम् अनिर्वाच्यत्वम्? विंशति बहिश्च निर्याति, नचापौद्भलिकम् / अथतत्र सूक्ष्मरन्ध्रसम्भवान्ना- निःस्वभावत्वं चेत् निसः प्रतिषेधार्थत्वे स्वभावशब्दस्यापि तिनिविडत्वमतस्तत्र तत्प्रवेशनिष्क्रमौ, कथमन्यथोद्घाटितद्वारा- भावाभाषयोरन्यतरार्थत्वेऽसत्ख्यातिसत्ख्यात्यभ्युपगमप्रसङ्गः / यस्थायामिव न तदेकार्णवत्वम्? सर्वथा नीरन्ध्रेतु प्रदेशे न तयोः संभव भावप्रतिषेधेऽसत्ख्यातिर-भावप्रतिषेधे सत्ख्यातिरिति / प्रतीत्य इति चेत्तर्हि शब्देऽप्येतत्समानमि-त्यसिद्धो हेतुः / तृतीयस्तु गोचरत्वं निःस्वभावत्व-मिति चेत्, अत्र विरोधः नि प्रपचो, हिनप्रतीयते तडिल्लतोल्कादिभिरनैकान्तिकः। चतुर्थोऽपि तथैव, गन्धद्रव्यविशेष- चेत्कथम् धर्मितयोपात्तः ? कथं च प्रतीयमानत्वं हेतुतयोपात्तम् ? सूक्ष्मरजोधूमादिभिर्व्यभिचारात्। नहि गन्धद्रव्यादिकमपि नासायां तथोपा-दाने वा कथं न प्रतीयते / यथा प्रतीयते, न तथेति चेत्तर्हि निविशमानं तद्विवरद्वारदेशोद्भि-नश्मश्रुप्रेरकं दृश्यते पञ्चमः पुनरसिद्धः, विपरीत--ख्यातिरियमभ्युपगता स्यात् / किञ्चेयमनिर्याध्यता तथाहि-न गगनगुणः शब्दोऽस्मदादिप्रत्यक्षत्वाद्रूपादिवदिति सिद्धः प्रपञ्चस्य प्रत्यक्षवाधिता, घटोऽयमित्याद्याकारं हि प्रत्यक्षं प्रपञ्चस्य पौगलिकः शब्द इति / अथ नायं शब्दः पौद्गलिकः संगच्छत इति यौगाः सत्यतामेव व्यवस्यति, घटादिप्रतिनियतपदार्थपरिच्छेदात्मसङ्गिरमाणाः सप्रणयप्रणयिनीनामेव गौरवार्हाः / यतः कोऽत्र हेतुः? / नस्तस्योत्पादात् / इतरेतरविविक्तवस्तूनामेव च प्रपञ्चशब्द