________________ अप्पाहार ६७३-अभिधानराजेन्द्रः - भाग 1 अप्पोस अ०1 मिवाण्डकमुदरपूरकत्वादाहारः कुकुट्यण्डकम, तस्य प्रमाणतो मात्रा नामक्षायिकादिभावः / स्वाधारे भाववति, ज्ञाताऽयमित्यादिरूपेण द्वात्रिंशत्तमांशरूपा येषां ते कुकुट्यण्डकप्रमाणमात्राः / अतस्तेषामय- ज्ञानमस्येत्यादिरूपेण वचनव्यापारेण वक्त्रा स्थापिते व्यवहारे, उत्त०१ मभिप्रायः- यावान् यस्य पुरुषस्याहारस्यद्वात्रिंशत्तमो भागस्तत्पुरुषापेक्षया कवलः / इदमेव कवलमानमाश्रित्य प्रसिद्धकवलचतुःष- अप्पियवह- त्रि०(अप्रियवध) अप्रियं दुःखकारणं तद् घ्नन्तीति ट्यादिमानाहारस्यापि पुरुषस्य द्वात्रिंशता कवलैः प्रमाणप्राप्ततोपपन्ना अप्रियवधाः / दुःखहेतुनिवारके, "सव्वे पाणा पियाउया सुहसाया स्यात्, नहि स्वभोजनस्यार्द्धभुक्तवतः प्रमाणप्राप्तत्वमुपपद्यते / दुक्खपडिकुला अप्पियवहा" |आचा०१ श्रु०२ अ०३ उ०। प्रथमव्याख्यानं तु प्रायिकपक्ष-मवगन्तव्यमिति / (अप्पाहारे त्ति) अप्पियस्सर-त्रि०(अप्रियस्वर) प्रेमाऽविषयस्वरे, स्था०८ ठा०। अल्पाहारः, साधुर्भवतीतिगम्यते। अथवाऽष्टौ कुकुट्यण्डकप्रमाणमात्रान् अप्पियाणप्पिय-न०(अर्पितानर्पित) द्रव्यं ह्यर्पितं विशेषितं, यथा कवलानाहार-माहारयति कुर्वति साधौ अल्पाहारः स्तोकाहारः, जीवद्रव्यम् किंविधम् ? संसारीति, संसार्यपि त्रसरूपं, सरूपमपि आहारचतुर्थां-शरूपत्वात्तस्य / भ०७ श०१ उ०1 व्या आचा०। पञ्चेन्द्रियम्, तदपि नररूपमित्यादि। अनर्पितमविशेषितमेव, यथा(अल्पाहारस्य इन्द्रियाणि विषयेषु न वर्तन्त इति 'जिणकप्पिय' शब्दे जीवद्रव्यमिति। ततश्चाऽर्पितंच तदनर्पितंचेत्यर्पिताऽनर्पितंद्रव्यं भवतीति वक्ष्यते) समान्यविशेषकथनरूपं द्रव्यानुयोगभेदे, स्था०१० ठा० अप्पाहिगरण-पुं०(अल्पाधिकरण) अल्पमविद्यमानमधिकरणं अप्पीकय-त्रि०(आत्मीकृत) आत्मना गाढतरमागृहिते, "पुढे रेणुं व स्वपक्षपरपक्षविषयो यस्य तत्तथा / स्था०६ ठा०१० उ०। निष्कलहे, तणुम्मि बद्धमप्पीकयं"। विशे०। आत्मप्रदेशस्तनुलग्नतोयवद् स्था०८ ठा। मिश्रीभूतम् / आ०म०वि०। अप्पिच्छ-त्रि०(अल्पेच्छ) अल्पा स्तोका धर्मोपकरणप्राप्ति अप्पुट्ठाइ(ण)-त्रि०(अल्पोत्थायिन्) अल्पमुत्थातुं शीलमात्रविषयत्वेन, न तु सत्कारादिकामितया महती, अल्प मस्येत्यल्पोत्थायी / प्रयोजनेऽपि अपुनःपुनरुत्थानशीले, उत्त० शब्दस्याभाववाचित्वेनाविद्यमाना इच्छा वाञ्छा यस्येत्यल्पेच्छः / 10) "अप्पुट्ठाई निरुट्ठाई निसीएज्जऽप्पकुक्कुए"। उत्त०१ अ०। उत्त०३ अ०। अमहेच्छे, औ| धर्मोपकरणमात्रधारिणि, उत्त०२ अ०॥ न्यूनोदरतयाऽऽहारपरित्यागिनि, दश०८ अ० अल्पाः स्तोकाः अप्पुत्सिंगपणगदगमट्टियामक डसंताण-त्रि०(अल्पोत्तिङ्गपरिग्रहारम्भेष्विच्छाऽन्तःकरणप्रवृत्तिर्येषां ते तथा। सूत्र०२ श्रु०२ अ०) पनकोदकमृत्तिकामर्कट सन्तान) उत्तिङ्गपनकोदकमृत्तिकाममणिकनकादिविषयप्रतिबन्धरहिते, जी०३ प्रति०।२०। जं०। कैटसन्तानरहिते, तत्रोत्तिषः पिपीलिकासन्तानकः, पनको भूम्यादावुल्लिविशेषः, उदकमृत्तिका अचिराऽप्कायार्दीकृता मृत्तिका, अप्पिय-अ०(अप्रिय) प्रियस्याभावोऽप्रियम् / चित्तदुःखासिकायाम्, मर्कटसन्तानको लूतातन्तुजालम्। आचा०१ श्रु०८ अ०६ उ०। सूत्र०१ श्रु०४ अ०१ उ०ा न प्रियमप्रियम्। अप्रीतिहेतौ, भ०१ श०५ उ०। उपा० द्वेष्ये, स०। यद्धि दर्शनायातकालेऽपि न अप्पुदय-त्रि०(अल्पोदक) भौमान्तरिक्षोदकरहिते, आचा०१ श्रु०८ प्रियबुद्धिमुत्पादयति / जी०१ प्रति०। प्रेमाऽविषये, स्था०८ ठा०॥ अ०६ उन "अणिहा अकंता अप्पिया अमणुन्ना अमणा एकह" / विपा०१ श्रु०१ अप्पुल्ल-त्रि०(आत्मीय) आत्मनि भवम्। "हस्वः संयोगे"।।१८।। अ०"कोहं असचं कुविञ्जा, धारिजा पियमप्पियं / ' अप्रियमपि "मस्मात्मनोः पो वा" / / 2 / 51 / इति त्मस्य पः। "अनादौकर्णकटुकतया, तदनिष्टमपि, गुरुवचनमिति गम्यते। उत्त०१ अ०। "|| इति प्पः। "डिल्लड़ल्लौ भवे" ||1633 इति *अर्पित-त्रि० प्राक्कृतसुकृतेन दौकिते, उत्त० 3 अ०। आहिते, भ०६ सूत्रेण "उल्ल'' प्रत्ययः। आत्मनि भवे, प्रा०२ पाद। श०७ उ०1 ढौकिते, विपा०१ श्रु०२ अ०। विशेषिते, स्था०१० ठा०। अप्पुस्सुय-त्रि०(अल्पौत्सुक्य) औत्सुक्यवर्जिते, औ० / म०। अनुत्सुके, "अप्पियमयं विसेसो,सामन्नमणप्पियनयस्स' विशे०। "जहा ज्ञा०१ अ०। अविमनस्के, आचा०२ श्रु०३ अ०३ उ०। दवियमप्पियंतं तहेव" यद् द्रव्यमर्पितं प्रतिपादयितुमभीष्टम्। सम्म०१ अप्पो-पुं०(देशी) पितरि, दे०ना०१ वर्ग। काण्ड। अप्पोलंभ-पुं०(आप्तोपालम्भ) आप्तेन हितेन, गुरुणेत्यर्थः / उपालम्भो *अल्पित -त्रि० अल्पं क्रियते स्म, अल्प-कृतार्थे णिच, कर्मणि- विनेयस्याविहितविधायिन आप्तोपालम्भः / अविधिप्रवृत्तस्य शिष्यस्य क्तः / अल्पीकृते, "मृषा न चक्रेऽल्पितकल्पपादपः''। वाच०। गुरुणा मार्गे स्थापनाय उपालम्भे, (तीर्थकृता) "अप्पोलंभनिमित्तं अप्पियकारिणी-स्त्री०(अप्रियकारिणी) श्रोतुम॑तनिवेदनादिरूपायां पढमस्स णायज्झयणस्स अयमढे पण्णत्ते त्ति बेमि' / ज्ञा०१ अ०। भाषायाम,"अप्पियकारिणिंच भासंन भासिज्जा सयासपुजो"।दश०६ अप्पोल्ल-त्रि०(देशी) दृढवेष्टनादशुषिरे, "अप्पोल्लं मिदुपण्हं च, पडिपुन्नं अ०३ उ० हत्थपुरिसं" / बृ०३ उ०। नि०चू०। अप्पियणय-पुं०(अर्पितनय) अर्प्यते विशेष्यते इत्यर्पितो विशेषः, तद्वादी | अप्पोवगरणसंधारण-न०(अल्पोपकरणसन्धारण) अल्पमेवो-पकरणे नयोऽर्पितनयः / विशेष एवास्ति, न सामान्यमिति समयप्रसिद्धे नये, सन्धारणीये, षो०१ विव० विशे०। सम्म०। अप्पोवहित्त-न०(अल्पोपधित्व) अनुल्बणयुक्तस्तोकोपधिसेवित्वे, अप्पियता-स्त्री०(अप्रियता) अप्रेमहेतुतायाम्। भ०६श०३ उ० दश०२ चू०। अप्पियववहार-पुं०(अर्पितव्यवहार) अर्पित इति व्यवहारो यस्मिन् | अप्पोस-त्रि०(अल्पावश्याय) अधस्तनोपरितनावश्यायवि-पुड्वर्जिते, सोऽयमर्पितव्यवहारः / मयूरव्यंसकादित्वात् समासः / अर्पिता- / आचा०१ श्रु०८ अ०६उ०।