________________ अप्पाबहुय(ग) ६७०-अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) असंखेज्जगुणा, ईसाणे कप्पे देवपुरिसा असंखेजगुणा, ईसाणे कप्पे देवित्थियाओ संखेज्जगुणाओ, सोधम्मे कप्पे देवपुरिसा संखेज्जा, सोधम्मे कप्पे देवित्थियाओ संखे०, भवनवासिदेवपुरिसा असंखेज्जगुणा, भवणवासिदेवीस्थियाओ संखे०, इमीसे रयणप्पभापुढवीनेरइया असंखेज्जगुणा, वाणमंतरदेवपुरिसा असंखेजगुणा, वाणमंतरदेवित्थियाओ संखेज्जगुणाओ, जोतिसियदेवपुरिसा संखेज्जगुणा, जोतिसियदेवित्थियाओ संखेज्जगुणाओ। सर्वस्तोका अनुत्तरोपपातिकदेवपुरुषाः, तत उपरितनगवेयकमध्यप्रैवेयकाऽधस्तनौवेयकाऽच्युताऽऽरणप्राणताऽऽनतकल्प-देवपुरुषा यथोत्तरं संख्येयगुणाः। ततोऽधः सप्तमषष्ठ पृथिवीनैरयिकनपुंसकसहस्रारमहाशुक्रकल्पदेवपुरुषपञ्चमपृथिवीनैरयिकनपुंसकलान्तककल्पदेवपुरुषचतुर्थपृथिवी-नैरयिकनपुंसकब्रह्मलोककल्पदेवपुरुषतृतीयपृथिवीनैरयिकनपुंसक माहेन्द्रसनत्कुमाकल्पदेवपुरुषद्वितीय-पृथिवीनैरयिक नपुंसका यथोत्तरमसंख्येयगुणाः / तत ईशानकल्पदेवपुरुषा असंख्ये यगुणाः, तेभ्य ईशानकल्पदेवस्त्रियः संख्येयगुणाः, द्वात्रिंशद्गुणत्वात्। ततः सौधर्मकल्पे देवपुरुषाः संख्येयगुणाः, तेभ्यः सौधर्मकल्पे देवस्त्रियः संख्येयगुणाः, द्वात्रिंशद्गुणत्वात् / ताभ्यो भवनवासिदेवपुरुषा असंख्येयगुणाः, तेभ्यो भवनवासिदेव्यः संख्येयगुणाः, द्वात्रिंशद्गुणत्वात् / ताभ्यो रत्नप्रभायां पृथिव्यां नैरयिकनपुंसका असंख्येयगुणाः, तेभ्यो वाणमन्तरदेवपुरुषा असंख्येयगुणाः, तेभ्यो वाणमन्तरदेव्यः संख्येयगुणाः, ताभ्यो ज्योतिष्कदेवपुरुषाः संख्येयगुणाः, तेभ्यो ज्योतिष्कदेवस्त्रियः संख्येयगुणाः, द्वात्रिंशद्गुणत्वात्॥७॥ सम्प्रति विजातीयव्यक्तिव्यापकमष्टममल्पबहुत्वमाहएतासि णं भंते ! तिरिक्खजोणित्थीणं जलयरीणं थलयरीणं | खहयरीणं, तिरिक्खजोणियपुरिसाणं जलयराणं थलयराणं खहयराणं, तिरिक्खजोणियणपुंसकाणं एगिदियतिरिक्खजोणियनपुंसकाणं पुढवीकाइयएगिंदियतिरिक्खजोणियनपुंसकाणं आउक्काइयएगिंदियतिरिक्खजोणियनपुंसकाणं० जाव वणस्सइकाइयएगिदियतिरिक्खजोणियणपुंसकाणं, बेइंदियतिरिक्खजोणियणपुंसकाणं ते इंदियतिरिक्खजोणियणपुंसकाणं चउरिंदियतिरिक्खजोणियणपुंसकाणं पंचेंदियतिरिक्खजोणियणपुंसकाणं, जलयराणं थलयराणं खहयराणं, मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवयाणं, मणुस्सपुरिसाणं कम्मभूमकाणं अकम्मभूमकाणं अंतरदीवकाणं, मणुस्सनपुंसकाणं कम्मभूमिकाणं | अकम्मभूमिकाणं अंतरदीवकाणं, देवित्थीणं भवणवासिणीणं वाणमंतरीणं जोतिसिणीणं वेमाणिणीणं, देवपुरिसाणं भवणवासीणं वाणमंतराणं जोतिसियाणं वेमाणियाणं, सोधम्मकाणं० जाव गेविजकाणं, अणुत्तरोववाइयाणं, नेरइयन पुंसकाणरयणप्पभपुढविनेरइयन पुंसकाणं० जाव अहेसत्तमा पुढविनेरइयन पुंसकाण य कयरे कयरेहितो अप्पा वा० 4? गोयमा! सव्वत्थोवा अंतरदीवकअकम्मभूमिकमणुस्सित्थीओ मणुस्सपुरिसा य एतेणं दो वितुल्ला सव्वत्थोवा, देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सित्थीओ मणुस्सपुरिसा य एते णं दो वि तुल्ला संखेनगुणा; एवं हरिवासरम्मवासे, एवं हेमवते हेरण्णवते, भरहेरवतवासकम्मभूमगमणुस्सपुरिसा दो दि संखे०, भरहेरवयकम्मभूमगमणु स्सित्थीओ दो दि संखेज्जगुणाओ, पुव्वविदेहअवरविदेहकम्मभूमगमणुस्सपुरिसा दो वि संखेज्जगुणा, पुटवविदेहअवरविदेहकम्मभूमगमणुस्सित्थियाओदो वि संखेज्जगुणाओ, अणुत्तरोववातियदेवपुरिसा असंखेज्जगुणा; उवरिमगेवेजा देवपुरिसा संखेज्जगुणा० जाव आणतकप्पे देवपुरिसा संखेज्जगुणा। अहेसत्तमाए पुढवीए नेरइयणपुंसगा असंखेजगुणा, छट्ठीए नेरइयणपुंसका असंखेजगुणा, सहस्सारे कप्पे देवपुरिसा असंखेज्जगुणा, महासुक्के कप्पे असंखेज्जगुणा, पंचमाए पुढवीए नेरइयनपुंसका असंखेजगुणा, लंतए कप्पे देवपुरिसा असंखेजगुणा, चउत्थीए पुढवीए नेरइयनपुंसका असंखेनगुणा, बंभलोए कप्पे देवपुरिसा असंखेजगुणा, तबाए पुढवीए नेरइया असंखेज्जगुणा, माहिंदे कप्पे असंखेज्जगुणा, संणकुमारे कप्पे देवपुरिसा असंखेज्जगुणा, दोचाए पुढवीए णेरइयणपुंसका, असंखेज्जगुणा, अंतरदीवगअकम्मभूमगमणुस्सणपुंसका असंखेज्जगुणा / देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सणपुंसका दो वि संखेजगुणा, एवं० जाव विदेहो त्ति। ईसाणकप्पे देवपुरिसा असंखेज्जगुणा, ईसाणकप्पे देवित्थियाओ संखेजगुणाओ, सोधम्मे कप्पे देवपुरिसा संखेज्जगुणा, सोधम्मे कप्पे देवित्थियाओ संखेज्जगुणाओ, भवणवासिदेवपुरिसा असंखे०, भवणवासिदेवित्थियाओ संखेज्जगुणाओ; इमीसे रयणप्पभाए पुढवीए नेरइयनपुंसका असंखेज्जगुणा, खहयरतिरिक्खजोणियपुरिसा संखेज्जगुणा, खहयरतिरिक्ख-जोणित्थियाओ संखेज्जगुणाओ, थलयरतिरिक्खजोणियपुरिसा संखेज्ज०, थलयरतिरिक्खजोणित्थियाओ संखे०, जलयर-तिरिक्खजोणित्थियाओ संखेज्जगुणाओ, वाणमंतरदेवपुरिसा संखेज्जगुणा, वाणमंतरदेवित्थियाओ संखेज्जगुणाओ, जोइसियदेवपुरिसा संखेज्ज०, जोइसियदेवित्थियाओ संखेजगुणाओ, खहयरपंचेंदियतिरिक्खजोणियणपुंसका असंखेजगुणा, थलयरनपुंसका संखे०, जलयरनपुंसका संखे०, चतुरिंदियणपुंसका विसेसाहिया, तेइंदिया विसेसाहिया, बेंदिया विसेसाहिया, तेउकाइयएगि-दियतिरिक्खजोणियनपुंसका असंखे० पुढवी० विसेसाहिया, आउ० विसे साहिया,