________________ अप्याबहुय(ग) 643 - अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) इत्यादि) सर्वस्तोका अप्कायिकाः पश्चिमायां दिशि, गौतमद्वीपस्थाने दिसाणुवाएणं सव्वत्थोवा पंकप्पभा पुढविणे रइया तेषामभावात् 1, तेभ्योऽपि विशेषाधिकाः पूर्वस्यां दिशि 2, तेभ्योऽपि | पुरच्छिमपच्छिमउत्तरेणं, दाहिणणं असंखेजगुणा / विशेषाधिका दक्षिणस्यां दिशि, चन्द्रसूर्यद्वीपाभावात् 3, तेभ्योऽप्युत्त- दिसाणुवाएणं सत्वत्थोवा धूमप्पभा पुढविनेरइया रस्यां दिशि विशेषाधिकाः, मानसरःसद्भावात् / / पुरच्छिमपचच्छिमउत्तरेणं, दाहिणेणं असंखे जगुणा / तेजस्कायिकानामल्पबुहत्वम् - (दिसाणुवाएणं सव्वत्थोवा तेउकाइया दिसाणुवाएणं सम्वत्थोवा तमप्पभा पुढविने रइया इत्यादि) तथा दक्षिणस्यामुत्तरस्यांचदिशिसर्वस्तोकाः तेजस्कायिकाः, पुरच्छिमपचच्छिमउत्तरेणं, दाहिणेणं असंखेजगुणा / यतो मनुष्यक्षेत्रे एव बादरास्तेजस्कायिका नाऽन्यत्र तत्रापि यत्र बहवो दिसाणुवाएणं सव्वत्थोवा अहे सत्तमा पुढ विने रइया मनुष्याः तत्र ते बहवो, बाहुल्येन पाकारम्भसम्भवात्, यत्र त्वल्पे तत्र पुरच्छिमपञ्चच्छिमउत्तरेणं, दाहिणेणं असंखेज्जगुणा। स्तोकाः / तत्र दक्षिणस्यां दिशि पञ्चसु भरतेषु, उत्तरस्यां दिशि नैरयिकसूत्रे सर्वस्तोकाः पूर्वोत्तरपश्चिमदिविभाविनो नैरयिकाः, पञ्चस्वैरावतेषु क्षेत्रस्याल्पत्वात् स्तोका मनुष्याः / तेषां स्तोकत्वेन पुष्पावकीर्णनरकावासानां चात्राल्पत्वात् बहूनां प्रायः तेजस्कायिका अपि स्तोकाः; अल्पपाकारम्भसम्भवात् / ततः संख्येययोजनविस्तृतत्वाच / तेभ्यो दक्षिणदिग्भागविभाविनो सर्वस्तोका दक्षिणोत्तरयोर्दिशोः तेजस्कायिकाः; स्वस्थाने तु प्रायः संख्येयगुणाः, पुष्पावकीर्णनरकावासानां तत्र बाहुल्यात्, तेषां च समानाः 1-2, तेभ्यः पूर्वस्यां दिशि संख्येयगुणाः, क्षेत्रस्य प्रायोऽसङ्के ययोजनविस्तृतत्वात्, कृष्णपाक्षिकाणां तस्यां दिशि संख्येयगुणत्वात् 3, ततोऽपि पश्चिमायां दिशि विशेषाधिकाः, प्राचुर्येणोत्पादाच / तथाहि- द्विविधा जन्तवः, शुक्लपाक्षिकाः, अधोलौकिकग्रामेषु मनुष्यबाहुल्यात् / / कृष्णपाक्षिकाश्च / तेषां लक्षणमिदम् - किश्चिदूनपुद्रलपरावर्ताइदानीं वायुकायिकानामल्पबहुत्वम् - (दिसाणुवाएणं सव्वत्थोवा र्द्धमात्रसंसारास्ते शुक्लपाक्षिकाः, अधिकतरसंसारभाजिनस्तु वाउकाइया पुरच्छिमेणमित्यादि)। इह यत्र शुषिरं तत्र वायुर्यत्रचघनं तत्र कृष्णपाक्षिकाः। उक्तञ्च- 'जेसिमवड्डोपुग्गलपरियट्टो सेसओय संसारो। वाय्वभावः / तत्र पूर्वस्यां दिशि प्रभूतं धनमित्यल्पा वायवः१, पश्चिमायां ते सुक्कपक्खिया खलु, अहीऍ पुण कण्हपक्खीओ" ||1|| अत एव च दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु सम्भवात् 2, उत्तरस्यां दिशि स्तोकाः शुक्लपाक्षिकाः, अल्पसंसारिणां स्तोकत्वात् / बहवः विशेषाधिकाः, भवननरकावासबाहुल्येन शुषिरबाहुल्यात् 3, ततोऽपि कृष्णपाक्षिकाः, प्रभूतसंसारिणामतिप्रचुरत्वात् / कृष्ण-पाक्षिकाच दक्षिणस्यां दिशि विशेषाधिकाः, उत्तरदिगपेक्षया दक्षिणस्यां दिशि प्राचुर्येण दक्षिणस्यां दिशि समुत्पद्यन्ते, न शेषासु दिक्षु, भवनानां नरकावासानां चाऽतिप्रभूतत्वात्। तथास्वाभाव्यात्। तथा यत्र प्रभूता आपस्तत्र प्रभूताः पनकादयोऽनन्तकायिका तच तथास्वाभाव्यं पूर्वाचार्यरवंयुक्तिभिरुपबृह्यते। तद्यथा कृष्णपाक्षिका वनस्पतयः, प्रभूताः शङ्खादयो द्वीन्द्रियाः, प्रभूताः पिण्डीभूतशैवाला दीर्घतर संसारभाजिन उच्यन्ते / दीर्धतरसंसारभाजिनश्च द्याश्रिताः कुन्थ्वादयः त्रीन्द्रियाः, प्रभूताः पद्माद्याश्रिता भ्रमरादयश्च बहुपापोदयाद्भवन्ति, बहुपापोदयाञ्च क्रूरकर्माणः, क्रूरकर्माणश्व तुरिन्द्रिया इति। प्रायस्तथास्वाभाव्यात् / तद्भवसिद्धिका अपि दक्षिणस्यां दिशि इदानीं वनस्पत्यादीनामल्पबहुत्वम् - समुत्पद्यन्ते, न शेषासु दिक्षु / यत उक्तम् - "पायमिह कूरकम्मा, भवसिद्धिथा वि दाहिणल्लेसु / नेरइयतिरियमणुया, सुराइठाणेसु दिसाणुवाएणं सव्वत्थोवा वणस्सइकाइया पचच्छिमेणं, गच्छंति" ||il ततो दक्षिणस्यां दिशि बहूनां कृष्णपाक्षिकाणापुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं मुत्पादसंभवात्, पूर्वोक्तकारणद्वयाच्च सम्भवन्ति पूर्वोत्तरपश्चिमदिग्भाविसेसाहिया। दिसाणुवाएणं सव्वत्थोवा बेइंदिया पचच्छिमेणं, विभ्यो दाक्षिणात्या असंख्येयगुणाः / यथा च सामान्यतो नैरयिकाणां पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं दिग्विभागेनाल्पबहुत्वमुक्तमेवं प्रतिपृथिव्यपि वक्तव्यम्, युक्तेः सर्वत्रापि विसेसाहिया। दिसाणुवाएणं सव्वत्थोवा तेइंदिया पचच्छिमेणं, समानत्वात्। तदेवं प्रतिपृथिव्यपि दिग्विभागेना-ल्पबहुत्यमुक्तम्। पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं इदानीं सप्तापि पृथिवीरधिकृत्य दिम्विभागेनाल्पबहुत्वमाहविसेसाहिया। एवं चउरिंदिया वि। दाहिणेहिंतो अहेसत्तमा पुढविनेरइएहिंतो छट्ठीए तमाए वनस्पस्त्यादिसूत्राणि चतुरिन्द्रियसूत्रर्पयन्तानि अप्कायिकसूत्रवद्भाव पुढवीए नेरइया पुरच्छिमपञ्चच्छिमउत्तरेणं असंखेज्जगुणा, नीयानि। नैरयिकाणामल्पबहुत्वम् - दाहिणेणं असंखेज्जगुणा / दाहिणल्ले हिंतो तमापुढविदिसाणुवाएणं सव्वत्थोवा णेरड्या पुरच्छिम-पचच्छिमेणं, नेरइएहिंतो पंचमा धूमप्पभाए पुढवीए नेरझ्या पुरच्छिमउत्तरदाहिणेणं असंखज्जगुणा / दिसाणुवाएणं सव्वत्थोवा पञ्चच्छिमउत्तरेणं असंखेज्जगुणा, दाहिणेणं असंखेज्जगुणा। रयणप्पभा पुढविणेरइया पुरच्छिमपचच्छिमेणं, उत्तरेणं दाहिणल्लेहिंतो धूमप्पमा पुढविनेरएहिंतो चउथिए पंकप्पदाहिणेणं असंखेजगुणा। दिसाणुवाएणं सव्वत्थोवा सक्करप्पभा भाए पुढवीए णेरझ्या पुच्छिमपञ्चच्छिमउत्तरेणं असंखेजपुढविणेरइया पुरच्छिमपञ्चच्छिमउत्तरेणं, दाहिणेणं असंखेज- गुणा, दाहिणेणं असंखेजगुणा / दाहिणल्लेहिंतो पंकप्पगुणा / दिसाणुवाएणं सव्वत्थोवा णेरइया वालुयप्पभा | भापुढविणे रइएहितो तइयाए वालूयप्पभाए पुढविपुढविपुरच्छिमपञ्चच्छिमउत्तरेणं, दाहिणेणं असंखेजगुणा। नेरइया पुरच्छिमपचच्छिमउत्तरेणं असंखेजगुणा, दाहिणेणं अपाशता