________________ अप्पाबहुय(ग) 623- अभिवानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) एएसि णं भंते ! सकाइयाणं पुढविकाइयाणं आउकाइयाणं तेउकाइयाणं वाउकाइयाणं वणस्सइकाइयाणं तसकाइयाणं पज्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा तसकाइया पज्जत्तगा, तसकाइया अपज्जत्तगा असंखेनगुणा, तेउकाइया अपज्जतगा असंखेजगुणा, पुढविकाइया अपजत्तगा विसेसाहिया, आउकाइया अपज्जत्तगा विसेसाहिया, वाउकाइया अपजत्तगा विसेसाहिया,तेउकाइया पज्जत्तगा संखेजगुणा पुढविकाइया पज्जत्तगा विसेसाहिया, अप्पकाइया पज्जत्तगा विसेसाहिया, वाउकाइया पञ्जत्तगा विसे साहिया, वणस्सइकाइया अपज्जत्तगा अणंतगुणा, वणस्सइकाइया पज्जत्तगा संखेजगुणा, सकाइया अपज्जत्तगा विसे साहिया, सकाइया पज्जत्तगा संखेज्जगुणा, सकाइया विसेसाऽहिया। सर्वस्तोकास्त्रसकायिकाः पर्याप्तकाः, तेभ्यस्त्रसकायिकाएवाऽपर्याप्तका असंख्येयगुणाः; द्विन्द्रीयादीनामपर्याप्तानां पर्याप्तदीन्द्रियादिभ्योऽसंख्येयगुणत्वात् / ततस्तेजस्कायिका अपर्याप्ता असङ्ख्येयगुणाः, असंख्येयलोकाकाशप्रदेशप्रमाणत्वात्। ततः पृथिव्यम्बुवायवोऽपर्याप्ताः क्रमेण विशेषाधिकाः / ततस्तेजस्कायिकाः पर्याप्तकाः सङ्ख्येयगुणाः, सूक्ष्मेष्वपर्याप्तभ्यः पर्याप्तानां संख्येयगुणत्वात्। ततः पृथिव्य-ब्वायवः पर्याप्ताः क्रमेण विशेषाधिकाः। ततो वनस्पतयोऽपर्याप्ता अनन्तगुणाः / पर्याप्ताः सङ्घयेयगुणाः। तदेवं कायद्वारे सामान्येन पञ्चसूत्राणि प्रतिपादितानि // सम्प्रत्यस्मिन्नेव द्वारे सूक्ष्मबादरादिभेदेन पञ्चदश सूत्राण्याहएएसि णं भंते ! सुहुमाणं सुहुमपुढविकाइयाणं सुहुमआउकाइयाणं सुहुमतेउकाइयाणं सुहुमवाउकाइयाणं सुहुमवणस्सइकाइयाणं सुहुमणिओयाण य कयरे कयरेहितो अप्पा वा० 4 ? गोयमा ! सव्वत्थोवा सुहुमतेउकाइया, सुहुमपुढ विकाइया विसेसाहिया, सुहुमआउकाइया विसेसाहिआ, सुहमवाउकाइया विसेसाहिया, सहमनिगोदा असंखेजगुणा / सुहुमवणस्सइकाइया अणंतगुणा, सुहुमा विसेसाऽहिआ। सर्वस्तोकाः सूक्ष्मतेजस्कायिकाः असंख्येयलोकाकाशप्रदेशप्रमाणत्वात् / तेभ्यः सूक्ष्मपृथिवीकायिका विशेषाधिकाः, प्रभूतासङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात्। तेभ्यः सूक्ष्मा-उप्कायिकाः प्रभूतरासंख्येयलोकाकाशमानत्वात् / तेभ्यः सूक्ष्म-वायुकायिका विशेषाधिकाः, प्रभूततमासङ्ख्येयलोकाकाश-प्रदेशराशिमानत्वात् / तेभ्यः सूक्ष्मनिगोदा असंख्येयगुणाः / सूक्ष्मग्रहणं बादरव्यवच्छेदार्थम्। द्विविधा हि निगोदाः- सूक्ष्माः, बादराश्च / तत्र बादराः सूरणकन्दादिषु, सूक्ष्माः सर्वलोकापन्नाः, ते च प्रतिगोलकमसङ्खये या इति सूक्ष्मवायुकायिकेभ्योऽ-संख्येयगुणाः / तेभ्यः सूक्ष्मवनस्पतिकायिका अनन्तगुणाः, प्रतिनिगोदमनन्तानां भावात् / तेभ्यः सामानिकाः | सूक्ष्मजीवा विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात्। गतमौधिकानामिद-मल्पबहुत्वम्। इदानीमेतेषामेवाऽपर्याप्तानामाहएएसि णं भंते ! सुहुमअपज्जत्तगा णं सुहुमपुढविकाइया, अपजत्तगाणं सुहमआउकाइआ, अपजत्तगाणं सुहमतेउकाइया, अपज्जत्तगा णं सुहुमवाउकाइया, अपज्जत्तगा णं सुहुमवणस्सइकाइया, अपज्जत्तगाणं सुहुमनिगोदा, अपजत्तगा ण य कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा सुहुमतेउकाइया अपज्जत्तया, सुहुमपुढविकाइया अपज्जत्तगा विसेसाहिया, सुहमआउकाइया अपज्जत्तया विसेसाहिया, सुहुमवाउकाइया अपज्जत्तया विसेसाहिया, सुहुमनिगोदा अपज्जत्तगा असंखेज्जगुणा, सुहुमवणस्सइकाइया अप्पज्जत्तगा अणंतगुणा, सुहुमा अपज्जत्तगा विसेसाहिआ। __ इदमपि प्रागुक्तक्रमेणैव भावनीयम्। सम्प्रत्येतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाहएएसिणं भंते ! सुहमपज्जत्तगाणं सुहमपुढविकाइयपज्जत्तगाणं सुहुमआउकाइयपज्जतगाणं सुहुमतेउकाइयपज्जत्तगाणं सुहुमवाउकाइयपजत्तगाणं, सुहुमवणस्सइकाइयपज्जत्तगाणं, सुहुमनिगोदपज्जत्तागाण य कयरे कयरेहिंतो अप्पा वा० 4 ? गोयमा ! सव्वत्थोवा सुहुमतेउकाइया पज्जत्तगा, सुहमपुढविकाइया पज्जत्तगा विसेसाहिया / सुहुमआउकाइया पज्जत्तगा विसेसाहिया, सुहुमवाउकाइया पज्जत्तगा विसे साहिया, सुहुमनिगोदा पज्जत्तगा असंखेज्जगुणा, सुहुमवणस्सइकाइया पज्जत्तगा अणंतगुणा, सुहमा पञ्जत्ता विसेसहिया। इदमपि प्रागुक्तक्रमेणैव भावनीयम्। प्रज्ञा०३ पद। पृथिव्यप्तेजोवायुवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाणां नवानामल्पबहुत्वचिन्तायामाह अप्पाबहुगं सव्वत्थोवा पंचिंदिया, चउरिंदिया विसेसाहिया, तेइंदिया विसेसाहिया, बेइंदिया विसेसाहिया, तेउक्काइया असंखेनगुणा, पुढवि० आउ० वाउ० विसे साहिया, वणस्सइकाइया अणंतगुणा। सर्वस्तोकाः पञ्चेन्द्रियाः संख्येययोजनकोटीकोटिप्रमाणविष्कम्भसूचीप्रमितराश्यसंख्येयभागवर्त्य संख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् / तेभ्यश्चतुरिन्द्रिया विशेषाधिकाः, विष्कम्भसूच्यास्तेषा प्रभूतसंख्येययो-जनकोटीकोटिप्रमाणत्वात् / तेभ्योऽपि त्रीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्याः प्रभूततरसंख्येययोजनकोटीकोटिप्रमाणत्वात् / तेभ्योऽपि द्वीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्याः प्रभूततम-संख्येययोजनकोटीको टिप्रमाणत्वात् ।तेभ्यस्तेजस्कायिका असंख्येयगुणाः, असंख्येयलोकाकाशप्रदेशप्रमाणत्वात् / तेभ्यः पृथ्विीकायिका विशेषाधिकाः, प्रभूतासंख्ये यलो काकाशप्रमाणत्वात् / तेभ्योऽप्कायिका विशेषाधिकाः, प्रभूततरासंख्येयलोकाकाश-प्रदेशप्रमाणत्वात् /