________________ अय्याबहुय(ग) 625 - अभिधानराजेन्द्रः-भाग 1 अप्पाबहुय(ग) पर्याप्तकाः संख्येयगुणाः। सूक्ष्मेषु हि अपर्याप्तेभ्यः पर्याप्तकाः संख्येयगुणाः / यचापान्तराले विशेषाधिकत्वं तदल्पमिति न संख्येयगुणत्वव्याघातः / तेभ्यः सूक्ष्मपर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिव्यादीनामपि पर्याप्तानां तत्र प्रक्षेपात् / तेभ्यः सूक्ष्मा विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् / / 15 / / तदेवमुक्तानि सूक्ष्माश्रितानि पञ्चसूत्राणि। सम्प्रति बादराश्रितानि पञ्चोक्तक्रमेणाभिधित्सुराहएएसि णं भंते ! बादरगाणं बादरपुढविकाइयाणं बादर आउकाइयाणं बादरते उकाइयाणं बादरवाउकाइयाणं बादरवणस्सइकाइयाणं पत्तेयसरीरबादरवणस्स-इकाइयाणं बादरनिगोदाणं बादरतसकाइयाण य कयरे कयरेहिंतो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा ? गोयमा! सव्वत्थोवा बादरतसकाइया, बादर-ते उकाइया असंखे जगुणा, पत्तेयसरीरबादरवण-स्सइकाइया असंखेजगुणा, बादरनिगोदा असंखेज्ज-गुणा, बादरपुढविकाइया असंखेजगुणा, बादरआउकाइया असंखेज्जगुणा, बादरवाउकाइया असंखेज्जगुणा, बादरवणस्सइकाइया अणंतगुणा, बादरा विसेसाहिया॥१॥ सर्वस्तोका बादरत्रसकायिकाः, द्वीन्द्रियादीनामेव बादर-त्रसत्वात्, तेषां च शेषकायेभ्योऽल्पत्वात् / तेभ्यो बादर-तेजस्कायिका असङ्ख्येयगुणाः, असंख्येयलोकाकाशप्रदेश-प्रमाणत्वात्। तेभ्योऽपि प्रत्येकशरीरबादरवनस्पतिकायिका असंख्येयगुणाः, स्थानस्यासंख्येयगुणत्वात्। बादरतेजस्कायिका हि मनुष्यक्षेत्र एव भवन्ति। तथा चोक्तं द्वितीयस्थानाख्ये पदे - "कहि णं भंते ! बादरतेउकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता ? गोयमा ! सहाणेणं अंतो मणुस्सखित्ते अदाइजेसुदीवसमुद्देसु निव्वाघाएणं पन्नरसकम्मभूमिसु वाघाएणं पंचसु महाविदेहेसु एत्थ णं बायरतेउक्काइयाणं पजत्तगाणं ठाणा पन्नत्ता, तत्थेव बायरते-उक्काइयाणमपज्जत्तगाणं ठाणा पन्नत्ता" इति। बादरवनस्पतिकायिकेषु त्रिष्यपि लोकेषु भवनादिषु।। तथा चोक्तं तस्मिन्नेव द्वितीये स्थानाख्ये पदे - "कहि णं भंते ! बायरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता ? गोयमा ! सट्ठाणेणं सत्तसुघणोदहीसु सत्तसु घणोदहिवलएसु अोलोए पायालेसु भवणेसु भवणपत्थडे सु उड्डलोए कप्पेसु विमाणे सु विमाणावलियासु विमाणपत्थडेसु तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वापीसु पुक्खरिणीसुदीहियासु गुंजालियासुसरेसुसरपंतियासुसरसरपंतियासु बिलपंतियासु उज्झरेसुनिज्झरेसु चिल्लरेसुपल्ललेसु विपिन्नेसुदीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलढाणेसु, एत्थ णं बायरवणस्सइकाइयाणं पजत्तगाणं ठाणा पन्नत्ता'। तथा - "जत्थेव बायरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा, तत्थेव बायरवणस्सइकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता'' इति / ततः क्षेत्रस्यासंख्येयगुणात्यादुपपद्यन्ते बादरतेजस्कायिकेभ्योऽ-संख्येयगुणाः प्रत्येकशरीरबादरवनस्पतिकायिकाः / तेभ्यो बादरनिगोदा असंख्येयगुणाः, तेषामत्यन्तसूक्ष्मावगाहनत्वात्, जलेषु सर्वत्रापि च भावात्। पनकशैवालादयो हि जले अवश्य भाविनः,ते च बादरानन्तकायिका इति। तेभ्योऽपि बादरपृथिवीकायिका असंख्येयगुणाः, अष्टसु पृथिवीषु सर्वेषु विमानभवनपर्वतादिषु भावात् / तेभ्योऽसंख्येयगुणा बादराऽप्कायिकाः, समुद्रेषु जलप्राभूत्यात् / तेभ्यो बादरवायुकायिका असंख्येयगुणाः, सुषिरे सर्वत्र वायुसंभवात्। तेभ्यो बादरवनस्पतिकायिका अनन्तगुणाः, प्रतिबादरनिगोदमनन्तानां जीवानां भावात् / तेभ्यः सामान्यतो बादराजीवा विशेषाधिकाः, बादत्रसकायिकादीनामपितत्र प्रक्षेपात्। गतमेकमौघिकानां बादराणामल्पबहुत्वम् / / 1 / / इदानीं तेषामेवाऽपर्याप्तानां द्वितीयमाहएएसि णं भंते ! बादरापञ्जत्तगाणं, बादरपुढ विकाइया अपज्जत्तगाणं, बादरआउकाइया अपजत्तगाणं, बादरतेउकाइया अपज्जत्तगाणं,बादरवाउकाइया अपज्जत्तगाणं बादरवणस्सइकाइया अपज्जत्तगाणं, पत्तेयसरीरवणस्सइकाइया अपजत्तगाणं, बादरनिगोदा अपज्जत्तगाणं, बादरतसकाइया अपजत्तगाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? | गोयमा ! सव्वत्थोवा बादरतसकाइया अपज्जत्तगा, बादरतेउकाइया अपज्जत्तगा असंखेज्जगुणा, पत्तेयसरीरबादरवणस्सइकाइया अपज्जत्तगा असंखेज्जगुणा, बादरनिगोदा अपज्जत्तगा असंखेज्जगुणा, बादरपुढविकाइया अपज्जत्तगा असंखेज्जगुणा, बादरआउकाइया अपज्जत्तगा असंखेज्जगुणा, बादरवाउकाइया अपज्जतगा असंखेजगुणा, बादरवणस्सइकाइया अपज्जत्तगा अणंतगुणा, बादरअपजत्तगा विसेसाहिया॥२॥ सर्वस्तोका बादरत्रसकायिका अपर्याप्तकाः, युक्तिस्त्र प्रागुक्कैव / तेभ्यो बादरतेजस्कायिका अपर्याप्ता असंख्येयगुणाः, असंख्येयलोकाकाशप्रदेशप्रमाणत्वात् / इत्येवं प्रागुक्तक्रमेणेदमल्पबहुत्वं भावनीयम् / गतं द्वितीयमल्पबहुत्वम्॥२॥ इदानीमेतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाहएएसिणं भंते ! बादरपज्जत्तयाणं बादरपुढविकाइया पज्जत्तयाणं बादरआउकाइया पजत्तयाणं बादरतेउकाइया पज्जत्तयाणं बादरवाउकाइया पज्जत्तयाणं बादरवणस्सइकाइया पजत्तयाणं पत्तेयसरीरबादरवणस्सइकाइयापज्जत्तयाणं बादरनिगोदपज्जत्तयाणं बादरतसकाइया पज्जत्तयाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा बादरतेउकाइया पञ्जत्तया, बादरतसकाइया पञ्जत्तया असंखेज्जगुणा, पत्तेयसरीरबादरवणस्सइकाइया पज्जत्तगा असंखेज्जगुणा, बादरनिगोदा पज्जत्तगा असंखेजगुणा, बादरपुढविकाइया पज्जत्तगा असंखेज्जगुणा, बादरआउकाइया पञ्जत्तया असंखेज-गुणा, बादरवाउकाइया पजत्तगा असंखेजगुणा बादरवणस्स-इकाइया पजत्तगा अनन्तगुणा, बादरपज्जत्तगा विसेसाहिया॥३॥