________________ अप्पाबहुय(ग) 669- अभिधानराजेन्द्रः - भाग 1 अप्याबहुय(ग) जोणियपुरिसा, खहयरतिरिक्खजोणित्थियाओ संखेजगुणाओ, | पुव्वविदेहअवरविदेहकम्मभूमकमणुस्सणपुंसका दो वि थलयरतिरिक्खजोणियपुरिसा संखेज्जगुणा, थलयरतिरिक्ख- संखेज्जगुणा। जोणित्थीओ संखेज्जगुणाओ, जलयरतिरिक्खजोणियपुरिसा सर्वस्तोका अन्तरद्वीपकमनुष्यस्त्रियोऽन्तरद्वीपकमनुष्य-पुरुषाश्च, एते संखेज्जगुणा, जलयरतिरिक्खजोणित्थियाओ संखेनगुणाओ, चद्वयेऽपि परस्परं तुल्याः। तत्रत्यस्त्रीपुंसां युगल-धर्मोपेतत्वात् / तेभ्यो खहयरपंचेंदियतिरिक्खजोणियणपुंसका संखेजगुणा, देवकुरुत्तरकुर्वकर्मभृतमकमनुष्यस्त्रियो मनुष्यपुरुषाः संख्येयगुणाः / थलयरपंचेंदियतिरिक्खजोणियणपुंसगा संखेजगुणा, युक्तिरत्र प्रागेवोक्ता / स्वस्थाने तु परस्परं तुल्याः / एवं जलयरतिरिक्खजोणियणपुंसक पंचेंदिया संखेजगुणा, हरिवर्षरम्यकमनुष्यपुरुषस्त्रियो, हैमवत-हैरण्यवतमनुष्यपुरुषस्त्रियश्च चउरिदियतिरिक्खजोणियणपुंसका विसेसाहिया, तेइंदियण यथोत्तरं संख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः / ततो पुंसका विसे साहिया, बेइंदियणपुंसका विसे साहिया, भरतैरवतकर्मभूमकमनुष्या द्वये संख्येयगुणाः, स्वस्थाने तु परस्परं तेउक्काइय-एगिंदियतिरिक्खजोणियणपुंसका असंखेज्जगुणा, तुल्याः। तेभ्यो भतैररवतकर्मभूमकमनुष्यस्त्रियो द्वयोऽपि संख्येयगुणाः, पुढविनपुंसका विसेसाहिया, आउ० विसेसाहिया, वाउ० सप्तविंशतिगुणत्वात्, स्वस्थाने तु परस्परं तुल्याः / ताभ्यः विसेसाहिया, वणप्फतिएगिदियणपुंसका अणंतगुणा। पूर्वविदेहाऽपरविदेहकर्मभूमकमनुष्यपुरुषा द्वयेऽपि संख्येयगुणाः, सर्वस्तोकाः खचरपञ्चेन्द्रियतिर्यग्योनिकपुरुषाः तेभ्यःखचरतिर्यग्यो- स्वस्थाने तु परस्परं तुल्याः / तेभ्यः पूर्वविदेहाऽपरविदेहकर्मनिकस्त्रियः संख्येयगुणाः, त्रिगुणत्वात्। ताभ्यः स्थलचरतिर्यग्योनिक- भूमकमनुष्यस्त्रियो द्वय्योऽपि संख्येयगुणाः, सप्त-विंशतिगुणत्वात्, पुरुषाः संख्येयगुणाः। तेभ्यः स्थल-चरतिर्यम्योनिकस्त्रियः संख्येयगुणाः, स्वस्थाने तु परस्परंतुल्याः। त्रिगुणत्वात्। ताभ्यः जलचरतिर्यग्योनिकपुरुषाः संख्येयगुणाः। तेभ्यः ताभ्योऽन्तरद्वीपकमनुष्यनपुंसका असंख्येयगुणाः, श्रेण्यसंख्येयभाजलचर-तिर्यग्यो निकस्त्रियः संख्येयगुणाः, त्रिगुणत्वात् / ताभ्यः गगताकाशप्रदेशराशिप्रमाणत्वात् / तेभ्यो देवकुरूत्तरकुर्वकर्मभूमकखचरपोन्द्रियतिर्यग्यो निक नपुंसकाः संख्येयगुणाः / तेभ्यः मनुष्यनपुंसका द्वयेऽपि संख्येयगुणाः, स्वस्थानेतुपरस्परं तुल्याः। तेभ्यो स्थलचरतिर्यग्योनिकनपुंसका यथाक्रम संख्येयगुणाः। ततश्चतुरिन्द्रिय हरिवर्षरम्यकवर्षाकर्मभूम-कमनुष्यनपुंसका द्वयेऽपि संख्येयगुणाः, त्रीन्द्रियद्वीन्द्रिया यथोत्तरं विशेषाधिकाः / ततस्तेजस्कायिकै स्वस्थाने तु परस्परं तुल्याः / तेभ्यो हैम-वतहरण्यवताकर्मभूमकेन्द्रियतिर्यग्योनिकनपुंसका असंख्येयगुणाः / ततः पृथिव्यम्बुवायु कमनुष्यनपुंसका द्वयेऽपि संख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः। कायिकैकेन्द्रियतिर्यम्योनिकनपुंसका यथोत्तरं विशेषाधिकाः / ततो तेभ्यो भरतैर-वतकर्मभूमकमनुष्यनपुंसका द्वयेऽपि संख्येयगुणाः, वनस्पतिकायिकैकेन्द्रिय-तिर्यग्योनिकनपुंसका अनन्तगुणाः // 5|| स्वस्थाने तु परस्परं तुल्याः / तेभ्योऽपि पूर्वविदेहापरविदेहसंप्रति कर्मभूमिजादिमनुष्यस्त्रियादिविभागतः षष्ठ कर्मभूमकमनुष्य-नपुंसका द्वयेऽपि संख्येयगुणाः, स्वस्थाने तु परस्परं मल्पबहुत्वमाह तुल्याः // 6 // एयासि णं भंते ! मणुस्सित्थीणं कम्मभूमियाणं अकम्म- संप्रति भवनवास्यादिदेव्यादिविभागतः सप्तममल्पबहुत्वमाहभूमियाणं अंतरदीवियाणं, मणुस्सपुरिसाणं कम्मभूमिकाणं एतासिणं भंते! देवित्थीणं भवणवासीणं वाणमंतरीणंजोइसीणं अकम्मभूमिकाणं अंतरदीविकाणं, मणुस्सणपुंसकाणं वेमाणिणीणं, देवपुरिसाणं भवणवासीणं० जाव वेमाणियाणं, कम्मभूमगाणं अकम्मभूमगाणं अतंरदीविकाण य कयरे सोधम्मकाणं० जाव गेविजकाणं अणुत्तरोववाइयाणं, कयरेहिंतो अप्पा वा०? गोयमा! अंतरदीवकअकम्मभूमक रायनपुंसकाणं, रयणप्पभापुढ-विनेरड्यनपुंसकाणं० जाव मणुस्सित्थियाओ मणुस्सपुरिसा य एतेसिणं दोण्णि वितुल्ला अहेसत्तमापुढविनेरइय-नपुंसगाणं कयरे कयरेंहितो० जाव सव्वत्थोवा, देवकुरुउत्तरकुरुअकम्मभूमकमणुस्सित्थियाओ विसेसाहिया वा? गोयमा ! सध्वत्थोवा अणुत्तरोववाइया मणुस्सपुरिसाओ एते णं दोण्णि वि तुल्ला संखेजगुणा; देवपुरिसा, उवरिमगेवेजा, देवपुरिसा संखेज्जगुणा, तहेव० जाव हरिवासरम्मक वासअकम्मभूमक मणु स्सित्थियाओ मणुस्सपुरिसा य एते णं दोण्णि वि तुल्ला संखेज्जगुणा, हेमवते आणतकप्पे देवपुरिसा संखेजगुणा। हेरण्णवते अकम्मभूमकमणुस्सित्थीओ मणुस्सपुरिसा य दो अहेसत्तमाए पुढवीए नेरइयनपुंसका असंखेनगुणा, छट्ठीए वितुल्ला संखेज्जगुणा, भरहेरवत-कम्मभूमगमणुस्सपुरिसा दो पुढवीए नेरइयनपुंसका असंखेनगुणा, सहस्सारे कप्पे विसंखेज्जगुणा, भरहेर-वयकम्मभूमगमणुस्सित्थियाओ दोवि देवपुरिसा असंखेजगुणा, महासुक्के कप्पे देवा असंखेजगुणा, संखेज्जगुणाओ, पुव्वविदेहअवरविदेहकम्मभूमगमणुस्सपुरिसा पंचमाए पुढवीए नेरइयनपुंसका असंखेज्जगुणा, लंतए कप्पे दो वि संखेजगुणा, पुव्वविदेहअवरविदेहकम्मभूमगमणु- असंखेज्जगुणा, चउत्थीए पुढवीए नेरइया असंखेज्जगुणा, स्सित्थीओ दो वि संखेनगुणाओ, अंतरदीवगअकम्म बंभलोए कप्पे देवपुरिसा असंखे-जगुणा, तचाए पुढवीए नेरइया भूमगमणुस्सणपुंसका असंखेजगुणा, देवकुरुउत्तरकुरुअ- असंखेज्जगुणा, माहिंदे कप्पे देवपुरिसा असंखेनगुणा, कम्मभूमगमणुस्सणपुंसका दो विसंखेजगुणा, एवं तहेव० जाव सणंकुमारे कप्पे देवपुरिसा असंखेज्जगुणा, दोचाए पुढवीए नेरइया