SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ अप्पाबहुय(ग) 624 - अभिधानराजेन्द्रः - भाग 1 अप्याबहुय(ग) तेभ्यो वायुकायिका विशेषाधिकाः, प्रभूततमासंख्येयलोकाकाशप्रदेशप्रमाणत्वात् / तेभ्यो वनस्पतिकायिका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशप्रमाणत्वात्। जी०६ प्रति०। सम्प्रति एतेषामेवानिन्द्रियसहितानां दशानामल्पबहुत्वमाहएएसिणं भंते ! पुढविकाइयाणं अउकाइयाणं तेउ०, वाउ०, वणप्फति०, बेइंदियाणं, तेइंदियाणं चउरिंदियाणं पंचिंदियाणं अणिंदियाण य कयरे कयरेहिंतो अप्पा वा० जाव विसेसाहिया ? गोयमा ! सव्वत्थोवा पंचेंदिया, चउरिंदिया विसेसाहिया, तेइंदिया विसेसाहिया, बेइंदिया वि० तेउक्काइया असंखेज्जगुणा / पुढविकाइया वि०, आउकाइया वि०, वाउकाइया वि०, अणिंदिया अणंतगुणा, वणप्फतिकाइया अणंतगुणा। सर्वस्तोकाः पञ्चेन्द्रियाः, चतुरिन्द्रिया विशेषाधिकाः, त्रीन्द्रिया विशेषाधिकाः, द्वीन्द्रिया विशेषाधिकाः, तेजस्कायिका असंख्येयगुणाः, पृथिवीकायिकाः, विशेषाधिकाः, अप्कायिका विशेषाधिकाः, वायुकायिका विशेषाधिकाः, अनिन्द्रिया अनन्तगुणाः, वनस्पतिकायिका अनन्तगुणाः / जी० 100 प्रति०। अधुनाऽमीषामेव सूक्ष्मादीनां प्रत्येकं पर्याप्तगता न्यल्पबहुत्वान्याहएएसिणं भंते ! सुहमाणं पजत्ताऽपज्जत्ताणं कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवासुहमा अपज्जत्तगा, सुहुमा पज्जत्तगा संखेजगुणा / एएसि णं भंते ! सुहुमपुढविकाइयाणं पञ्जत्ताऽपज्जत्ताणं कयरे कयरेहिंतो अप्पा वा० 4? गोयमा ! सव्वत्थोवा सुहुमपुढविकाइया अपञ्जत्तया, सुहुमपुढविकाइया पज्जत्तगा संखेजगुणा। इह बादरेषु पर्याप्तभ्योऽपर्याप्ता असंख्येयगुणाः, एकैकपर्याप्तनिश्रया असंख्येयानामपर्याप्तानामुत्पादात्। तथाचोक्तं प्राक्प्रथमे प्रज्ञापनाख्ये पदे-'"पज्जत्तगनिस्साए अपज्जत्तगा वक्कमंति, जत्थ एगो तत्थ नियमा असंखेज्ज" इति / सूक्ष्मेषु पुनयिं क्रमः / पर्याप्ताश्चापर्याप्तापेक्षया चिरकालावस्थायिन इति / सदैव ते बहवो लभ्यन्ते / तत उक्तम्सर्वस्तोकाः सूक्ष्मा अपर्याप्ताः, तेभ्यः सूक्ष्माः पर्याप्तकाः संख्येयगुणाः, एवं पृथिवीकायिकादिष्वपि प्रत्येकं भावनीयम्।गतं चतुर्थमल्पबहुत्वम्। इदानीं सर्वेषां समुदितानां पर्याप्तापर्याप्तगतं पञ्चममल्पबहु त्वमाहएएसि णं भंते ! सुहुमआउकाइयाणं पज्जत्तापज्जत्ताणं कयरे कयरे हिंतो अप्पा वा० 4? गोयमा ! सव्वत्थोवा सुहुमआउकाइया अपज्जत्तया, सुहुमआउकाइया पञ्जत्तगा संखे जगुणा / एएसि णं भंते ! सुहुमते-उकाइयाणं पजत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा० 4 ? गोयमा ! सव्वत्थोवा सुहुमतेउकाइया अपज्जत्तगा, सुहुमतेउकाइया पजत्तगा संखिज्जगुणा / एएसिणं भंते ! सुहुमवाउकाइयाणं पज्जत्तापजत्ताणं कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा सुहुमवाउकाइया अपञ्जत्तगा, सुहुमवाउकाइया पञ्जत्तगा संखेज्जगुणा। एएसिणं भंते ! सुहुमवणस्सइकाइयाणं पज्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा सुहुमवणस्सइकाइया अपज्जत्तगा, सुहुमवणस्सकाइया पज्जत्तगा संखिजगुणा / एएसिणं भंते ! सुहमनिगोदाणं पज्जत्तापजत्ताणं कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा सुहुमनिगोदा अपज्जत्तगा सुहम-निगोदा पज्जत्तगा संखेज्जगुणा। "अगुणा एएसि णं भंते ! सुहुमाणं सुहुमपुढ विकाइयाणं सुहुमआउकाइयाणं सुहुमते-उकाइयाणं सुहुमवाउकाइयाणं सुहुमवणस्सइकाइयाणं सुहुमनिगोदाणय पज्जत्तापञ्जत्ताणं कयरे करय हिंतो अप्पा वा० 4 ? गोयमा ! सव्वत्थोवा सुहुमतेउकाइया अपज्जत्तया, सुहुमपुढविकाइया अपज्जत्तया विसेसाहिया, सुहुमआउकाइया अपज्जत्तया विसेसाहिया, सुहुमवाउकाइया अपजत्तया विसेसाहिया, सुहुमते-उकाइया पज्ज० संखेजगुणा, सुहुमपुढविकाइया पज्जत्तया विसेसाहिया, सुहुमआउकाइया पज्जत्तगा विसेसाहिया, सुहुमवाउकाइया पज्जत्तगा विसेसाहिया, सुहुमनिगोदा अपज्जत्तगा असंखेजगुणा, सुहुमनिगोदा पज्जत्तगा संखेजगुणा, सुहुमवणस्सइकाइया अपज्जत्तगा अणंतगुणा, सुहमा अपज्जत्तगा विसेसाहिया, सुहमा वणस्सइकाइया पज्जत्तगा संखेनगुणा, सुहुमा पज्जतगा विसेसाहिया। सर्वस्तोकाः सूक्ष्मास्तेजस्कायिका अपर्याप्ताः; कारणं प्रागेवोक्तम् / तेभ्यः सूक्ष्माः पृथिवीकायिका अपर्याप्ता विशेषाधिकाः / तेभ्यः सूक्ष्माऽप्कायिका अपर्याप्ता विशेषाधिकाः। तेभ्यः सूक्ष्मवायुकायिका अपर्याप्ता विशेषाधिकाः / अत्रापि कारणं प्रागेवोक्तम् / तेभ्यः सूक्ष्मतेजस्कायिकाः पर्याप्ताः संख्येयगुणाः / अपर्याप्तभ्यो हि पर्याप्ताः संख्येयगुणाः / इत्यनन्तरं भावितम् / तत्र सर्व स्तोकाः सूक्ष्मतेजस्कायिका अपर्याप्ता उक्ताः / इतरे च सूक्ष्मपर्याप्ताः पृथिवीकायिकादयो विशेषाधिकाः विशेषाधिकत्वं च मनागधिकत्वम्, न द्विगुणत्वं, न त्रिगुणत्वं वा / ततः सूक्ष्मतेजस्कायिकेभ्योऽपर्याप्तेभ्यः पर्याप्ताः सूक्ष्मतेज-स्कायिकाः संख्येयगुणाः सन्तः सूक्ष्मवायुकायिकाः पर्याप्तभ्योऽपि असंख्येगुणा भवन्ति / तेभ्यः सूक्ष्मपृथिवीकायिकाः पर्याप्ता विशेषाधिकाः। तेभ्यः सूक्ष्माऽप्कायिकाः पर्याप्ताः विशेषाधिकाः। तेभ्योऽपि सूक्ष्मवायुकायिकाः पर्याप्ता विशेषाधिकाः / तेभ्यः सूक्ष्मनिगोदा अपर्याप्ता असंख्येयगुणाः, तेषामतिप्राचुर्यात् / तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताः संख्येयगुणाः, सूक्ष्मेष्वपर्याप्तभ्यः पर्याप्ता-नामोघतः संख्येयगुणत्वात्। तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता अनन्तगुणाः, प्रतिनिगोदमनन्तानां तेषां भावात्।तेभ्यः सामान्यतः सूक्ष्मा अपर्याप्तकाः विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् / तेभ्यः सूक्ष्मवनस्पतिकायिकाः
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy