________________ अप्पाबहुय(ग) 621- अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) असंखेजगुणा। एएसिणं भंते! तेइंदियाणं पजत्तापज्जत्ताणं कयरे ततो विशेषाधिकरसंतृतीयम्। एवं तावत्सर्वोत्कृष्टरसमन्ते।तत्राऽऽदिस्पकयरेहिंतो अप्पा वा०४? गोयमा! सव्वत्थोवा तेइंदिया र्द्धकादारभ्योत्तरोत्तरस्पर्द्धकानि प्रदेशापेक्षया विशेषहीनानि, पज्जत्तगा, तेइंदिया अपज्जत्तगा असंखेजगुणा / एएसिणं भंते ! अन्तिमस्पर्द्धकादारभ्यपुनरधोऽधः क्रमेण प्रदेशापेक्षया विशेषाधिकानि, चउरिंदियाणं पञ्जत्तापञ्जत्ताणं कयरे कयरेहिंतो अप्पा वा०४? तेषां मध्ये एकस्मिन् द्विगुणवृद्ध्यन्तरे द्विगुणहान्यन्तरे वा यत् स्पर्द्धक गोयमा! सव्वत्थोवाचउरिदिया पज्जत्तगा, चउरिंदिया अपज्जत्तगा याति, तत् सर्वस्तोकम् / अथवा स्नेहप्रत्ययस्य स्पर्द्धकस्य असंखेज्जागुणा / एएसि णं भंते ! पंचेंदियाणं पजत्तापज्जत्ताणं अनुभागद्विगुणवृद्ध्यन्तरे, द्विगुणहान्यन्तरे वा यदनुभागपटलं कयरे कयरेहिंतो अप्पा वा०४? गोयमा! सव्वत्थोवा पंचिंदिया तत्सर्वस्तोकान्येव प्राप्यन्ते / अन्तिमस्थितिषु प्रभूतानि, इति पजत्तगा, पंचिंदिया अपज्जत्तगा असंखेजगुणा॥ स्पर्द्धकसंख्यापेक्षया द्वयोरपि निक्षेपस्तुल्यः / एवमतिस्थापसर्वस्तोकाः सेन्द्रिया अपर्याप्तकाः, इह सेन्द्रिया एव बहव-स्तत्रापि नायामुत्कृष्टनिक्षेपेऽपिच भावनी-यम्।क्रमश इति च सकलगाथाऽपेक्षया सूक्ष्माः, तेषां सर्वलोकापन्नत्वात्। सक्ष्माश्चापर्याप्ताः सर्वस्तोकाः,पर्याप्ताः योजनीयम् / ततो द्वयोरप्यतिस्थापना व्याघातबाह्या अनन्तगुणा, संख्येयगुणा इति / सेन्द्रिया अपर्याप्ताः सर्वस्तोकाः, पर्याप्ताः स्वस्थाने तु परस्परं तुल्या। ततो "वाघाएणेत्यादि" व्याघातेन यद् संख्येयगुणाः / एवमे केन्द्रिया अपर्याप्ताः सर्वस्तोकाः, पर्याप्ताः उत्कृष्ट अनुभाग-कण्डकमेकया वर्गणया एकसमयमात्रस्थितिग-- संख्येयगुणा भावनीयाः। तथा सर्वस्तोका द्वीन्द्रिया पर्याप्ताः, यावन्ति तस्पर्द्धक-संहतिरूपया ऊनम्, एषा उत्कृष्टानुभागकण्डकस्य प्रतरेऽङ्गुलस्य असंख्येयभाग-मात्राणि खण्डानि तावत्प्रमाणत्वात् याऽतिस्थापना, सा अनन्तगुणा। तत उद्वर्तनापवर्तनयोरुत्कृष्टो निक्षेपो तेषाम् / तेभ्योऽपर्याप्ता असंख्येयगुणाः, प्रतरगतामुलासंख्येय विशेषा-धिकः, स्वस्थानेतुपरस्परंतुल्यः। ततः (ससंतबंधोयसविसेसो भागखण्डमात्रत्वात्। एवं त्रिचतरिन्द्रियाऽल्पत्वान्यपि वक्तव्यानि। गतं त्ति) पूर्वबद्धोत्कृष्ट-स्थितिकर्मानुभागेन सह उत्कृष्टस्थित्यनुभागबन्धो षडल्पबहुत्वात्मकंचतुर्थमल्पबहुत्वम्। विशेषाधिकः। क० प्र०। सम्प्रत्येतेषां सेन्द्रियादीनां समुदितानां पर्याप्तापर्याप्तानामल्पबहुत्व (8) उपयोगद्वारम्- साकाराऽनाकारोपयुक्तानामल्पबहुत्वम् - माह एएसिणं भंते ! जीवाणं सागारोवउत्ताणं अणागारोवउत्ताण य एएसिणं भंते ! सइंदियाणं एगिंदियाणं बेइंदियाणं तेइंदियाणं कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा जीवा चउरिंदियाणं पंचिंदियाणं पजत्तापज्जत्ताणं कयरे कयरेहिंतो अणागारोवउत्ता, सा-गारोवउत्ता संखिज्जगुणा। अप्पा वा०४? गोयमा ! सव्वत्थोवा चउरिंदिया पज्जत्तगा, इहाऽनाकारोपयोगः कालः सर्वस्तोकः, साकारोपयोगकालस्तु पंचिंदिया पञ्जत्तगा विसेसाहिया, बेइंदिया पज्जत्तगा विसेसाहिया, सङ्ख्यगुणः ततो जीवा अप्यनाकारोपयोगोपयुक्ताः सर्वस्तोकाः, तेइंदिया पज्जत्तगा विसेसाहिया, पंचिंदिया अपञ्जत्तगा पृच्छासमये तेषां स्तोकानामेवावाप्यमानत्वात् / तेभ्यः साकारोपयोअसंखेज्जगुणा, चउरिंदिया अपज्जत्तगा विसेसाहिआ, तेइंदिया गोपयुक्ताः सखयेयगुणाः, साकारोपयोगकालस्य दीर्घतया तेषां अपज्जत्तगा विसेसाहिआ, बेइंदिया अपज्जत्तगा विसेसाहिया, पृच्छासमये बहूनां प्राप्यमाणत्वात् / गतमुपयोग-द्वारम् / प्रज्ञा० 3 पद। ' एगिंदिया अपज्जत्तगा अणंतगुणा, सइंदिया अपज्जत्तगा जी० कर्म०पं० सं०।क० प्र०। विसेसाहिया, एगिदिया पजत्तगा संखेजगुणा, सइंदिया पज्जत्तगा (कति सचितानां कति असश्चितानामवक्तव्यक सचितानां विसेसाहिया, सइंदिया विसेसाहिया। षट् क समर्जितानां यावचतुरशीतिसमर्जितानां, कर्म प्रदेशाइदं प्रागुक्तद्वितीयतृतीयाल्पबहुत्वभावनानुसारिणा स्वयं भावनीयम्, / ग्राणामल्पबहुत्वं 'बंध' शब्दे प्रदेशबन्धावसरे वक्ष्यते) तत्त्वतो भावितत्वात्। गतमिन्द्रियद्वारम्। प्रज्ञा०३ पद / जी01 प्रव०। (6) कषायद्वारम्। क्रोधकषायादीनामल्पबहुत्वम्(इन्द्रियोपयोगाऽद्धाविषयमल्पपबहुत्वम् - 'इंदियउवओगद्धा' शब्दे एएसि णं भंते ! जीवाणं सकसाईणं कोहक साईणं द्वितीयभागे 568 पृष्ठे प्ररूपयिष्यते) माणकसाईणं मायाकसाईणं लोभकसाईणं अकसाईण य कयरे (7) उद्वर्तनाऽपवर्तनयोरल्पबहुत्वम् / सम्प्रति द्वयोरपि कयरेर्हितो अप्पावा०४? गोयमा! सव्वत्थोवा जीवा अकसाई, उद्वर्तनापवर्तनयोरल्पबहुत्वं सूत्रकृत् प्रतिपादयति माणकसाई अणंतगुणा, कोहकसाई विसेसाहिया, मायाकसाई थोवं पएसगुणहाणि अंतरे दुसु जहन्ननिक्खेवो। विसेसाहिया,लोभकसाई विसेसाहिया, सकसाई विसेसाहिया। कमसो अणंतगुणिओ, दुसु वि अइत्थावणा तुल्ला // 222|| सर्वस्तोका अकषायिणः, सिद्धानां कतिपयानां च मनुष्याणामकवाघाएणऽणुभाग-कंडगमेक्काववग्गाणाऊणं। षायत्वात् / तेभ्यो मानकषायिणो मानकषायपरिणामवतोऽनन्तगुणाः, उक्किट्ठो निक्खेवो, ससंतबंधो य सविसेसो // 223 / / षट्स्वपिजीवनिकायेषु मानकषायपरिणामस्याऽवाप्यमानत्वात्। एकस्यां दिशि स्थितौ यानि स्पर्द्धकानि तानि क्रमशः स्थाप्यन्ते। तेभ्यः क्रोधकषायिणो विशेषाधिकाः, तेभ्यो मायाकषायिणो तद्यथा- सर्वजघन्यं रसस्पर्द्धकमादौ, ततो विशेषाधिकरसं द्वितीयम्, | विशेषाधिकाः, तेभ्योऽपि लोभकषायिणो विशेषाधिकाः,