________________ अप्याबहुय(ग) 672- अभिधानराजेन्द्रः - भाग 1 अप्पाहार कयरे कयरेहिंतो० जाव विसेसाहियावा? गोयमा! सव्वत्थोवा परिमंडलसंठाणा दवट्ठयाए, वट्टा संठाणा दव्वट्ठयाए संखेजगुणा, चउरंसा संठाणा दव्वट्ठयाए संखेनगुणा, तंसा संठाणा दव्वट्ठयाए संखेज्जगुणा, आयतसंठाणा दव्वट्ठयाए संखेजगुणा, अणित्थंत्था संठाणा दवट्ठयाए असंखेजगुणा / पदेसट्टयाए सव्वत्थोवा परिमंडला संठाणा, वडा संठाणा पदेसट्टयाए संखेज्जगुणा / जहा दव्वट्ठयाए तहा पदेसट्टयाए वि० जाव अणित्थंस्था संठाणा पदेसट्टयाए असंखेज्जगुणा / दव्वट्ठपदेसट्ठयाए सव्वत्थोवा परिमंडलसंठाणा, दव्वट्ठयाए सो चेव गमगो भाणियव्वो० जाव अणित्थंत्था संठाणा दव्वट्ठयाए असंखेजगुणा, अणेत्थंत्थेहिंतो संठाणेहिंतो दव्वट्ठयाएहितो परिमंडला पदेसट्टयाए असंखेजगुणा, वट्टा संठाणा पदेसट्टयाए असंखेजगुणा, सो चेव पदेसट्टयाए गमओ भाणियव्वो० जाव अणित्थंत्था संठाणपदेसट्टयाए असंखेनगुणा / भ०२५ श०३ उ०। (षट्कसमर्जितानां यावचतुरशीतिसमर्जितानामल्पबहुत्वं उववाय' शब्दे द्वितीयभागे 622 पृष्ठे निरूपयिष्यते) (33) सम्यक्त्वद्वारम् सम्यग्दृष्टिमिथ्यादृष्टिसम्यमिथ्या दृष्टीनामल्पबहुत्वम् - एएसि णं भंते ! जीवाणं सम्मादिट्ठीणं मिच्छादिट्ठीणं सम्मामिच्छदिट्ठीणं च कयरे कयरेहिंतो अप्पा वा०४ ? गोयमा ! सव्वत्थोवाजीवा सम्मामिच्छदिट्टी,सम्मादिद्वीअणंतगुणा, मिच्छादिट्ठी अणंतगुणा। सर्वस्तोकाः सम्यग्मिादृष्टयः, सम्यग्मिथ्यादृष्टिपरिणामकालस्याऽन्तर्मुहूर्तप्रमाणतयाऽतिस्तोकत्वेन तेषां पृच्छासमये स्तोकानामेव लभ्यत्वात्। तेभ्यः सम्यग्दृष्टयोऽनन्तगुणाः, सिद्धानामनन्तत्वात् / तेभ्योऽपि मिथ्यादृष्टयोऽनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात्, तेषां च मिथ्यादृष्टित्वादिति। प्रज्ञा०३ पद। सम्यक्त्वद्वारे सास्वादनसम्यग्दृष्टयः स्तोकाः, औपशमिकसम्यक्त्वात्केषांचिदेव प्रच्यवमानानां सास्वादनत्वात् / तेभ्य औपशमिकसम्यग्दृष्टयः सङ्ख्यातगुणाः। मीसा संखा वेयग-असंखगुण खइय मिच्छ दु अणंता। सण्णिनयर थोवऽणंताऽणहार थोवेयर असंखा॥४४॥ तेभ्यश्चौपशमिकसम्यग्दृष्टिभ्यो मिश्राः संख्यातगुणाः, तेभ्यो (वेयगत्ति) क्षायोपशमिकसम्यग्दृष्टयोऽसंख्यातगुणाः। तेभ्यः क्षायिकसम्यग्दृष्टयोऽनन्तगुणाः, क्षायिकसम्यक्त्ववतां सिद्धा-नामनन्तत्वात् / तेभ्योऽपि मिथ्यादृष्टयोऽनन्तगुणाः, सिद्धेभ्योऽपि वनस्पतिजीवानामनन्तगुणत्वात्, तेषां च मिथ्यादृष्टित्वादिति। कर्म०४ कर्म०। (34) सिद्धविषयकम् सिद्धासिद्धयोरल्पबहुत्वम् - एएसिणं मंते ! सिद्धाणं असिद्धाण य कयरे कयरेहितो, जाव | विसेसाहिया वा ? गोयमा ! सव्वत्थोवा सिद्धा, असिद्धा अणंतगुणा। "एएसि णमित्यादि'' प्रश्नसूत्रं सुगमम् / भगवानाह- गौतम ! सर्वस्तोकाः सिद्धाः, असिद्धा अनन्तगुणाः, निगोदजीवानामतिप्रभूतत्वात्। (35) सूक्ष्मद्वारम् सूक्ष्मबादरनोसूक्ष्मनोबादराणामल्पबहुत्वम् - एएसि णं मंते ! सुहुमाणं बादराणं नोसुहुमाणं नोबादराण य कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा जीवा नोसुहुमा नोबादरा, बादरा अणंतगुणा, सुहुमा असंखेजगुणा। सर्वस्तोकाः जीवा नोसूक्ष्मा नोबादराः, सिद्धा इत्यर्थः; तेषां सूक्ष्मजीवराशेबर्बादरजीवराशेश्वानन्तभागकल्पत्वात् / तेभ्यो बादरा अनन्तगुणाः, बादरनिगोदजीवानां सिद्धेभ्योऽनन्तगुणत्वात् / तेभ्यः सूक्ष्मा असंख्येयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसंख्येयगुणत्वात् / गतं सूक्ष्मद्वारम् / प्रज्ञा०३ पद / कर्म०। क० प्र०ा पं०सं०। (स्थितिबन्धानामल्पबहुत्वं 'बंध' शब्दे द्रष्टव्यम्) अप्याभिणिवेस-पुं०(आत्माभिनिवेश) पुत्रभ्रातृकलत्रादि-ब्वात्मीयाभिनिवेशे, नैरात्म्यावगतौ आत्माभिनिवेशः। नं०। अप्पायंक-त्रि०(अल्पातक) अल्पशब्दोऽभाववाची / अल्पः सर्वथाऽविद्यमान आतङ्को ज्वरादिर्यस्याऽसावल्पातङ्कः। जी०३ प्रति०। रा०। अनातङ्केनीरोगे, भ०१४ श०१ उ०। अरोगिणि, आचा०१ श्रु०२ अ०६ उ०। उपा०ा रोगमुक्ते, ध०३ अधि०ा ओघo| अप्पारंभ-त्रि०(अल्पारम्भ) कृष्यादिरूपं पृथिव्यादिजीवोपमर्दे एवं कुर्वाणे, औ०। अप्पावय-त्रि०(अप्रावृत) अस्थगिते, सूत्र०१श्रु०५ अ०१ उ०। अप्यावयदुवार-पुं०(अप्रावृतद्वार) अप्रावृतमस्थगितं द्वारं गृहमुखं यस्य सोऽप्रावृतद्वारः / दृढसम्यक्त्वे, यस्य हि गृहं प्रविश्य परतीर्थकोऽपि यद्यत् कथयति, तदसौ कथयतु, न तस्य परिजनोऽप्यन्यथा भावयितुं सम्यक्त्वाच्च्यावयितुं शक्यते इति यावत्। सूत्र०२ श्रु०६ अ०) अप्पाह-धा० (संदिश) सम् -दिश-तुदा० / वार्ताकथने, प्राकृते "संदिशेरप्पाहः"||१८०॥ इति सूत्रेण संपूर्वकस्य दिशेरप्पाहादेशः। प्रा०४ पाद। अप्पाहति संदिशति व्य०१ उ०। अप्पाहति संदेश कथयति, यथा-मया कृतोऽमुकस्य समीपे कायोत्सर्ग इति।व्य०४ उ० अप्पाहण्ण-न०(अप्राधान्य) अप्रधानत्वे, पञ्चा०१ विव०। अप्पाहार-पुं०(अल्पाऽऽहार) अल्पश्चाऽसौ आहारश्व अल्पाहारः / स्तोकाहारे, अल्प आहारो यस्य सोऽल्पाहारः / स्तोकमाहारमाहारयति साधौ, भ०। अट्ठकुकुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अप्पाहारे। कुक्कुट्यण्डकस्य यत्प्रमाण मानं, तत्परिमाणं मानं येषां ते तथा / अथवा कुटीव कुटीरकमिव जीवस्याश्रयत्वात् / कुटी शरीरं,कुत्सिता अशुचिप्रायत्वात् कुटी कुकुटी,तइया अण्डक