________________ अप्पाबहुय(ग) 644 - अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) असंखेनगुणा। दाहिणल्लेहिंतो वालुयप्पभापुढविणरेइएहितो दिसाणुवाएणं सव्वत्थोवा वाणमंतरा देवा पुरच्छिमेणं, बीयाए सकरप्पभाए पुढवीए णेरझ्या पुरच्छिमपचच्छिमउत्तरेणं पञ्चच्छिमेणं विसेसाहिया, उत्तरेणं विसेसाहिया, दाहिणेणं असंखेनगुणा, दाहिणेणं असंखेज्जगुणा / दाहिणल्ले हितो विसेसाहिया। सक्करप्पभा पुढविणेरइएहिंतो इमीसे रयणप्पभाए पुढवीए व्यन्तरसूत्रे भावना- यत्र शुषिरं, तत्र व्यन्तराः प्रचरन्ति, यत्र घनं तत्र णेरइया पुरच्छिमपचच्छिमउत्तरेणं असंखेज्जगुणा, दाहिणल्लेणं न।ततः पूर्वस्यां दिशिघनत्वात्स्तोका व्यन्तराः। तेभ्योऽपरस्यां दिशि असंखेज्जगुणा। विशेषाधिकाः, अधोलौकिकग्रामेषु शुषिरसम्भवात्। तेभ्योऽप्युत्तरस्यां सप्तमपृथिव्यां पूर्वोत्तरपश्चिमदिविभाविभ्यो नैरयिकेभ्यो ये सप्तमपृथि- दिशि विशेषाधिकाः, स्वस्थानतया नगरा-वासबाहुल्यात् / तेभ्योऽपि व्यामेव दाक्षिणात्यास्तेऽसंख्येयगुणाः, तेभ्यः षष्ठपृथिव्यां दक्षिणस्यां दिशि विशेषाधिकाः, अतिप्रभूतनगरावासबाहुल्यात्। तमप्रभाभिधानायां पूर्वोत्तरपश्चिमदिविभा-विभ्योऽसंख्येयगुणाः / ज्योतिष्काणामल्पबहुत्वमाह - कथमिति चेत् ? उच्यते-इह सर्वोत्कृष्टपापकारिणः संज्ञिपञ्चेन्द्रियतिर्यङ्- दिसाणुवाएणं सव्वत्थोवा जोइसिया देवा पुरच्छिममनुष्याः, सप्तमनरकपृथिव्याभुत्पद्यन्ते / किञ्चिद्धीनहीनतरपाप- पचच्छिमेणं,दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया। कर्मकारिणश्च षष्ठ्यादिषु पृथिवीषु सर्वोत्कृष्टपापकर्मकारिणश्च सर्वस्तोकाः तथा सर्वस्तोका ज्योतिष्काः, पूर्वस्यां पश्चिमायां च दिशि बहवश्च यथोत्तरं किशिद्धीनतरादिपापकर्मकारिणः, ततो चन्द्राऽऽदित्यदीपेषूद्यानकल्पेषु कतिपयानामेव तेषां भावात्। तेभ्योऽपि युक्तमसंख्येयगुणत्वं सप्तमपृथिवीदाक्षिणात्यनारकापेक्षया षष्ठपृथिव्यां दक्षिणस्यां दिशि विशेषाधिकाः, विमानबाहुल्यात, कृष्णपाक्षिकाणां पूर्वोत्तरपश्चिमनार-काणाम् / एवमुत्तरोत्तरपृथिवीरप्यधिकृत्य दक्षिणदिग्भावित्वाच्च / तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः, यतो भावयितव्यमातेभ्योऽपि तस्यामेवषष्ठपृथिव्यां दक्षिणस्यां दिशि नारका मानसे सरसि बहवो ज्योतिष्काः क्रीडास्थानमिति क्रीडनव्यापृताः असंख्येयगुणाः / युक्तिरत्र प्रागेवोक्ता / तेभ्योऽपि पञ्चमपृथिव्यां नित्यमासते।मानससरसि च ये मत्स्यादयो जलचरास्ते आसन्नविमानधूमप्रभाभिधानायां पूर्वोत्तरपश्चिम-दिग्भाविनोऽसंख्येयगुणाः, तेभ्योऽपि दर्शनतः समुत्पन्नजातिस्मरणात् किञ्चिद् व्रतं प्रतिपद्याऽनशनादि च कृत्वा तस्यामेव पञ्चमपृथिव्यां दाक्षिणात्या असंख्येयगुणाः / एवं सर्वास्वपि कृतनिदानास्तत्रोत्पद्यन्ते / ततो भवन्त्यौत्तराहा दाक्षिणात्येभ्यो क्रमेण वाच्यम्। विशेषाधिकाः। पञ्चेन्द्रियतिरश्चामल्पबहुत्वमाह वैमानिकानामल्पबहुत्यमाहदिसाणुवाएणं सव्वत्थोवा पंचिं दियतिरिक्खजोणिया दिसाणुवाएणं सवत्थोवा देवा सोहम्मे कप्पे पञ्चच्छिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, पुरच्छिमपचच्छिमेणं, उत्तरेणं असंखेज्जगुणा, दाहिणेणं उत्तरेणं विसेसाहिया। विसेसाहिया / दिसाणुवाएणं सव्वत्थोवा देवा ईसाणे कप्पे इदं च तिर्यक्पञ्चेन्द्रियसूत्रमप्कायसूत्रवत्। पुरच्छिमपञ्चच्छिमेणं, उत्तरेणं असंखेज्जगुणा, दाहिणेणं मनुष्याणामल्पबहुत्वमाह विसेसाहिया। दिसाणुवाएणं सव्वत्थोवा देवा सणंकुमारे कप्पे दिसाणुवाएणं सव्वत्थोवा मणुस्सा दाहिणउत्तरेणं, पुरच्छिमेणं पुरच्छिमपञ्चच्छिमेणं, उत्तरेणं असंखेजगुणा, दाहिणेणं संखेज्जगुणा, पञ्चच्छिमेणं विसेसाहिया। विसेसाहिया / दिसाणुवाएणं सव्वत्थोवा देवा माहिंदे कप्पे सर्वस्तोका मनुष्या दक्षिणस्यामुत्तरस्यां च, पञ्चानां भरतक्षेत्राणां पुरच्छिमेणं पञ्चच्छिमेणं, उत्तरेणं असंखेज्जगुणा, दाहिणेणं पञ्चानामैरावतक्षेत्राणामत्यल्पत्वात्। तेभ्यः पूर्वस्यां दिशि संख्येयगुणाः, विसेसाहिया। दिसाणुवाएणं सव्वत्थोवा बंभलोए कप्पे देवा क्षेत्रस्य संख्येयगुणत्वात् / तेभ्योऽपि पश्चिमायां दिशि विशेषाधिकाः, पुरच्छि-मपञ्चच्छिमउत्तरेणं, दाहिणेणं असंखेज्जगुणा / स्वभावत एवाधोलौकिकग्रामेषु मनुष्य-बाहुल्यभावात्। दिसाणुवाएणंसव्वत्थोवालंतए कप्पे देवा पुरच्छिम पचच्छिमउत्तरेणं, दाहिणेणं असंखेज्जगुणा / दिसाणुवाएणं भवनवासिनामल्पबहुत्वमाह सव्वत्थोवा देवा महासुक्के कप्पे पुरच्छिमपचच्छिमउत्तरेणं, दिसाणुवाएणं सव्वत्थोवा भवणवासी देवा पुरच्छि दाहिणणं असंखेज्जगुणा / दिसाणुवाएणं सव्वत्थोवा देवा मपञ्चच्छिमेणं, उत्तरेणं असंखेज्जगुणा, दाहिणेणं असंखेज्जगुणा। सहस्सारे कप्पे पुरच्छिमपञ्चच्छिमउत्तरेणं, दाहिणेणं सर्वस्तोका भवनवासिनो देवाः, पूर्वस्यां पश्चिमायां च दिशि, तत्र असंखेज्जगुणा / तेण परं बहुसमोववन्नगा समणाउसो ! पनानामल्पत्वात् / तेभ्य उत्तरदिग्भाविनोऽसंख्येयगुणाः, तथा सौधर्मे कल्पे सर्वस्तोकाः पूर्वस्या पश्चिमायां च दिशि स्वस्थानतया तत्र भवनानां बाहुल्यात् / तेभ्योऽपि दक्षिण-- वैमानिका देवाः, यतो यान्यावलिकाप्रविष्टानि विमानानि, दिग्भाविनोऽसंख्येयंगुणास्तत्र भवनानामतीव बाहुल्यात् / तथाहि तानि चतसृष्वपि दिक्षु तुल्यानि, यानि पुनः पुष्पावकीर्णानि निकाये-निकाये चत्वारि चत्वारि भवनशतसहस्राण्यतिरिच्यन्ते, तानि प्रभूतानि असंख्येययोजनविस्तृतानि, तानि च दक्षिणस्याकृष्णपाक्षिकाश्च बहवस्तत्रोत्पद्यन्ते, ततो भवन्त्यसंख्येयगुणाः। मुत्तरस्यां दिशि, नाऽन्यत्र, ततः सर्वस्तोकाः पूर्वस्या पश्चिमाया च दिशि व्यन्तराणामल्पबहुत्वमाह 1, तेभ्य उत्तरस्यां दिशि असंख्येयगुणाः,पुष्पावकीर्णविमानानां