________________ अप्पाबहुय(ग) 619 - अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) ओगाहणट्ठाणाउयस्स भावट्ठाणाउयस्स कयरे कयरेहिंतो०जाव विसे साहिया ? गोयमा ! सव्वत्थोवे खेत्तट्टाणाउए, ओगाहणट्ठाणाउए असंखेज्जगुणे, दव्वट्ठाणाउए असंखेज्जगुणे, भावट्ठाणाउए असंखेजगुणे, "खेत्तोगाहणदव्वे, भावट्ठाणाउयं च अप्पबहुं। खेत्ते सव्वत्थोवे,सेसट्ठाणा असंखेजा" ||1|| (एयस्सणं भंते ! दव्वट्ठाणाउयस्स त्ति) द्रव्यं पुद्गलद्रव्यं, तस्य स्थान भेदः परमाणु द्विप्रदेशकादि, तस्याऽऽयुः स्थितिः / अथवा द्रव्यस्याऽणुत्वादिभावेन यत् स्थानमवस्थानं, तद्रूपमायुः, द्रव्यस्थानायुः, तस्य / (खेत्तट्ठाणाउयस्स त्ति) क्षेत्रस्याकाशस्य, स्थानं भेदः पुद्गलावगाहकृतः, तस्यायुः-स्थितिः। अथवा क्षेत्रे एकप्रदेशादौ, स्थान यत्पुद्गलानामवस्थानं, तद्रूपमायुः, क्षेत्रस्थानायुः। एवमवगाहनास्थानायुर्भावस्थानायुश्च; नवर-मवगाहनानियतपरिमाणक्षेत्रावगाहित्वं पुद्गलानाम्। भावस्तु कालत्वादिः। ननु क्षेत्रस्यावगाहनायाश्च को भेदः? उच्यते-क्षेत्रमवगाढमेव / अवगाहना तु-विवक्षितक्षेत्रादन्यत्रापि पुद्गलानां तत्परिमाणावगाहित्वमिति / "क यरे' इत्यादि कण्ठ्यम् / एषां च परस्परेणाऽल्पबहुत्वव्याख्या गाथाऽनुसारेण कार्या। ताश्चेमाः खेत्तोगाहणदव्वे, भावट्ठाणाउ अप्पबहुयत्ते। थोवा असंखगुणिया, तिन्नि य सेसा कहं नेया ? ||1|| खेत्ताऽमुत्ताओ, तेण समं बंधपचयाभावा / तो पोग्गलाण थोवो, खेत्तायट्ठाणकालो उ॥२॥ अयमर्थः- क्षेत्रस्याऽमूर्त्तत्वेन क्षेत्रेण सह पुद्गलानां विशिष्ट-बन्धप्रत्ययस्य स्नेहादेरभावान्नैकत्र ते चिरं तिष्ठन्तीति शेषः / यस्मादेवं, तत इत्यादि व्यक्तम्। अथावगाहनायुषो बहुत्वं भाव्यतेअन्न खेत्तगयस्स वि, तंचियमाणं चिरं पि संधरइ। ओगाहणनासे पुण, खेत्तऽन्नत्तं फुड होइ / / 3 / / इह पूर्वाऽर्धन क्षेत्राद्धाया अधिकाऽवगाहनाद्धेत्युक्तम् / उत्तरार्द्धन तु अवगाहनाऽद्धातो नाधिका क्षेत्राद्धेति / कथमेतदेवम् ? इत्युच्यतेओगाहणावबद्धा, खेत्तद्धा अक्किया वा बद्धा य। न उ ओगाहणकालो, खेत्तद्धामेत्तसंबद्धो // 4|| अवगाहनायामगमनक्रियायां च नियता क्षेत्राद्धा विवक्षिता, अवगाहनासद्भाव एवाक्रियासद्भावः। एवं च तस्याऽभावादुक्तव्यतिरेके चाऽभावात्। अवगाहना तु- न क्षेत्रमात्रनियता, क्षेत्राऽद्धाया अभावेऽपि तस्या भावादिति। अथ निगमनम्जम्हा तत्थऽण्णत्थय, सव्वे ओगाहणा भवे खेते। तम्हा खेत्तद्धाओऽवगाहणद्धा असंखगुणा / / 5 / / __ अथद्रव्यायुषो बहुत्वं भाव्यतेसंकोयविकोएणव, उवरमियाएऽवगाहणाए वि। तत्तियमेत्ताणं चिय, चिरं पि दव्वाणऽवत्थाणं // 6 // संकोचेन, विकोचेन वा उपरतायामप्यवगाहनायां यावन्ति द्रव्याणि पूर्वमासँस्तावतामेव चिरमपि तेषामवस्थानं संभवति / अनेनावगाहनानिवृत्तावपि द्रव्यं न निवर्तत इत्युक्तम्। अथ द्रव्यनिवृत्ति विशेषेऽवगाहना निवर्तत एवेत्युच्यतेसंघायभेयओवा, दव्वोवरमे पुणाइ संखित्ते। नियमा तद्दव्वोगाहणाइ नासो न संदेहो // 7 // सङ्घातेन, पुद्गलानां भेदेन वा तेषामेव यः संक्षिप्तः स्तोकावगाहनः स्कन्धो, न तु प्राक्तनावगाहनः, तत्र यो द्रव्योपरमो द्रव्यान्यथात्वं, तत्र सति,नच सङ्घातेन, नसंक्षिप्तः स्कन्धो भवति, तत्र सति सूक्ष्मतरत्वेनापि तत्परिणतेः श्रवणाद् नियमात्तेषां द्रव्याणा-मवगाहनाया नाशो भवति। कस्मादेवम् ? इत्यत उच्यतेओगाहद्धा दव्वे, संकोयविकोयओ य अवबद्धा। न उदव्वं संकोयण-विकोयमेत्तम्मि संबद्धं / / / / अवगाहनाद्धा द्रव्येऽवबद्धा नियतत्वेन संबद्धा / कथम् ? सङ्कोचाद्विकोचाच, सङ्कोचादि परिहत्येत्यर्थः / अवगाहनादिद्रव्ये सङ्कोचविकोचयोरभावे सति भवति, तत्सद्भावे च न भवतीत्येवं द्रव्येऽवगाहना नियतत्वेन संबद्धत्युच्यते / द्रुमत्वे खदिरत्वमिवेति। उक्तविपर्ययमाह-न पुनद्रव्यं सङ्कोचविकोचमात्रेसत्यप्य-वगाहनाया नियतत्वेन संबद्ध सङ्कोचविकोचाभ्यामवगा-हनानिवृत्तावपि द्रव्यं न निर्वत्तत इत्यवगाहनायां तन्नियतत्वेना-संबद्धमित्युच्यते, खदिरत्वे द्रुमत्ववदिति। अथ निगमनम्जम्हा तत्थऽन्नत्थ व, दव्वं ओगाहणाइतं चेव। दव्वद्धा संखगुणा, तम्हा ओगाहणद्धाओ // 6 // अथ भावायुर्बहुत्वं भाव्यतेसंघायभेयओवा, दव्योवरमे वि पञ्जवा संति। तं कसिणगुणविरामे, पुणाइदव्वं न ओगाहो।।१०।। सङ्घातादिना द्रव्योपरमेऽपि पर्यवाः सन्ति, यथा- घृष्टपुटेशुक्रादिगुणाः / सकलगुणोपरमे तु न तद्रव्यं, न चावगाहनाऽनुवर्तते। अनेन पर्यवाणां चिरं स्थानं, द्रव्यस्य त्वचिरमित्युतम्। अथ कस्मादेवम् ? इत्युच्यतेसंघायभेयबंधा- णुवत्तिणी णिचमेव दव्वद्धा। न उ गुणकालो संघायभेयमत्तऽद्धसंबद्धो / / 11 / / सङ्घातभेदलक्षणाभ्यां धर्माभ्यां यो बन्धः संबन्धस्तदनुवर्तिनी तदनुसारिणी, सङ्घाताद्यभाव एव द्रव्याद्धायाः सद्भावात्, तद्भावे चाऽभावात्। न पुनर्गुणकालः, सङ्घातभेदमात्रकालसंबद्धः सङ्घातादिभावेऽपि गुणानामनुवर्तनादिति। अथ निगमनम्जम्हा तत्थऽन्नत्थव, दव्वे खेत्तावगाहणासुंच। तं चेव पज्जवा संति वा तदद्धा असंखगुणा / / 12 / / आह अणेगंतो यं, दव्योवरमे गुणाणऽवत्थाणं। गुणविप्परिणामम्मि य, दव्वविसेसो यऽणेगंतो।।१३।। द्रव्यविशेषो द्रव्यपरिणामः। विप्परिणयम्मिदव्वे, कस्सि गुणपरिणई भवे जुगवं। कम्मि विपुलतदवत्थे, वि होइ गुणविप्परीणामो॥१४|| भण्णइ सचं किं पुण, गुणबाहुल्ला न सव्वगुणनासो। दव्वस्स तदन्नत्ते, वि बहुत्तराणं गुणाण ठिई।।१५।। त्ति। भ०५ श०७ उग