________________ अप्पाबहुय(ग) 626 - अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, आवलिकासमयवर्गस्य कतिपयसमयन्यूनैरावलिकासमयैर्गुणितस्य यावान् समयराशिर्भवति तावत्प्रमाणत्वं तेषाम् / उक्तं च - "आवलिवग्गो य ऊणावलिए गुणिओ हु बायरा तेऊ" इति / तेभ्यो बादर-त्रसकायिकाः पर्याप्ठा असंख्येयगुणाः, प्रतरे यावन्त्य-गुलासंख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषाम् / तेभ्यः प्रत्येकशरीरबादरवनस्पतिकायिकाः पर्याप्ता असंख्येयगुणाः, प्रतरे यावन्त्यगुलासंख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषाम् / उक्तं च - "पत्तेयपज्जवणकाइया उ पयर हरंति लोगस्स। अंगुलअसंखभागेण भाइयमिति"। तेभ्यो बादरनिगोदाः पर्याप्तका असंख्येयगुणाः, तेषामत्यन्तसूक्ष्मावगाहनत्वात्, जलाशयेषु च सर्वत्र भावात्। तेभ्यो बादरपृथिवीकायिकाः पर्याप्ता असंख्येयगुणाः, अतिप्रभूत संख्येयप्रतरामुलासंख्येयभागखण्डमानत्वात्। तेभ्योऽपि बादराऽप्कायिकाः पर्याप्ता असंख्येयगुणाः, अतिप्रभूततर-संख्येयप्रतराङ्गुलासंख्येयभागखण्डसंख्यत्वात्। तेभ्यो बादर-वायुकायिकाः पर्याप्ता असंख्येयगुणाः, घनीकृतस्य लोकस्यासंख्येयेषु प्रतेरषु संख्याततमभागवर्त्तिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषाम् / तेभ्यो बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात्। तेभ्यः सामान्यतो बादरपर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकानामपि पर्याप्तानां तत्र प्रक्षेपात् / गतं तृतीय-मल्पबहुत्वम्॥३॥ इदानीमेतेषामेव पर्याप्ताऽपर्याप्तानां चतुर्थमल्पबहुत्यमाहएएसि णं भंते ! बादराणं पज्जत्तापज्जत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा बादरा पज्जत्तगा, बादरा अप्पञ्जत्तगा असंखेज्जगुणा। एएसिणं भंते ! बादर-पुढविकाइयाणं पज्जत्तापजत्ताणं कयरे कयरे हिंतो अप्पा वा० 4 ? गोयमा ! सव्वत्थो वा बादरपुढविकाइया पज्जत्तगा, बादरपुढविकाइया अप्पज्जत्तगा असंखेनगुणा / एएसि णं मंते ! बादरआउकाइयाणं पजत्तापञ्जत्ताणं कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा बादरआउकाइया पज्जत्तगा, बादरआउकाइया अपज्जत्तया असंखेज्जगुणा। एएसि णं भंते ! बादरतेउकाइयाणं पज्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा! सव्वत्थोवा बादरतेउकाइया पज्जत्तया, बादरतेउकाइया अपज्जत्तया असंखेनगुणा / एएसिणं भंते ! बादरवाउकाइयाणं पज्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा ? गोयमा ! सव्वत्थोवा बादरवाउकाइया पज्जत्तगा, बादरवाउकाइया अपजत्तगा असंखेजगुणा / एएसि णं भंते ! बादरवणस्सइकाइयाणं पञ्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा० 4? गोयमा ! सव्वत्थोवा बादरवणस्सइकाइया पज्जत्तगा, बादर वणस्सइकाइया अपज्जत्तगा असंखेज्जगुणा / एएसि णं भंते ! पत्तेयसरीरबादरवणस्सइकाइयाणं पञ्जत्ता पज्जत्ताणं कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा पत्तेयसरीरबादरवणस्सइकाइया पज्जत्तगा, पत्तेयसरीरबादरवणस्सइकाइया अपज्जत्तगा असंखेज्जगुणा / एएसि णं भंते ! बादर निगोदाणं पज्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा बादरनिगोदा पज्जत्तगा, बादरनिगोदा अप्पजत्तगा असंखिज्जगुणा। एएसिणं भंते! बादरतसकाइयाणं पज्जत्तापजत्ताणं कयरे कयरेहिंतो अप्पा वा 4? गोयमा! सव्वत्थोवा बादरतसकाइया पज्जत्तगा, बादरतसकाइया अपनत्तगा असंखेज्जगुणा // 4 // इह बादरैकैकपर्याप्तनिश्रया असंख्येया बादरा अपर्याप्ता उत्पद्यन्ते।" पज्जत्तगनिस्साए अप्पजत्तगा वक्कमंतिजत्थएगोतत्थ नियमा असंखेज्जा" इति वचनात् / ततः सर्वत्र पयप्तिभ्योऽपर्याप्ता असंख्येयगुणा वक्तव्याः। त्रसकायिकसूत्रप्रागुक्तयुक्त्या भावनी-यम्।गतं चतुर्थमल्पबहुत्वम्॥४॥ सम्प्रत्येतेषामेव समुदितानां पर्याप्ताऽपर्याप्तानां पञ्चम-मल्पबहुत्वमाहएएसि णं भंते ! बादराणं बादरपुढविकाइयाणं बादरआउकाइयाणं बादरते उकाइयाणं बादरवाउकाइयाणं बादरवणस्सइकाइयाणं पत्तेयसरीरबादरवणस्सइकाइयाणं बादरनिगोदाणं बादरतसकाइयाणं पञ्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा बादरतेउकाइया पञ्जत्तया, बादरतसकाइया पञ्जत्तया असंखेजगुणा, बादरतसकाइया अपज्जत्तया असंखिजगुणा, बादरपत्तेयवणस्सइकाइया पज्जत्तगा असंखेज्जगुणा, बादरनिगोदा पज्जत्तगा असंखेजगुणा, बादरपुढविकाइया पज्जत्तगा असंखेज्जगुणा, बादरआउकाइया पज्जत्तगा असंखेज-गुणा, बादरवाउकाइया पज्जत्तगा असंखिजगुणा। बादरतेउकाइया अपजत्तगा असंखेजगुणा, पत्तेयसरीरबादरवणस्सइकाइया अपज्जत्तगा असंखेज्जगुणा, बादरनिगोदाअपञ्जत्ता असंखेज्जगुणा, बादरपुढविकाइया अपज्जत्तगा असंखेजगुणा, बादरआउकाइया अपज्जत्तगा असंखेजगुणा, बादरवाउकाइया अपजत्तगा असंखेज्जगुणा / बादरवण-स्सइकाइया पजत्तगा अणंतगुणा, बादरा पजत्तगा विसेसाहिया, बादरवणस्सइकाइया अपंजत्तगा असंखेज्जगुणा, बादरा अपज्जत्तगा विसेसाहिया, बादरा विसेसाहिया॥१॥ सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः / तेभ्यो बादरत्रसकायिकाः पर्याप्ता असंख्येयगुणाः। तेभ्यो बादरत्रसकायिका अपर्याप्ता असंख्येयगुणाः / तेभ्यो बादरप्रत्येकवनस्पतिकायिकाः पर्याप्ता असंख्ये यगुणाः / तेभ्यो बादरनिगोदाः पर्याप्ता असंख्ये यगुणाः / तेभ्यो बादरपृथिवीकायिकाः पर्याप्तका