________________ अप्पाबहुय(ग) ६३८-अभिधानराजेन्द्रः - भाग 1 अप्याबहुय(ग) गतानामेव प्रथमसमये वर्तमानानां प्रथमसमयतिर्यगयोनिकत्वात्। द्वितीयमेवम् - एएसिणं भंते ! अपढमसमयणेरइयाणं अपढमसमयतिरिक्खजोणियाणं अपढसमयमणूसाणं अपढमसमयदेवाण य कयरे कयरेहिंतो० जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा अपढमसमयमणूसा, अपढमसमयणेरड्या असंखेज्जगुणा, अपढमसमयदेवा असंखेजगुणा, अपढमसमयतिरिक्खिजोणिया अणंतगुणा। सर्वस्तोका अप्रथमसमयमनुष्याः, तेभ्योऽप्रथमसमयनैरयिका असंख्येयगुणाः, तेभ्योऽप्रथमसमयदेवा असंख्येयगुणाः, तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, निगोदजीवानामनन्तत्वात्। तृतीयमेवम् - एएसि णं पढमसमयणेरइयाणं अपढसमयणेरइयाणं कयरे कयरेहिंतो० जाव विसे साहिया ? गोयमा ! सव्वत्थोवा पढमसमयणेरइया, अपढमसमयणेरइया असंखेज्जगुणा। एएसि णं भंते ! पढमसमयतिरिक्खजोणियाणं अपढमसमयतिरिक्खजोणियाणं कयरे कयरेहिंतो० जाव विसेसाहिया ? गोयमा ! सवत्थोवा पढमसमयतिरिक्खजोणिया, अपढमसमयतिरिक्खजोणिया अणंतगुणा / मणुयदेवाणं अप्पाबहुयं जहा नेरइया। सर्वस्तोकाः प्रथमसमयनैरयिकाः, अप्रथमसमयनै रयिका असंख्येयगुणाः / तत्र प्रथमसमयतिर्यग्यो निकाः सर्वस्तोकाः, अप्रथमसमयतिर्यग्यो निका अनन्तगुणाः, तथा सर्वस्तोकाः प्रथमसमयमनुष्याः, अप्रथमसमयमनुष्याः असंख्येयगुणाः / तथा सर्वस्तोकाः प्रथमसमयदेवाः, अप्रथमसमयदेवा असंख्येय-गुणाः। सर्वसमुदायगतं चतुर्थमेवम् - एएसिणं भंते ! पढमसमयणेरइयाणं अपढमसमयणेरइयाणं पढमसमयतिरिक्खजोणियाणं, अपढमसमयतिरिक्खजोणियाणं पढमसमयमणूसाणं अपढमसमयमणूसाणं पढमसमयदेवाणं अपढमसमयदेवाणं सिद्धाण य कयरे कयरेहिंतो० जाव विसेसाहिया ? गोयमा ! सव्वत्थोवा पढमसमयमणूसा, अपढमसमयमणूसा असंखेजगुणा, पढसमयणेरइया असंखेज्जगुणा, पढमसमयदेवा असंखेज्जगुणा, पढमसमयतिरिक्खजोणिया असंखेनगुणा, अपढमसमयनेरइया असंखेज्जगुणा, अपढमसमयदेवा असंखेजगुणा, सिद्धा अणंतगुणा, अपढमसमयतिरिक्खजोणिया अणंतगुणा। सर्वस्तोकाः प्रथमसमयमनुष्याः, अप्रथमसमयमनुष्या असंख्येयगुणाः, तेभ्यः प्रथमसमयनैरयिका असंख्येयगुणाः, तेभ्योऽपि प्रथमसमयदेवा असंख्येयगुणाः, तेभ्योऽपि प्रथम समयतिर्यञ्चोऽसंख्येयगुणाः, तेभ्योऽप्यप्रथमसमयनैरयिका असंख्येयगुणाः, तेभ्योऽप्यप्रथमसमयदेवा असंख्येयगुणाः, तेभ्यः सिद्धा अनन्तगुणाः, तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः / जी०६ प्रति०। प्रथमसमयाप्रथमसमयभेदेन भिन्नानां नैरयिकतिर्यग्योनिकमनुष्यदेवसिद्धानां दशानामल्पबहुत्वान्यत्राऽपि चत्वारि। तत्र प्रथममिदम् - एते सि णं भंते ! पढमसमयणे रइयाणं पढमसमय तिरिक्खजोणियाणं पढमसमयमणसाणं पढमसमय-देवाणं पढमसमयसिद्धाणय कयरे कयरेहिंतो० जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा पढमसमय-सिद्धा पढमसमयमणुसा असंखेजगुणा, पढमसमयणेरड्या असंखेज्जगुणा, पढमसमयदेवा असंखेज्जगुणा, पढमसमयतिरिक्खजोणिया असंखेजगुणा। सर्वस्तोकाः प्रथमसमयसिद्धाः, अष्टोत्तरशतादूर्ध्वमभावात् / तेभ्यः प्रथमसमयमनुष्या असंख्येयगुणाः, तेभ्यः प्रथमसमयनैरयिकाः असंख्येयगुणाः, तेभ्यः प्रथमसमयदेवाः असंख्येयगुणाः, तेभ्यः प्रथमसभयतिर्यचोऽसंख्येयगुणाः। द्वितीयमिदम् - एतेसि णं भंते ! अपढमसमयणेरइयाणं अपढमसमयतिरिक्खजोणियाणं अपढमसमयमणूसाणं अपढमसमयदेवाणं अपढमसमयसिद्धाण य कयरे कयरेहिंतो० जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा अपढमसमयमणूसा, अपढमसमयणेरड्या असंखेजगुणा, अपढमसमयदेवा असंखेजगुणा, अपढमसमयसिद्धा, अणंतगुणा, अपढमसमयतिरिक्ख-जोणिया अणंतगुणा। सर्वस्तोका अप्रथमसमयमनुष्याः, अप्रथमसमयनैरयिका असंख्येयगुणाः, अप्रथमसमयदेवा असंख्येयगुणाः, अप्रथम समयसिद्धा अनन्तगुणाः, अप्रथमसमयतिर्यञ्चोऽनन्तगुणाः / तृतीयम् - एएसिणं भंते ! पढमसमयणेरइयाण य अपढमसमयणेरइयाण य कयरे कयरेहिंतो० जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा पढमसमयणे रइया, अपढमसमयणे रइया असंखेज्जगुणा। एतेसिणं भंते ! पढमसमयतिरिक्खजोणियाणं अपढमसमय-तिरिक्खजोणियाण य कयरे कयरेहिंतो० जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा पढमसमयतिरिक्खजोणिया, अपढमसमयतिरिक्खजोणिया अणंतगुणा। एतेसिणं भंते ! पढमसमयमणूसाणं अपढमसमयमणूसाण य कयरे कयरेहितो० जाव विसेसाहियावा? | गोयमा ! सव्वत्थोवा पढमसमयमणूसा, अपढमसमयमणूसा असंखेज्जगुणा / जहा मणूसा तहा देवा वि / एतेसि णं मंते ! पढमसमयसिद्धाणं अपढम-समयसिद्धाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसे साहिया वा ? गोयमा ! सम्वत्थोवा पढमसमयसिद्धा, अपढमसमयसिद्धा अणंतगुणा। प्रत्येकभाविनैरयिकतिर्यङ्मनुष्यदेवानां पूर्ववत् / सिद्धानामेवम्सर्वस्तोकाः प्रथमसमयसिद्धाः, अप्रथमसमयसिद्धा अनन्तगुणाः /