SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ अप्पाबहुय(ग) 622- अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) मानकषायपरिणामकालापेक्षया क्रोधादिकषायपरिणामकालस्य यथोत्तरं विशेषाधिकतया क्रोधादिकषायाणामपि यथोत्तरं विशेषाधिकत्वभावात् / लोभकषायिभ्यः सामान्यतः सकषायिणो विशेषाधिकाः, मानादिकषायाणामपि तत्र प्रक्षेपात्। सकषायिण इत्यत्रैवं व्युत्पत्तिः- कषायशब्देन कषायोदयः परिगृह्यते, तथा च लोके व्यवहारः सकषायोऽयं, कषायोदयवानित्यर्थः। सह कषायेण कषायोदयेन वर्तन्ते सकषायोदयाः विपाकावस्थां प्राप्ताः स्वोदयमुपदर्शयन्तः कषायकर्मपरिमाणवन्तस्तेषु सत्सु जीवस्यावश्यं, कषायोदय-संभवात् / सकषाया विद्यन्ते येषां ते सकषायिणः, कषायोदयसहिता इति तात्पर्यार्थः / गतं कषायद्वारम् / प्रज्ञा० 3 पद / जी० / कर्म० / सकषायिणामकषायिणांचाऽल्पबहुत्वचिन्तायां, सर्वस्तोका अकषायिणः सकषायिणोऽनन्तगुणाः / जी०८ प्रति०। (कामभोगविषयमल्पबहुत्वं 'कामभोग' शब्दे वक्ष्यते) (10) कायद्वारम् / सकायिकानामल्पबहुत्वम्एएसि णं भंते ! सकाइयाणं पुढविकाइयाणं आउकाइयाणं तेउकाइयाणं वाउकाइयाणं वण-स्सइकाइयाणं तसकाइयाणं अकाइयाणं कयरे कयरेहिंतो अप्पा वा०५? गोयमा ! सव्वत्थोवा तसकाइया, तेउकाइया असंखे जगुणा, पुढविकाइया विसे साहिया, आउकाइया विसेसाहिया, वाउकाइया विसेसाहिया, अकाइया अणंतगुणा, वणस्सइकाइया अणंतगुणा, सकाइया विसेसाहिया वा। सर्वस्तोकास्त्रसकायिकाः, द्वीन्द्रियादीनामेव त्रसकायिकत्वातः तेषां चशेषकायापेक्षया अत्यल्पत्वात्। तेभ्यस्तेजस्कायिका असंख्येयगुणाः, असंख्येयलो काकाशप्रमाणत्वात् / तेभ्यः पृथिवीकायिका विशेषाधिकाः, प्रभूतासङ्ख्ये यलोकाकाश-प्रदेशप्रमाणत्वात् / तेभ्योऽप्कायिका विशेषाधिकाः, प्रभूततरासङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात् / तेभ्यो वायुकायिका विशेषाधिकाः, प्रभूततमासङ्ख्येयलोकाकाशप्रदेशमानत्वात् / तेभ्योऽकायिका अनन्तगुणाः, सिद्धानामनन्तत्वात् / तेभ्यो वनस्पतिकायिका अनन्तगुणाः, अनन्तलोकाकाशप्रदेश-राशिमानत्वात्। तेभ्यः सकायिका विशेषाधिकाः, पृथिवी-कायिकादीनामपि तत्र प्रक्षेपात् / उक्तमौधिकानामल्पबहुत्वम्। प्रज्ञा०३पद।जी०। अर्थतश्चैवम् - "तसतेउ-पुढवि-जल-वाउकाय-अकाय वणस्सइसकाया 8 / थोवा 1 ऽसंखगुणाहिय 2, तिन्नि उ५ दोऽणतगुणा 7 अहिया"||१त्ति। भ० 25 श० 3 उ०। पं० सं०। इदानीमेतेषामेवापर्याप्तानां द्वितीयमल्पबहुत्वमाहएएसिणं भंते ! सकाइयाणं पुढविकाइयाणं आउकाइयाणं तेउकाइयाणं वाउकाइयाणं वण-स्सइकाइयाणं तसकाइयाण य अपजत्तगाणं कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा तसकाइया अपञ्जत्तगा, तेउकाइया अपज्जत्तगा असंखेनगुणा, पुढविकाइया अपज्जत्तगा विसेसाहिया, आउकाइया अपज्जत्तगा विसेसाहिया, वाउकाइया अपज्जत्तगा विसेसाहिया, वणस्सइकाइया अपज्जत्तगा अणंतगुणा। सकाइया अपनत्तगा विसेसाहिया। प्रज्ञा०३पदा (टीका चाऽस्य सुगमाऽतो न प्रतन्यते) साम्प्रतमेतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाहएएसि णं भंते ! सकाइयाणं पुढविकाइयाणं आउकाइयाणं तेउकाइयाणं वाउकाइयाणं वण-स्सइकाइयाणं तसकाइयाण य पज्जत्तगाणं कयरे कयरेहिंतो अप्पा वा० 4? गोयमा ! सव्वत्थोवा तसकाइया पज्जत्तगा, तेउकाइया पज्जत्तगा असंखेजगुणा, पुढविकाइया पज्जत्तगा विसेसाहिया, आउकाइया पज्जत्तगा विसेसाहिया, वाउकाइया पञ्जत्तगा विसेसाहिया, वणस्सइकाइया पञ्जत्ता अणंतगुणा, सकाइया पजत्ता विसेसाहिया। प्रज्ञा०३ पद। (टीका सुगमा) साम्प्रतमेतेषामेव सकायिकादीनां प्रत्येकं पर्याप्ताऽपर्याप्त गतमल्पबहुत्वमाहएएसिणं भंते ! सकाइयाणं पज्जत्तापजत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा सकाइया अपञ्जत्तगा, सकाइया पज्जत्तगा संखेजगुणा / एएसि णं भंते ! पुढविकाइयाणं पञ्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा पुढविकाइया अपज्जत्तगा, पुढविकाइया पज्जत्तगा संखिज्जगुणा / एएसि णं भंते ! आउकाइयाणं पञ्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा०४ ? गोयमा ! सव्वत्थोवा आउकाइया अपजत्तगा, आउकाइया पञ्जत्तगा संखिजगुणा / एएसि णं भंते ! तेउकाइयाणं पजत्तापञ्जत्ताणं कयरे कयरे हिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा तेउकाइया अपज्जत्तगा, तेउकाइया पज्जत्तगा संखेजगुणा। एएसि णं भंते ! वाउकाइयाणं पज्जत्तापजत्ताणं कयरे कयरेहितो अप्पा वा०४? गोयमा ! सव्वत्थोवा वाउकाइया अपजत्तगा, वाउकाइया पञ्जत्तगा संखेनगुणा / एएसि णं भंते ! वणस्सइकाइयाणं पज्जत्तापज्जत्ताणं कयरे कयरेहितो अप्पा वा० 4? गोयमा ! सव्वत्थोवा वणस्सइकाइया अपज्जत्तगा, वणस्सइकाइया पज्जत्तगा संखेज्जगुणा / एएसि णं मंते ! तसकाइयाणं पजत्तापजत्ताणं कयरे कयरेहिंतो अप्पा वा०४? गोयमा! सव्वत्थोवा तसकाइया पजत्तगा, तसकाइया अपज्जत्तगा असंखेनगुणा / प्रज्ञा०३ पद। (टीका सुगमा) साम्प्रतमेतेषामेव सकायिकादीनां समुदितानां पर्याप्ताऽपर्याप्तगतमल्पबहुत्वं पञ्चममाह
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy