________________ अप्पलेवा 674 - अभिधानराजेन्द्रः-भाग 1 अप्पा अप्पोसहिमंतबल-त्रि०(अल्पौषधिमन्त्रबल) अल्पं स्तोकमौषधिमन्त्रबलं यस्य स तथा / स्तोके नौषधिमन्त्रबलेन युते, 'अप्पोसहिमंतबलो नहु अप्पाणं तिगिच्छिहिसि / आव०४ अ०। अप्फालण-न०(आस्फालन) हस्तेनाऽऽताडने उत्तेजने, औ०। दशा०। भम्भाहोरम्भाणं वादनमास्फालनमिति प्रसिद्धम् / रा०। आ०५०। अप्फालिजंत-त्रि०(आस्फाल्यमान) हस्तेनाऽऽताडयमाने, "अप्फालिज्जतीणं भंभाणं होरंभाणं" रा०] अप्फा(फा)लिय-त्रि०(आस्फालित) आ समन्तात्स्फार प्रापिते, व्य०१ उ० अप्फिह-त्रि०(अस्पृह) स्पृहाविरहिते "उपसर्गाननिष्टेष्टान्नेकोऽ-भीरस्पृहः क्षमेत् आ०म०द्वि०। अप्फुडिय-त्रि०(अस्फुटित) अजर्जर,जं०२ वक्ष०ा ''अखंडऽप्फुडिआ कायव्या'' अस्फुटिताः सर्वविराधनापरित्यागेन, दश०६अ। अप्फुडियदंत-त्रि०(अस्फुटितदन्त) अस्फुटिता अजर्जरा जरा-रहिता दन्ता येषां तेऽस्फुटितदन्ताः / जी०३ प्रति० अजर्जरदन्तेषु, जं०२ वक्ष०ा औ०। राजिरहितदन्तेषु, तं०। व्य०। कल्प०| अप्फुण्ण-त्रि०(आक्रान्त)आ-क्रम-क्ता"तेनाऽप्फुण्णादयः" ||1258 / इतिक्तविशिष्टस्याऽऽक्रान्तशब्दस्याऽप्फुण्णादेशः। प्रा०४ पाद / व्याप्ते, "अप्फुण्णा समाणी'' नि० अप्फुण्ण त्ति, आस्पृष्टा व्याप्ता, आक्रान्ता इति यावत् / अनु० जंग रा०) अप्फोआ(या)-स्त्री०(अफोया) वनस्पतिविशेषे, जी०३ प्रति०। व्य। जं०। प्रज्ञा अप्फोडिअ(ह)-न०(आस्फोटित) कराऽऽस्फोटे, जं०३ वक्ष०ा प्रश्न०। भ०। ज्ञा०। कल्पना अप्फो(फो)व-पुं०(अप्फोव) वृक्षाद्याकीणे, अफोव इति कि-मुक्तं भवति- आस्तीर्णवृक्षगुच्छगुल्मलतासंछन्न इत्यर्थः, इति वृद्धाः। उत्त०१८ अ० अप्फोवमंड-पुं० पअप्फो (फो)वमण्डपब अफोवश्चासौ मण्डपः / नागवल्लीद्राक्षादिभिर्वेष्टिते स्थाने, "अप्फोवमंडवम्मि, झायइ खवियासवे"। उत्त०१ अ० अफरुस-न०(अपरुष) अनिष्ठुरे, मनःप्रह्लादके, व्य०३ उ०/ अफरुसमासि(ण)-त्रि०(अपरुषभाषिन्) अपरुषमनिष्ठुरं / तद्भाषणशीलोऽपरुषभाषी। वाग्विनयविशेष प्रतिपन्ने, व्य०१ उ०। अफलवादि(ण)-पुं०(अफलवादिन) न विद्यते कस्याश्चित् क्रियायाः फलमित्येवंवादिनि, सूत्र०१ श्रु०१ अ०१ उ०) अफलवादिनश्चाऽक्रियावादिन इति तत्रैवैतन्मतमनुपन्यस्य दूषितम्। तीर्थान्तरीयाणामफलवादित्वम् - अगारमावसंता वि, अरण्णा वा वि पव्वया। इमं दरिसणमावण्णा, सव्वदुक्खा विमुच्चइ / / 16 / / ते णावि संधि णचा णं, न ते धम्मविओ जणा। जे ते उ वाइणो एवं, न ते ओहंतराहिया // 20 // ते णावि संधिं णचा णं, न ते धम्मविओ जणा। जे ते उ वाइणो एवं, न ते संसारपारगा।।२१।। ते णावि संधिंणचा णं,न ते धम्मविओ जणा। जे ते उवाइणो एवं,न ते गब्भस्स पारगा||२२| ते णावि संधिं णचा णं,नते धम्मविओ जणा। जे ते उवाइणो एवं,न ते जम्मस्स पारगा॥२३॥ ते णावि संधिंणचा णं, न ते धम्मविओ जणा। जे ते उ वाइणो एवं, न ते दुक्खस्स पारगा॥२४।। ते णावि संधिं णच्चा णं, न ते धम्मविओ जणा। जे ते उ वाइणो एवं, न ते मारस्स पारगा // 25 // साम्प्रतंपञ्चभूतात्माऽद्वैततज्जीवतच्छरीराकारकात्मषष्ठक्षणिकपञ्चस्कन्धवादिनामफलवादित्वं वक्तुकामः सूत्रकारस्तेषां दर्शनफलाभ्युपगमं दर्शयितुमाह-(अगारेत्यादि) अगारं गृहं, तत्रवसन्तस्तस्मिस्तिष्ठन्तो गृहस्था इत्यर्थः / आरण्या वा तापासदयः, प्रव्रजिताश्च शाक्यादयः। अपि सम्भावने / इदं ते संभावयन्ति-यथेदमस्मदीयं दर्शनमापना आश्रिताः सर्वदुःखेभ्यो विमुच्यन्ते।आर्षत्वादेकवचनं सूत्रे कृतम्। तथापि पञ्चभूत-तज्जीवतच्छरीरवादिनाममाशयः- यथेदमस्मदीयं दर्शनं ये समाश्रितास्ते गृहस्थाः सन्तः सर्वेभ्यः शिरस्तुण्डमुण्डन - दण्डाजिनजटाकाषायचीवरधारणके शोल्लुश्चनभाग्भ्यस्तपश्चरण कायक्लेशरूपेभ्यो दुःखेभ्यो मुच्यन्ते। तथा:- "तपांसियातनाश्चित्राः, संयमो भोगवञ्चनम् / अग्निहोत्रादिकं कर्म, बालक्रीडेय लक्ष्यते // 1 // इति। सांख्यादयस्तु-मोक्षवादिन एवं संभावयन्ति यथा येऽस्मदीय दर्शनमकर्तृत्वात्माऽद्वैतपञ्चस्कन्धादिप्रतिपादकमापन्नाः प्रव-जितास्ते सर्वेभ्यो भन्मजरामरणगर्भ- परम्पराऽनेकशारीर-मानसाऽतितीव्रतराऽसातोदयरूपेभ्यो दुःखेभ्यो विमुच्यन्ते। सकल-द्वन्द्वविनिर्मोवं मोक्षमास्कन्दन्ततीत्युक्तं भवति / / 11 / / इदानीं तेषामेवाऽफलवादित्वाविष्करणा याऽऽह-(ते णावीत्यादि) ते पञ्चभूतवाद्याद्याः, नाऽपि, नैव,सन्धिं छिद्रं विवरं, सच द्रव्यभावभेदाद् द्वेधा-तच द्रव्यसन्धिः कुड्यादिः, भावसन्धिानावरणादिविवररूपः, तमज्ञात्वा ते प्रवृत्ताः / णमिति वाक्यालङ्कारे / यथा- आत्मकर्मणोः सन्धिर्द्विधा भावलक्षणो भवति, तथा अबुधा इव ते वराका दुःखमोक्षार्थमभ्युद्यता इत्यर्थः / यथा त एवंभूतास्तथा प्रतिपादितं, लेशतः प्रतिपादयिष्यते च / यदि वा संधानं सन्धिरुत्तरोत्तरपदार्थपरिज्ञानं, तदज्ञात्वा प्रवृत्ता इति / यतश्चैवमतस्ते न सम्यग्धर्मपरिच्छेदे कर्तव्ये विद्वांसो निपुणाः, जनाः पञ्चभूतास्तित्वादिवादिनो लोका इति। तथाहि- क्षान्त्यादिको दशविधो धर्मस्तमज्ञात्वैवाऽन्यथा च धर्म प्रतिपादयन्ति / यत्फलभावाच तेषामफलबादित्वं तदुत्तरग्रन्थेनोद्देशकपरिसमाप्त्यवसानेन दर्शयति- ये ते त्विति / तुशब्दश्चशब्दार्थे / य इत्यस्याऽनन्तरं प्रयुज्यते / ये च ते एवमनन्तरोक्तप्रकारवादिनो नास्तिकादयः, ओघो भवौधः संसारः, तत्तरणशीलास्ते न भवन्तीति श्लोकार्थः // 20 // तथा न ते वादिनः संसारगर्भजन्मदुःखमारादिपारगा भवन्तीति।२१-२५ / नाणाविहाइंदुक्खाई, ऽणुहवंति पुणो पुणो।। संसारचक्कवालम्मि, मबुवाहिजराकुले // 26 // उच्चावयाणि गच्छंता, गन्भमेस्संतिऽणंतसो। नायपुत्ते महावीरे, एवमाह जिणोत्तमे // 27 // नायपगच्छंता, गजराकुले