SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ अप्याबहुय(ग) 649 - अभिधानराजेन्द्रः - भाग 1 अप्याबहुय(ग) एएसि णं मंते ! एगपदेसोगाढाणं संखेजपदेसोगाढाणं असंखेज्जपदेसोगाढाणं पोग्गलाणं दव्वट्ठयाए पएसट्टयाए दव्वट्ठपएसट्ठयाए कयरे कयरेहिंतो० जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा एगपएसोगाढा पोग्गला दवट्ठयाए, संखेजपएसोगाढा पोग्गला दवट्ठयाए संखेजगुणा, असंखेञ्जपएसोगाढा पोग्गला दव्वट्ठयाए असंखेजगुणा, पएसट्टयाए सव्वत्थोवा एगपएसोगाढा पोग्गला, पएसट्टयाए संखेजपएसोगाढा पोग्गला, पदेसट्टयाए असंखेजगुणा, असंखेजपएसोगाढा पोग्गला पदेसट्टयाए असंखेजगुणा, दव्वट्ठपएसट्ठयाए सव्वत्थोवा एगपएसोगाढा पोग्गला, दव्वट्ठपएसट्टयाए संखेजपएसोगाढा पोग्गला, दवट्ठयाए संखेज्जगुणा, तेचेव पदेसट्ठयाए संखेज्जगुणा।असंखेज्जपएसोगाढा पोग्गला दव्वट्ठयाए असंखेजगुणा, ते चेव पदेसट्टयाए / असंखेज्जगुणा। एएसि णं मंते ! एगसमयद्वितीयाणं संखेजसमयद्वितीयाणं असंखेजसमयद्वितीयाण य पोग्गलाणं जहा ओगाहणाए तहा ठितीए विभाणियव्वं अप्पाबहुगं। एएसिणं भंते! एगगुणकालगाणं संखेनगुणकालगाणं असंखेनगुणकालगाणं अणंतगुणकालगाण य पोग्गलाणं दव्वट्ठयाए पदेसट्टयाए दव्वट्ठपएसट्टयाए एएसिं जहा परमाणुपोग्गलाणं अप्पाबहुगंतहा एएसिं पिअप्पाबहुगं / एवं सेसाण विवण्णगंधरसाणं / एएसिणं भंते ! एगगुणकक्खडाणं संखेज्जगुणकक्खडाणं असंखेज्जगुणकक्खडाणं अणंतगुणकक्खडाण य पोग्गलाय य दव्वट्ठयाए पदेसट्टयाए दव्वट्ठपदेसट्टयाए कयरे कयरेहिंतो० जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा एगगुणकक्खडा पोग्गला दव्वट्ठयाए, संखेजगुणकक्खडा पोम्गलादव्वट्ठयाए संखेनगुणा, असंखेजगुणकक्खडा पोग्गला दव्वट्ठयाए असंखेजगुणा, अणंतगुणकक्खडा पोग्गला दव्वट्ठयाए अणंतगुणा, पदेसट्टयाए एवं चेव / णवरं संखेज्जगुणकक्खडा पोग्गला पदेसट्टयाए असंखेज्जगुणा / सेसं तं चेव। दव्वट्ठपदेसट्टयाए सव्वत्थोवा एगगुणकक्खडा पोग्गला, दव्वद्वपदेसट्टयाए संखेजगुणकक्खडा पोग्गला दव्वट्ठयाए संखेज्जगुणा, ते चेव पदेसट्ठयाए संखेज्जगुणा, असंखेजगुणकक्खडा दवट्ठयाए असंखेज्जगुणा, ते चेव पदेसट्टयाए असंखेजगुणा, अणंतगुणकक्खडा दव्वट्ठयाए अणंतगुणा, ते चेव पदेसट्टयाए असंखेजगुणा / एवं मउयगुरुयलहुया वि अप्पाबहुगं। सीयउसिणणिद्धलुक्खाणं जहा वण्णाणं तहेव। टीका सुगमा प्रज्ञापनापाठेन गतार्था चेति नेहोपन्यस्यते भ० 25 श० 4 उ०। (प्रयोगादिपरिणतानामल्पबहुत्वं 'परिणाम' शब्दे वक्ष्यते) (आहारायाऽस्पृश्यमानानामनास्वाद्यमानानां च पुद्गलानां पर- | स्परमल्पबहुत्वम् - 'आहार' शब्दे द्वितीयभागे 501 पृष्ठे प्रतिपादयिष्यते) (प्रत्याख्यानविषयमल्पबहुत्वं पचक्खाण' शब्दे वक्ष्यते) (प्रवेशनकमाश्रित्य पवेसणग' शब्दे निरूपयिष्यते) (21) बन्धद्वारम्। आयुःकर्मबन्धकादीनामल्पबहुत्वम् - एएसिणं भंते ! जीवाणं आउस्स कम्मस्स बंधगाणं अबंधगाणं अपज्जत्ताणं पज्जत्ताणं सुत्ताणं जागराणं समोहयाणं असमोहयाणं सातावेदगाणं असातावेदगाणं इंदियउवउत्ताणं णोइंदियउवउत्ताणं सागारोवउत्ताणं अणागारोवउत्ताण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा आउस्स कम्मस्स बंधगा, अपजत्तया संखिअगुणा, सुत्ता संखिजगुणा, समोहया संखिज्जगुणा, सातावेदगा संखिजगुणा, इंदियउवउत्ता संखिज्जगुणा, अणागारोवउत्ता संखिज्जगुणा, सागासेवउत्ता संखिजगुणा, नोइंदियउवउत्ता विसेसाहिया, असातावेदगा विसेसाहिया, असमोहिया विसेसाहिया, जागरा विसेसाहिया, पज्जत्तगा विसेसाहिया, आउस्स कम्मस्स अबंधगा विसेसाहिया। इहायुःकर्मबन्धकाबन्धकानां पर्याप्तापर्याप्तानां सुप्तजाग्रतां समवहतासमवहतानां सातावेदकासातावेदकानाम्, इन्द्रियोपयुक्तनोइन्द्रियोपयुक्तानां साकारोपयुक्ताऽनाकारोपयुक्तानां समुदायेनाऽल्पबहुत्वं वक्तव्यम्। तत्र प्रत्येकं तावद् ब्रूमः- येन समुदाये सुखेन तदवगम्यते। तत्र सर्वस्तोका आयुषो बन्धकाः, अबन्धकाः संख्येयगुणाः, यतोऽनुभूयमानभवायुरपि त्रिभागावशेष-पारभविकमायुर्जीवा बध्नन्ति त्रिभागत्रिभागाद्यवशेषे वा, ततो द्वौ त्रिभागावबन्धकाल एकं विभागो बन्धकाल इति बन्धके-भ्योऽबन्धकाः संख्येयगुणाः। तथा सर्वस्तोका अपर्याप्तकाः, पर्याप्तकाः संख्येयगुणाः / एतच सूक्ष्मजीवानधिकृत्य वेदितव्यम् / सूक्ष्मेषु हि बाह्यो व्याघातो न भवति, ततस्तदभावादहूनां निष्पत्तिः, स्तोकानामेव चानिष्पत्तिः। तथा सर्वस्तोकाः सुप्ताः, जागराः संख्येयगुणाः, एतदपि सूक्ष्माने के न्द्रियानधिकृत्य वेदितव्यम्, यस्मादपर्याप्ताः सुप्ता एव लभ्यन्ते, जागरा अपि। उक्तं मूलटीकायाम् - 'जम्हा अपज्जत्ता सुत्ता लभंति के इ अपज्जत्तगा जे सिं संखिज्जा समया अतीता ते यथोवा, इयरे विथोवगा चेव, सेसा जागरा पञ्जत्तगा संखिज्ज-गुणा'' इति / जागराः पर्याप्तास्तेन संख्ये यगुणा इति / तथा समवहताः सर्वस्तोकाः, यत इह समवहता मारणान्तिक - समुद्घातेन परिगृह्यन्ते, मारणान्तिकश्व समुद्घातो मरणकाले, न शेषकालं, तत्राऽपि न सर्वेषामिति सर्वस्तोकाः / तेभ्योऽसमवहताः संख्येयगुणाः, जीवनकालस्यातिबहुत्वात् / तथा सर्वस्तोकाः सातवेदकाः, यत इह बहवः साधारणशरीरा अल्पे प्रत्येकशरीरिणः, साधारणशरीराश्च बहवोऽसातवेदकाः, स्वल्पाः सात-वेदिनः, प्रत्येकशरीरिणस्तुभूयांसः सातवेदकाः, स्तोका असात-वेदिकनः, ततः स्तोकाः सातवेदकाः, तेभ्योऽसातवेदकाः संख्येयगुणाः,
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy