________________ उपोद्घातः (76) वायतोऽजल्पियुष्मदीयैः- “स एव शब्दानां विषयो यो विकल्पा-नाम् परस्पराश्रयत्वमिति / एवं च कारणैक्यं, प्रत्यवमर्शक्यं च विकल्प्य " इति कथमपोहः शब्दार्थः स्यात्? अस्तु या, तथाऽप्यनुमानवत् किं दूषणीयम् / अपि च-यदि बुद्धिप्रतिविम्बात्मा शब्दार्थः स्यात्, तदा नशब्दः प्रमाणमुच्यते। अपोहगोचरत्वेऽपि परम्परया पदार्थ प्रतिबन्धात् / कथमतो बहिरर्थे प्रवृत्तिः स्यात्? स्वप्रतिभासेऽनर्थेऽर्थाध्यवसा-- प्रमाणमनुमानमिति चेत्, तत एव शब्दोऽपि प्रमाणमस्तु / याचेत् / ननु कोऽयमर्थाध्यवसायो नाम? अर्थसमारोप इति चेत्, तर्हि अतीतानागताम्बरसरोजादिष्वसत्स्वपि शब्दोपलम्भान्नात्रार्थप्रतिबन्ध सोऽयमानर्थयोरग्निमाणवकयोरिव तद्विकल्पविषयभावे सत्येव इति चेत्, तहभूद् वृष्टिः, गिरिनदीवेगोपलम्भात्, भावी भरण्युदयः, समुत्पत्तुमर्हति / न च समारोपविकल्पस्य स्वलक्षणं कदाचन रेवत्युदयात्, नास्ति रासभशृङ्गम्, समग्र प्रमाणैरनुपलम्भात्, गोचरतामञ्चति / यदि चानर्थेऽर्थसमारोपः स्यात्, तदा इत्यादेरर्थाभावेऽपि प्रवृत्तेऽनुमानेऽपि नार्थप्रतिबन्धः स्यात् / यदि वाहदोहाद्यर्थक्रियार्थिनः सुतरां प्रवृत्तिर्न स्यात्। न हि दाहपाका--द्यर्थी वचोवाच्यापोहोऽपि पारम्पर्येण पदार्थप्रतिष्ठः स्यात्, तदानीमलावूनि समारोपितपावकत्वे माणवके कदाचित्प्रवर्तते / रजतरूपतामञ्जन्तीत्यादिविप्रतारक-वाक्यापोहोऽपि तथा भवेदिति चेत्, ऽवभासमानशुक्तिकायामिव विकल्पात्तत्र प्रवृत्तिरिति चेत् / भ्रान्तिअनुमेयापोहेऽपि तुल्यमेतत्, प्रमेयत्यादिहेत्वनुमे यापेहेऽपि रूपस्त यं समारोपः, तथा च कथं ततः प्रवृत्तोऽर्थक्रियार्थी कृतार्थः पदार्थप्रतिष्ठिताप्रसक्तेः / प्रमेयत्वं हेतुरेव न भवति, विपक्षासत्त्वत- स्यात् / यथा शुक्तिकायां प्रवृत्तो रजतार्थक्रियार्थीति / यदपि प्रोक्तम्ल्लक्षणाभावादिति कुतस्त्या तदपोहस्य तनिष्ठतेति चेत्, तर्हि कार्यकारणभावस्यैव वाच्यवाचकतया व्यवस्थापितत्वादिति / विप्रतारकवाक्यमप्यागम एव न भवति, आप्तोक्तत्वतल्लक्षणा- तदप्ययुक्तम् / यतो यदि कार्यकारणभाव एव वाच्यवाचकभावः स्यात्, भावादित्यादि समस्तं समानम् / यस्तु नाप्तोक्तत्वं वचसि विवेचयितुं तदा श्रोत्रज्ञाने प्रतिभासमानः शब्दः स्वप्रति-भासस्य भवत्येव शक्यमिति शाक्यो वक्ति, स पर्यनुयोज्यः-- किमाप्तस्यैव कारणमिति तस्याप्यसौ वाचकः स्यात् / यथा च विकल्पस्य शब्दः कस्याप्यभावादेवमभिधीयेत, भावेऽप्यस्य निश्चयाभावात्, निश्चयेऽपि कारणम्, एवं परम्परया स्वलक्षणमपि, अतस्तदपि वाचकं भवेदिति मौनव्रतिकत्वात्, वक्तृत्वेऽप्यनाप्तवचनात्, तद्ववसो विवेकावधारणा प्रतिनियतवाच्यवाचकभावव्यवस्थानं प्रलयपद्धतिमनुधावेत्। ततः शब्दः भावाद्वा / सर्वमप्येतचार्वा-कादिवाचां प्रपश्चात, मातापितृपुत्रभ्रातृ सामान्यविशेषात्मकार्थावबोधनि बन्धनमेवेति स्थितम्॥ गुरुसुगतादिवचसां विशेषमातिष्ठमानैरप्रकटनीयमेव / न च नास्ति अथापौरुषेयत्वव्याधातः--- विशेषस्वीकारः, तत्पठितानुष्ठानघटनायामेव प्रवृत्तेर्निर्निबन्ध- आगमस्यापौरुषेयत्वं स्याद्वादमञ्जर्याम् / स हि पौरुषेयो वा नत्यापत्तेः / अथानुमानि-क्येवाऽऽप्तशब्दादर्थप्रतीतिः कथम्?- स्यादपौरुषेयो वा? पौरुषेयश्चेत्सर्वज्ञकृतस्तदितरकृतो या? आद्यपक्षे "पादपार्थविवक्षावान्, पुरुषोऽयं प्रतीयते। युष्मन्मतव्याहतिः। तथा च भवत्सिद्धान्तःवृक्षशब्दप्रयोक्तृत्वात्, पूर्वावस्थास्वहं यथा 1 // " "अतीन्द्रियाणामर्थानां, साक्षाद् द्रष्टा न विद्यते। इति विवक्षामनुमाय, सत्या विवक्षेयम्, आप्तविवक्षात्यात्, मद्वि नित्येभ्यो वेदवाक्येभ्यो, यथार्थत्वविनिश्चयः" ||1|| वक्षावदिति वस्तुनो निर्णयादिति चेत् / तदचतुरस्रम् / अमूदृशव्य- द्वितीयपक्षेतु तत्र दोषवत्कर्तृकत्वेनाऽनाश्वासप्रसङ्गः। अपौरुषे-यश्चेन्न वस्थाया अनन्तरोक्तवैशेषिकपक्षप्रतिक्षेपेण कृतिनिर्वचनत्वात्। किञ्च- संभवत्येव, स्वरूपनिराकरणात्, तुरङ्ग शृङ्गवत् / तथाहिशाखादिमति पदार्थे वृक्षशब्दसङ्केते सत्येतद्विवक्षाऽनुमानमातन्येत्, उक्तिर्यचनमुच्यते इति चेति पुरुषक्रियानुगत रूपमस्य एतक्रियाभावे अन्यथा वा। नतावदन्यथा, केनचित् कक्षे वृक्षशब्दं संकेत्य तदुचारणात्, कथं भवितुमर्हति / न चैतत् के वलं क्वचिद् ध्वनदुपलभ्यते, उन्मत्तसुप्तशुकशारिकादिना गोत्रस्खलन-वता चान्यथाऽपि उपलब्धावप्यदृश्यवक्त्राशङ्कासम्भवात्। तस्माद्यद्वचनंतत्पौरुषेयमेव, तत्प्रतिपादनाच हेतोर्व्यभिचारापत्तेः। संकेतपक्षे तु यद्येष तपस्वी वर्णात्मकत्वात्, कुमारसम्भवादिवचनवत् / वचनात्मकश्च वेदः। तथा शब्दस्तद्वशास्त्वेिव वदेत्, तदा किं नाम खूणं स्यात् / न चाहु:खल्वेषोऽर्थाद्रिभेति / विशेषलाभश्चैवं सति यदेवंविधाननुभूयमान- "ताल्वादिजन्मा ननु वर्णवर्गो, पारम्पर्यपरित्याग इति। यदकथि-परमार्थतः सर्वतो-ऽव्यावृत्तस्वरूपेषु वर्णात्मको वेद इति स्फुटं च। स्वलक्षणेष्वेकार्थकारित्वेनेत्यादि / तदवद्यम् / यतोऽर्थस्य पुंसश्च ताल्यादिततः कथं स्यावाहदोहादेरेकत्वम्, अद्विरूपत्वं समानत्वं वा विवक्षितम्? न तावदाधः दपौरुषेयोऽयमिति प्रतीतिः? ||1 // " इति। पक्षः, षण्डमुण्डादौ कुण्डकाण्डभाण्डादिवाहादेरर्थस्य भिन्नभिन्नस्वैव श्रुतेरपौरुषेयत्वमुररीकृत्यापि तावद्भवद्भिरपि तदर्थव्याख्यानं संदर्शनात् / द्वितीयपक्षेऽपि सदृशपरिणामास्पदत्वम्, अन्यव्यावृत्त्य- पौरुषेयमेवाङ्गीक्रियते / अन्यथा अग्निहोत्रं जुहुयात् स्वर्गकाम इत्यस्य धिष्ठितत्वं वा समानत्वं स्यात्? न प्राच्यः प्रकारः, सदृशपरिणामस्य स्थमांसं भक्षयेदिति किं नार्थो , नियामकाभावात्ततोऽवरं सूत्रमपि सौगतैरस्वीकृतत्वात् / न द्वितीयः, अन्यव्यावृत्तेरतात्त्विकत्येन पौरुषेयमभ्युपगतम् / अस्तु वा अपौरुषेयस्तथापि तस्य न प्रामाण्यम, वान्ध्येयस्येव स्वलक्षणेऽधिष्ठानासंभवात्। किञ्चअन्यतः सामान्येन, आप्तपुरुषाधीना हि वाचां प्रमाणतेति! यत्तु कर्वस्मरणं साधनं तद्विशेषणं विजातीयाद्वा व्यावृत्तिरन्यव्यावृत्तिर्भवेत् ? प्रथमपक्षे, न किञ्चिदसमानं सविशेषणं वा वयेत? प्राक्तनं तावत्पुराणकूप प्रासादारामविहारास्यात्, सर्वस्यापि सर्वतो व्यावृत्तत्वात् / द्वितीये तु विजातीयत्वं वाजि- दिव्यभिचारि, तेषां कःस्मरणेऽमि पौरुषेयत्वात् / द्वितीयं तु कुजरादिकार्याणां वाहादिसजातीयत्वे सिद्धे सति स्यात्, सम्प्रदायाव्यवच्छेदे सति कर्तृस्मरणादिति व्यधिकरणासिद्धः, तच्चान्यव्यावृत्तिरूपमन्येषां विजातीयत्वे सिद्धे सति, इति स्पष्ट / कर्तृस्मरणस्य श्रुतेरन्यत्राश्रयेपुंसि वर्तमानात्। अथापौरुषेयी श्रुतिः, सम्प्र