________________ अपुरिसक्कारपरक्कम 611- अभिधानराजेन्द्रः - भाग 1 अपूरत अपुरिसक्कारपरक्कम-त्रि०(अपुरुषकारपराक्रम) न० ब०। पुरुषकारः एतच गुणस्थानकं प्रपन्नानां कालत्रयवर्तिनो नानाजीवानपेक्ष्य पराक्रमश्चन विद्येते यस्यसोऽपुरुषकारपराक्रमः। अनिष्पादितप्रयोजनेन सामान्यतोऽसंख्येयलोकाकाशप्रदेशप्रमाणानि अध्य-वसायस्थानानि निष्पादितप्रयोजनेन वा पौरुषाऽभिमानेन रहिते। विपा०१ श्रु०३ अ०। भवन्ति। कथं पुनस्तानि भवन्तीति विनेय-जनाऽनुग्रहार्थं विशेषतोऽपि भा प्ररूप्यन्तेअपुरिसवाय-पुं०स्त्री०[अपुरुषवाद(च)] अपुरुषो नपुंसकः तद्वादः, इह तावदिदं गुणस्थानकमन्तर्मुहूर्तकालप्रमाणं भवति / तत्र च वाग् वा / बृ०६ उ०। नपुंसकोऽयमित्येवंवार्तायाम्, "अपुरिसवायं प्रथमसमयेऽपि ये प्रपन्नाः, प्रपद्यन्ते, प्रपत्स्यन्तेच, तदपेक्षयाजघन्यावयमाणे, दासवायं वयमाणे, इच्चेइ कप्पस्स'' द्वितीयः प्रस्तारः / दीन्युत्कृष्टान्तान्यसंख्येयलोकाकाशप्रदेशप्रमाणा-ऽध्यवसायस्थानानि (व्याख्याऽन्यत्र)। स्था०६ठा०। लभ्यन्ते, प्रतिपत्तृणां बहुत्वादध्यवसायानां विचित्रत्वादिति भावनीयम्। अपुरोहिय-त्रि०(अपुरोहित) नाऽस्तिपुरोहितो यत्र / शान्तिकर्मकारि ननु यदि कालत्रयाऽपेक्षा क्रियते, तदैतद् गुणस्थानकं प्रतिपन्नानामनरहिते, यत्र तथाविधप्रयोजनाऽभावात्पुरोहितो नाऽस्ति। भ०३ श०१ न्तान्यध्यवसायस्थानानि कस्मात् न भवन्ति ? अनन्तजीवरस्य उ० प्रतिपन्नत्वादनन्तै-रेव च प्रतिपत्स्यमानत्वादिति। सत्यम्। स्यादेवं यदि तत्प्रतिपत्तॄणां सर्वेषां पृथक् पृथग् भिन्नान्येवाऽध्यवसायस्थानानि स्युः, अपुव्व-त्रि०(अपूर्व) न० त०। अभिनवे अनन्यसदृशे, प्रव० 224 द्वा०। तच नाऽस्ति, बहूनामेकाध्यवसायस्थानवर्तित्वादपीति / ततो प्रति०। अवृतपूर्वे, आ०म०द्वि०1 अपूर्वकरणे, आव० 4 अ०। द्वा०। द्वितीयसमये तदन्यान्यधिकतराण्यध्यवसायस्थानानि लभ्यन्ते / अपुव्वकरण-न०(अपूर्वकरण) अपूर्वामपूर्वां क्रियां गच्छतीत्यपूर्वक तृतीयसमये तदन्यान्यधिकतराणि। चतुर्थसमये तदन्यान्यधिक-तराणि रणम् / तत्र च प्रथमसमय एव स्थितिघातरसधातगुणश्रेणिगुणसंक्रमाः, इत्येवं तावन्नेयं यावचरमसमयः। एतानि च स्थाप्यमानानि विषमचतुरस्त्रं अन्यश्च स्थितिबन्धः, इत्येते पञ्चाऽप्यधिकारा यौगपद्येन पूर्वमप्रवृत्ताः क्षेत्रमभिव्याप्नुवन्ति। प्रवर्तन्ते इत्यपूर्वकरणम्।आचा०१श्रु०६ अ०१ उ०। अप्राप्त पूर्वमपूर्वम्, तद्यथा- 4,00,00,000 अत्र प्रथमसमयजघन्याऽध्यवसायस्थिति-घातरसघाताद्यपूर्वाऽर्थनिर्वर्तनं वा। अपूर्व च तत्करणंच अपूर्व स्थानात् प्रथमसमयोत्कृष्टमध्यवसायस्थानमनन्तगुणविशुद्धम, तस्माच करणम् / भव्यानां सम्यक्त्वाद्यनुगुणे विशुद्धतररूपे परिणाम द्वितीयसमयजघन्यमनन्तगुणविशुद्धम्, ततोऽपि द्वितीय-३०,००,००० विशेषे, आ०म०प्र०ा पञ्चा०। बृ०षो। ('करण' शब्दे तृतीयभागे 356 समयजघन्यात् तदुत्कृष्टमनन्तगुणविशुद्धम, तस्माच्च तृतीयपृष्ठे व्याख्यास्यते चैतत् ) अपूर्वमभिनवं प्रथममित्यर्थः / करणं 2,00,000 समयजघन्यमनन्तगुणविशुद्धम् / ततोऽपि तदुत्कृष्ट - स्थितिघातरसघातगुणश्रेणिगुणसंक्रमस्थितिबन्धानां पञ्चानामर्थानां 10,000 मनन्तगुणविशुद्धमित्येवंतावन्नेयं यावद् द्विचरमसमयोत्कृष्टात् निर्वर्तनं यस्याऽसावपूर्वकरणः / अष्टमगुणस्थानकं प्रतिपन्ने जीवे, कर्म०। चरमसमयजघन्यमनन्तगुणविशुद्धम् / ततोऽपि तदुत्कृष्टमनन्तगुणतथाहि- बृहत्प्रमाणाया ज्ञानावरणीयादि-कर्मस्थितेरपर्वतनाकरणेन विशुद्धमिति / एकसमयगतानि चाऽमून्यध्यवसायस्थानानि खण्डनमल्पीकरणं स्थितिघात उच्यते / रसस्यापि प्रचुरीभूतस्य परस्परमनन्तभागवृद्ध्यसङ्ख्यातभागवृद्धिसङ्ख्यातभागवृद्धिसंख्येयसतोऽपवर्तनाकरणेन खण्डन-मल्पीकरण रसघात उच्यते। एतौ द्वावपि गुणवृद्ध्यसंख्येयगुण-वृद्ध्यनन्तगुणवृद्धिरूपषट्स्थानकपतितानि / पूर्वगुणस्थानेषु विशुद्धेरल्पत्वादल्पावेद कृतवान् / अत्र पुनर्विशुद्धेः प्रकृ युगपदेतद् गुण-स्थानप्रविष्टानां च परस्परमध्यवसायस्थानव्यावृत्तिटत्वाद् बृहत्प्रमाणतया अपूर्वाविमौ करोति / तथा उपरि लक्षणा निवृत्तिरप्यस्तीति / निवृत्तिगुणस्थानकमप्येतदुच्यते / अत तनस्थितेर्विशुद्धिवशादपवर्तनाकरणेनाऽवतारितस्य दलिकस्याऽन्त एवोक्तं सूत्रे-"नियट्टि अनियट्टीत्यादि" / कर्म०२ कर्म०। प्रव०। मुहूर्तप्रमाणमुदयक्षणादुपरि क्षिप्रतरक्षपणाय प्रतिक्षणमसंख्येयगुणवृद्ध्या विरचनं गुणश्रेणिः। स्थापना अपुटवणाणग्गहण-न०(अपूर्वज्ञानग्रहण) अपूर्वस्य ज्ञानस्य निरन्तरं ग्रहणमपूर्वज्ञानग्रहणम् / तच्चाऽष्टादशं तीर्थकरनामकर्मबन्धएतांच पूर्वगुणस्थानेष्वविशुद्धत्वात् कालतो द्राधीयसी दलिकरचना कारणम् / अपूर्वस्य ज्ञानस्य निरन्तरं ग्रहणे, आ०म०प्र०। प्रव०। माश्रित्याऽप्रथीयसीमल्पदलिकस्याऽपवर्तनाद् विरचितवान् / इह तु तामेव विशुद्धत्वादपूर्वां कालतो ह्रस्वतरां दलिकरचनामाश्रित्य पुनः अपु(प्पु)स्सुय-त्रि०(अल्पोत्सुक)अविमनस्के, आचा०२ श्रु०३ अ० पृथुतरां बहुतरदलिकस्यापवर्तनाद् विरचयतीति। तथा बध्यमानशुभ १उ०। प्रकृतिष्ववध्यमानाऽशुभ-प्रकृतिदलिकस्य प्रतिक्षणमसंख्येयगुणवृद्ध्या अपुहत्त-त्रि०(अपृथक्त्व) अविद्यमानं पृथक्त्वं प्रस्तावात् संयमयोगेभ्यो विशुद्धिवशात् नयनं गुणसंक्रमः / तमप्यसाविहाऽपूर्वं करोति / तथा विमुक्तत्वस्वरूपं यस्याऽसावपृथक्त्यः / सदा संयमयोगवति,(उत्त०) स्थितिं कर्मणामशुद्धत्वात् प्राग्दाघीयसीं बद्धवान्, इह तु तामपूर्वा संयमयोगेभ्योऽभिन्ने, (उत्त०)"अपुहत्ते सुप्पणिहिए विहरइ'' | उत्त० विशुद्धत्वादेव हसीयसीं बध्नातीति (स्थितिबन्धः)। अयं चाऽपूर्वकरणो 26 अ० द्विधा-क्षपकः, उपशमकश्च / क्षपणोपशमना-ऽर्हत्वाच्चैवमुच्यते, अपुहत्ताणुओग-पुं०(अपृथक्त्वाऽनुयोग) अनुयोगभेदे, यौकस्मिन्नेव राज्याऽर्हकुमारराजवत्। न पुनरसौ क्षपयति उपशमयति वा / कर्म०२ सूत्रे सर्व एव चरणाऽऽदयः प्ररूप्यन्ते, अनन्त-गमपर्यायत्वात् सूत्रस्य। कर्म०। प्रवापं०सं०गदर्श अष्ट। आचा०। दश०१अ०। अपुव्वकरणगुणट्ठाणग-न०(अपूर्वकरणगुणस्थानक) अपूर्वकरणस्य अपूया-स्त्री०(अपूजा) पूजाऽभावे, "पूयाऽपूया हियाऽहिया''। स्था० गुणस्थानकमपूर्वकरणगुणस्थानकम् / अष्टमगुणस्थानके, प्रव० 224 / ५ठा०३ उ०। द्वारा | अपूरेत-त्रि०(अपूरयत्) अनाचरति, आ०म०द्विा