________________ अप्पाबहुय(ग) 642 - अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) हिंतो अप्पा वा०४? गोयमा! सव्वत्थोवा जीवा ओहिदंसणी, वनस्पतिकायिका अपि प्रभूता इति विशेषाधिकाः३, तेभ्योऽप्युदीच्यां चक्खुदंसणी असंखेनगुणा, के वलदंसणी अणंतगुणा, दिशि विशेषाधिकाः। किं कारणामिति चेत् ? उच्यते-उदीच्यां हि अचक्खुदंसणी अणंतगुणा। दिशि संख्येययोजनेषुद्वीपेषु मध्ये कस्मिंश्चिद्वीपे आयामविष्कम्भाभ्यां सर्वस्तोका अवधिदर्शनिनः, देवनै रयिकाणां कतिपयानां च संख्येययोजनकोटाकोटिप्रमाणं मानसं नाम सरः समस्ति, ततो संज्ञिपञ्चेन्द्रियतिर्यग्मनुष्याणामवधिदर्शनभावात्। तेभ्यश्चक्षुर्दशनिनोऽ दक्षिणदिगपेक्षया अस्यां प्रभूतमुदकम्, उदकबाहुल्याच प्रभूता संख्येयगुणाः, सर्वेषां देवनैरयिकगर्भजमनुष्याणां संज्ञितिर्यक्पञ्चेन्द्रि वनस्पतयः, प्रभूता द्वीन्द्रियाः शङ्कादयः, प्रभूतास्तटलगशङ्कायाणां चतुरिन्द्रियाणां च असंज्ञितिर्यक्पञ्चे-न्द्रियाणां चक्षुर्दर्शनभावात्। दिकलेवराश्रिताः त्रीन्द्रियाः पिपीलिकादयः प्रभूताः पद्मादिषु तेभ्यः केवलदर्शनिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् / चतुरिन्द्रिया भ्रमरादयः, प्रभूताः पञ्चेन्द्रिया मत्स्यादयः, इति तेभ्योऽचक्षुर्दर्शनिनोऽनन्तगुणाः, वन-स्पतिकायिकानां सिद्धेभ्योऽप्य विशेषाधिकाः / / नन्तत्वात्। गतं दर्शनद्वारम्। प्रज्ञा०३ पद / कर्म०। जी०। इदानीं विशेषेण तदाह(१७) दिग्द्वारम् / दिगनुपातेन जीवानामल्पबहुत्वम् - दिसाणुवाएणं सव्वत्थोवा पुढविकाइया दाहिणेणं, उत्तरेणं दिसाणुवाएणं सव्वत्थोवा जीवा पञ्चच्छिमेणं, पुरच्छिमेणं विसे साहिया, पुरच्छिमेणं विसे साहिया, पचच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया। / विसे साहिया / दिसाणुवाएणं सव्वत्थोवा आउकाइया पञ्चच्छिमेणं,पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, इह दिशः प्रथमे आचाराख्येऽङ्गे अनेकप्रकारा व्यावर्णिताः, तत्रेह क्षेत्रदिशः प्रतिपत्तव्याः, तासां नियतत्वात् / इतरासां च प्रायो उत्तरेणं विसेसाहिया। ऽनवस्थितत्वादनुपयो गित्वाच, क्षेत्रदिशां च प्रभवस्तिर्यग दिसाणुवाएणं सव्वत्थोवा तेउकाइया दाहिणुत्तरेणं, पुरच्छिमेणं लोकमध्यगतादष्टप्रदेशकाद्च काद्।यत उक्तम् - "अट्ठपएसोरुयगो, विसेसाहिया, पञ्चच्छिमेणं विसेसाहिया / दिसाणुवाएणं तिरियलोयस्स मज्झियारम्मि / एस पभवो दिसाणं, एसेव भवे सव्वत्थोवा वाउकाइया पुरच्छिमेणं, पञ्चच्छिमेणं विसेसाहिया, अणुदिसाणं" ||1|| इति दिशामनुपातो दिगनुसरणं, तेन दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया। दिशोऽधिकृत्येति तात्पर्यार्थः / सर्वस्तोका जीवाः पश्चिमेन पश्चिमायां दिगनुपातेन दिगनुसारेण, दिशोऽधिकृत्येति भावः / पृथिवीदिशि। कथमिति चेत् ? उच्यते-इदं ह्यल्पबहुत्वं बादरानधिकृत्य द्रष्टव्यं, कायिकाश्चिन्त्यमानाः सर्वस्तोकाः दक्षिणस्यां दिशि / कथमिति न सूक्ष्माणां, सर्वलोकापन्नानां प्रायः सर्वत्राऽपि समत्वात्। बादरेष्यपि चेत् ? उच्यते-इह यत्र घनं तत्र बहवः पृथिवीकायिकाः, यत्र सुषिरंतत्र मध्ये सर्वबहवो वनस्पति-कायिकाः अनन्तसंख्याततया तेषां स्तोकाः, दक्षिणस्यां दिशि बहूनि भवनपतीनां भवनानि, बहवो प्राप्यमाणत्वात् / ततो यत्र ते बहवः, तत्र बहुत्वं जीवानां, यत्र त्वल्पे नरकावासास्ततः सुषिरप्राभूत्यसंभवात्, सर्वस्तोका दक्षिणस्यां दिशि तत्राऽल्पत्वम्। वनस्पतयश्च तत्र बहवो यत्र प्रभूता आपः। "जत्थ जलं पृथिवीकायिकाः १,तेभ्य उत्तरस्यां दिशि विशेषाधिकाः, यत्र उत्तरस्यां तत्थ वणं" इति वचनात्। तत्राऽवश्यं पनकशैवालादीनां भावात्। तेच दिशि दक्षिणदिगपेक्षया स्तोकानि भवनानि स्तोका नरकावासास्ततो पनकशैवालादयो बादरनाभकर्मोदये वर्तमाना अपि अत्यन्तसूक्ष्मा- घनप्राभूत्यसंभवाद् बहवः पृथिवीकायिका इति विशेषाधिकाः 2, वगाहनत्वादतिप्रभूतपिण्डीभावाच सर्वत्र सन्तोऽपिनचक्षुषा ग्राह्याः। तेभ्योऽपि पूर्वस्यां दिशि विशेषाधिकाः,रविशशिद्वीपानांतत्र भावात् 3, तथा चौक्तमनुयोगद्वारेषु - "ते णं वालग्गा सुहमपणगजीवस्स तेभ्योऽपि पश्चिमायां दिशि विशेषाधिकाः / किं कारणमिति चेत् ? सरीरोगाहणार्हितो असंखेजगुणा'' इति। ततो यत्रापि नैते दृश्यन्ते तत्रापि उच्यते- यावन्तो रविशशिदीपाः पूर्वस्यां दिशि, तावन्तः पश्चिमायामपि, ते सन्तीति प्रतिपत्तव्याः / आह च मूलटीकाकारः- इह सर्वबहवो तत एव तावता साम्यम् / परं लवणसमुद्रे गौतमनामा द्वीपः वनस्पतय इतिकृत्वा यत्र ते सन्ति, तत्र बहुत्वं जीवानां, तेषां च बहुत्वम् पश्चिमायामधिकोऽस्ति, तेन विशेषाधिकाः 4 / "जत्थ आउकाओ तत्थ नियमा वणस्सइकाया'' इति / अत्र पर आह- ननु यथा पश्चिमायां दिशि गौतमद्वीपोऽभ्यधिकः "पणगसेवालहढाई बायरा वि होंति, सुहुमा आण गिज्झान चक्खुणा' समस्ति, तथा तस्यां पश्चिमायां दिशि अधोलौकिकग्रामा अपि इति। उदकं च प्रभूतं समुद्रेषु द्वीपद्विगुणविष्कम्भात्। तेष्वपि च समुद्रेषु योजनसहस्रावगाहाः सन्ति, ततः खातपूरितन्यायेन तत्तुल्या एव प्रत्येकं प्राचीप्रतीचीदिशोर्यथाक्रम चन्द्रसूर्यद्वीपाः, यावति च प्रदेशे पृथिवीकायिकाः प्राप्नुवन्ति, न विशेषाधिकाः / नैतदेवम् / चन्द्रसूर्यद्वीपा अवगाढास्तावत्युदकाभावः, उदकाभावाच यतोऽधोलौकिकग्रामावगाहो योजनसहस्रं, गौतमीपस्य पुनः वनस्पतिकायिकाभावः, केवलं प्रतीच्यां दिशि लवणसमुद्राधिपसु षट्सप्तत्यधिकं योजनसहस्रमुच्चैस्त्वं, विष्कम्भस्तस्य द्वादशयोजन सहस्राणि, यच मेरोरारभ्याधोलौकिकग्रामेभ्योऽर्वाक हीनत्वं स्थितनामदेवावासभूतो गौतमद्वीपो लवणसमुद्रेऽभ्यधिको वर्तते, तत्रच हीनतरत्वं तत्पूर्वस्यामपि दिशि प्रभूतगर्तादिसम्भवात् समानम् / उदकाभावाद्-वनस्पतिकायिकानामभावात् / ततो यद्यधोलौकिकग्रामच्छिद्रेषु बुद्ध्या गौतमद्वीपः प्रक्षिप्यते, सर्वस्तोका जीवाः पश्चिमायां दिशि 1, तेभ्यो विशेषाधिकाः पूर्वस्यां तथापि समधिक एव प्राप्यते, न तुल्य इति / तेन समधिकेन दिशि, तत्र हि गौतमद्वीपो न विद्यते, ततस्तावता विशेषेणाधिका विशेषाधिकाः पश्चिमायां दिशि पृथिवीकायिकाः। उक्तं दिगनुपातेन भवन्त्यतिरिच्यन्ते 2, ते भ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, पृथिवीकायिकानामल्पबहुत्वम् / इदानीमकायिकायतस्तत्रचन्द्रसूर्यद्वीपान विद्यन्ते, तदभावात्तत्रोदकं प्रभूतं, तत्प्राभूत्याच | नामल्पबहुत्वमाह- (दिसाणुवाएणं सव्वत्थोवा आउकाइया