SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ अप्याबहुय(ग) 620 - अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) (नैरयिकाद्यायुषामल्पबहुत्वम्' आऊ' शब्दे द्वितीय भागे 11-12 पृष्ठे दर्शयिष्यते) (जातिनामनिधत्तायुरादीनां भेदाः 'आउबंध' शब्दे द्वितीयभागे 36 पृष्ठे वक्ष्यन्ते) (५)(आहारद्वारम्) आहारकानाहारकजीवानामल्पबहुत्वम्एएसि णं भंते ! जीवाणं आहारगाणं अणाहारगाण य कयरे कयरेहिंतो अप्पा वा०४ ? गोयमा ! सव्वत्थोवा जीवा अणाहारगा, आहारगा असंखिजगुणा। सर्वस्तोका जीवा अनाहारकाः, विग्रहगत्यापन्नादीनामेवानाहारकत्वात्। उक्तं च- "विग्गहगइमावन्ना, केवलिणो समुहया अजोगी य। सिद्धा य अणाहारा, सेसा आहारगा जीवा" ||1|| तेभ्य आहारका असङ्ख्ययगुणाः। ननु वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात् तेषां चाहारकतयाऽपिलभ्यमानत्वात्कथमनन्तगुणान भवन्ति ? तदयुक्तम् / वस्तुतत्त्वापरिज्ञानात् / इह सूक्ष्मनिगोदाः सर्वसङ्ख्ययाऽप्यसङ्ख्ययाः, तत्राप्यन्तर्मुहूर्त-समयराशितुल्याः सूक्ष्मनिगोदाः सर्वकालविग्रहे वर्तमाना लभ्यन्ते / ततोऽनाहारका अप्यतिबहवः सकलजीवराश्यसंख्येयभागतुल्या इति / तेभ्य आहारका असङ्केययगुणाः, ते च नाऽनन्तगुणाः / गतमाहारद्वारम् / प्रज्ञा०३ पद / जी०। कर्म०। (इन्द्रियाणामवगाहनयाऽल्पबहुत्वं, तेषां कर्कशादिगुणाश्च इंदिय' शब्दे द्वितीयभागे 554 पृष्ठे वक्ष्यन्ते) (6) (इन्द्रियद्वारम्) सेन्द्रियाणां परस्परमल्पबहुत्वम्एएसिणं भंते ! सइंदियाणां एगिदियाणं बेइंदियाणं तेइंदियाणं चउरिंदियाणं पंचिंदियाणं अणेंदिआण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा ! सव्वत्थोवा पंचिंदिया चउरिंदिया विसेसाहिया, तेइंदिया विसेसाहिया, बेइंदिया विसेसाहिया, अणिंदिया अणंतगुणा, एगिंदिया अणं०। सइंदिया वि० सर्वर तोकाः पञ्चेन्द्रियाः संख्येयाः, दशयोजनकोटाकोटिप्रमाणविष्कम्भसूचीप्रतिप्रतरासंख्येयभागवर्त्यसंख्येय श्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्। तेभ्यश्चतुरिन्द्रिया विशेषाधिकाः, विष्कम्भसूच्यास्तेषां प्रभूतसंख्येययोजन-कोटाकोटिप्रमाणत्वात् / तेभ्योऽपि त्रीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्याः प्रभूततरसंख्येययोजनकोटाकोटिप्रमाणत्वात् / तेभ्योऽपि द्वीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्याः प्रभूततरसंख्येययोजनकोटाकोटिप्रमाणत्वात् / तेभ्योऽनीन्द्रिया अनन्तगुणाः, सिद्धानामनन्तत्वात् / तेभ्योऽपि एकेन्द्रिया अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात् / तेभ्योऽपि सेन्द्रिया विशेषाधिकाः, द्वीन्द्रियादीनामपि तत्र प्रक्षेपात् / तदेवमुक्तमेकमौधिकानामल्पबहुत्वम्। प्रज्ञा०३ पद / जी०) अर्थतश्चेत्थम्- "पण 1 चउ 2 ति 3 दुय 4 अणिदिय 5, एगिदिय 6 सइंदिया कमा हुंति / थोवा 1 तिन्नि य अहिया 4, दोऽणंतगुणा 6 विसेसहिया" / / 1|| भ०२५ श०३ उ०। जी०। इदानीमेतेषामेवापर्याप्तानां द्वितीयमल्पबहुत्वमाहएएसिणं भंते ! सइंदियाणं एगिंदियाणं बेइंदियाणं तेइंदियाणं चउरिंदियाणं पंचिंदियाणं अपज्जत्तगाणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा ! सव्वत्थोवा पंचिंदिया अपजत्तगा, चउरिदिया अप्पज्जत्तगा विसेसाहिया, तेइंदिया अप्पज्जत्तगा विसेसाहिया, बेइंदिया अपज्जत्तगा विसेसाहिया, एगिं दिया अपज्जत्तगा अणंतगुणा, सइंदिया अपज्जत्तगा विसेसाहिया। सर्वस्तोकाः पञ्चेन्द्रिया अपर्याप्ताः एकस्मिन्प्रतरे यावन्त्यगुलासंख्येयभागमात्राणिखण्डानितावत्प्रमाणत्वात् तेषाम्। तेभ्यश्चतुरिन्द्रिया अपर्याप्ता विशेषाधिकाः, प्रभूतागुला-संख्येयभागखण्डप्रमाणत्वात्। तेभ्यस्त्रीन्द्रिया अपर्याप्ता विशेषाधिकाः, प्रभूततरप्रतराङ्गुलासंख्येयभागखण्डमानत्वात् / तेभ्योऽपि द्वीन्द्रिया अपर्याप्ता विशेषाधिकाः, प्रभूततमाड्-गुलासंख्येयभागखण्डप्रमाणत्वात् / तेभ्य एकेन्द्रिया अपर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानामपर्याप्तानामनन्ततया सदा प्राप्यमाणत्वात् / तेभ्योऽपि सेन्द्रिया अपर्याप्ता विशेषाधिकाः, द्वीन्द्रियाद्यपर्याप्तानामपि तत्र प्रक्षेपात्। गतं द्वितीयमल्पबहुत्वम्। प्रज्ञा०३ पद। जी० अधुनैतेषामेव पर्याप्तापर्याप्तगतमल्पबहुत्वमाहएएसिणं मंते ! सइंदियाणं एगिंदियाणं बेइंदियाणं तेइंदियाणं चउरिंदियाणं पंचिंदियाणं पजत्तगाणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा पजत्तगा चउरिंदिया, पंचिंदिया पञ्जत्तगा विसेसाहिया, तेइंदिया पज्जत्तगा विसेसाहिया, बेइंदिया पञ्जत्तगा विसेसाहिया, एगिदिया पज्जत्तगा अणंतगुणा, सइंदिया पजत्तगा संखेज्जगुणा। सर्वस्तोकाश्चतुरिन्द्रियाः पर्याप्ताः, यतोऽल्पायुषश्चतुरिन्द्रियाः, ततः प्रभूतकालमवस्थानाभावात् / पृच्छासमये स्तोका अपि प्रतरे यावन्त्यगुलसंख्येयभागमात्राणि खण्डानि तावत्प्रमाणा वेदितव्याः / तेभ्यः पञ्चेन्द्रियपर्याप्ता विशेषाधिकाः, प्रभूताङ्गुल संख्येयभागखण्डमानत्वात्।तेभ्योऽपि द्वीन्द्रियाः पर्याप्ता विशेषाधिकाः, प्रभूततरप्रतरा गुलसंख्येयभाग-खण्डमानत्वात् / तेभ्योऽपि त्रीन्द्रियाः पर्याप्ता विशेषाधिकाः, स्वभावत एव तेषां प्रभूततमप्रतराङ्गुलसंख्येयभागखण्ड-प्रमाणत्वात्। तेभ्य एकेन्द्रियाः पर्याप्ता अनन्तगुणाः, वनस्पति-कायिकानां पर्याप्तानामनन्तत्वात्। तेभ्यः सेन्द्रियाः पर्याप्ता विशेषाधिकाः, द्वीन्द्रियादीनामपि पर्याप्तानां तत्र प्रक्षेपात् / गतं तृतीयमल्पबहुत्वम्। सम्प्रत्येषामेव सेन्द्रियाणांपर्याप्ताऽपर्याप्तगतान्यल्पबहुत्वान्याहएएसिणं भंते ! सइंदियाणं पजत्तापञ्जत्तगाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसे साहिया वा ? गोयमा ! सव्वत्थोवा सइंदिया अपञ्जत्ता, पज्जत्तगा सइंदिया संखेज्जगुणा / एएसि णं भंते ! एगिदियाणं पञ्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा 4? गोयमा! सव्वत्थोवा एगिदिया पज्जत्तगा, एगिंदिया अपज्जत्ता असं०। एएसि णं भंते ! बेइंदियाणं पज्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा 4? गोयमा! सव्वत्थोवा बेइंदिया पज्जत्ता, बेइंदिया अपज्जत्ता
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy