________________ अपेय ६१२-अभिधानराजेन्द्रः - भाग 1 अप्पकिरिया अपेय-त्रि०(अपेय) मद्यमांसरसादिके (पातुमनर्हे), नि०चू०२ उ०। अपेयचक्खु-त्रि०(अपेतचक्षुष) लोचनरहिते, बृ०१ उ०। अपेहय-त्रि०(अपेक्षक) अपेक्षिणि, निर्जरापेक्षिकर्मक्षयापेक्षक इति / आव०४ अ०॥ अपोग्गल-पुं०(अपुद्गल) न विद्यन्ते पुद्गला येषां तेऽपुद्गलाः सिद्धाः। पुद्गलरहिते, स्था०२ ठा०१ उ०। अपोरिसिमय-त्रि०(अपौरुषिक) पुरुषः प्रमाणमस्येति पौरुषिकम; तन्निषेधादपौरुषिकम् / पुरुषप्रमाणाभ्यधिकेऽगाधजलादौ, अत्थाहमपोरिसियं पक्खिवेजा। ज्ञा०५ अ० अपोरिसीय-त्रि०(अपौरुषेय) पुरुषः परिमाणं यस्य तत्पौरुषेयं, तनिषेधादपौरुषेयम् / पुरुषप्रमाणाभ्यधिके ऽगाधे जलादौ "अत्थाहमतारमपोरिसीयं ति" / ज्ञा०१४ अ०। पुरुषेणाकृते वचने, अपौरुषेयो वेदः, वेदकारणस्याश्रूयमाणत्वात् / स्था०१० ठा०ा ला पं०व०। नं०। (वेदानामपौरुषेयत्वविमर्श; 'आगम' शब्दे द्वितीयभागे 53 पृष्ठे प्रतिपादयिष्यते) अपोह-पुं०(अपोह) अपोहनमपोहः / निश्चये, "होइ अपोहो वाओ"। अपोहस्तावत् किमुच्यते ? इत्याह-अपोहो भवत्यपायः / योऽयमपोहः, स मतिज्ञानतृतीयभेदोऽपाय इत्यर्थः / विशे० नं०। उक्तियुक्तिभ्यां विरुद्धादर्थाद् हिंसादिकात् प्रत्यपायव्यावर्तने विशेषज्ञाने, (ध०) एष षष्ठो बुद्धिगुणः / ध०१ अधि०। पृथग्भावे, तत्स्वरूपायां प्रतिलेखनायां च, तथा चक्षुषा निरूपयति यदि तत्र सत्त्वसम्भवो भवति, तत उद्धार करोति सत्त्वानामन्यलोभे सति, सचापोहः प्रतिलेखना भवति। औघo बौद्धाभिमते वादविशेष, तथाहि-अपोहवादिना बुद्ध्याकारोबाह्यरूपतया गृहीतः शब्दार्थ इतीष्यते / यथोक्तम्"तद्रूपाऽऽरोपगत्याऽन्यव्यावृत्यधिगतैः पुनः। शब्दार्थोऽर्थःसएवेति, वचनेन विरुध्यते" ||1 // इति। सम्म०२ काण्ड। (विशेषस्तुशब्दार्थनिरूपणावसरे 'सद्दत्थ' शब्देऽपोह विचारोद्रष्टव्यः) अप्प-त्रि०(अल्प) स्तोके, सूत्र०१ श्रु०५ अ०२ उ०। आचा०। पिं०] प्रज्ञा० औ०। प्रश्न आव० स्था०। चं०प्र०। नि०चू०। आ०चू०। अभावे, आचा०१ श्रु०८ अ०६ उ०। उत्तअनु०। आ०म०ा रा०। अल्पशब्दोऽभाववाचकः। स्था०७ ठा०ा बृ०| अप्प(ण)-पुं०(आत्मन्) अत सातत्यगमने। अतति सततं गच्छति विशुद्धिसंक्लेशात्मकपरिणामान्तराणीत्यात्मा। उत्त०१ अ०। आ०चू०! अत् मनिन्, प्राकृते- "भस्मात्मनोः पो वा" / / 2 / 51 // इति सूत्रेण संयुक्तस्य वा पः। प्रा०ा जीवे, यत्ने, मनसि, वृत्तौ, बुद्धौ, अर्के, वह्नौ, वायौ, स्वरूपे च। 'अप्पणा चेव उदीरेइ" आत्मना स्वयमेव / भ०१ श०३ उ०ा "अप्पणा अप्पणो कम्मक्खयं करित्तए" आत्मनाऽऽत्मनः कर्मक्षयं कर्तुमिति / ज्ञा०५ अ०। आ०चा० "अप्पणो भासाए परिणामेणं' स्वभाषापरिणामेनेत्यर्थः / उत्त०२ अ०) "अप्पा गई वेतरणी, अप्पा मे कूडसामली"। उत्त०२० अ० देहे, आत्मन आधारभूतत्वात् / उत्त०३ अ० (अस्मिन्नेव भागे 'अणाह' शब्दे 325 पृष्ठे व्याख्यातमेतत्) अप्पउल्लदुप्पउल्लतुच्छ भक्खणय-न०(अपक्वदुष्पक्वतुच्छभक्षणक) अपक्वं अग्निना संस्कृतं, दुष्पक्वं चार्द्धस्विन्नं तुच्छं च निःसारमिति द्वन्द्वः / तेषां, धान्यानामिति गम्यम् / भक्षणमदनं तदेव स्वार्थि के कप्रत्यये सति अपक्वदुष्पक्व-तुच्छभक्षणकम् / भोगपरिभोगोपभोगवृत्तातिचारे, पञ्चा०१ विव०। अप्पओयण-न०(अप्रयोजन) अप्रयोजने निष्कारणतायाम्, अन र्थोऽप्रयोजनमनुपयोगो निष्कारणतेति पर्यायाः। आव०६ अ०॥ अप्पंड-त्रि०(अल्पाण्ड) अल्पान्यण्डानि कीटकादीनां यत्र तदल्पाण्डम् / अल्पशब्दोऽत्राभावे वर्तते / अण्डकरहिते, आचा०१ श्रु० ८अ०६ उ०। अप्पकंप-त्रि०(अप्रकम्प) अविचलितसत्त्वे, "मंदरो इव अप्पकंपे" मेरुरिवानुकूलाद्युपसर्गरविचलितसत्त्वः। स्था०१० ठा० अप्पकम्म-त्रि०(अल्पकर्मन्) लघुकर्मणि, स्था०४ ठा० 3 उ०। अप्पकम्मतर-त्रि०(अल्पकर्मतर) स्तोककर्मतरे, अकर्मतरे च / "इंगालभूए मुम्मुरभूए छारियभूए तओ पच्छा अप्पकम्मतराए चेव" अङ्गाराद्यवस्थामाश्रित्याल्पशब्दः स्तोकार्थः। क्षारावस्थाया त्वभावार्थः / भ०५ श०६ उ० नैरयिका ये नरकेषु उत्पन्नास्तेषु, (के महाकर्मतराः ? केऽल्पकर्मतराः? इति 'उववाय' शब्दे द्वितीयभागे 680 पृष्ठेऽवलोवनीयम्) अप्पकम्मपचायाय-त्रि०(अल्पकर्मप्रत्यायात) अल्पैः स्तोकैः कर्मभिः करणभूतैः प्रत्यायातः प्रत्यागतो मानुषत्वमिति अल्पकर्म-प्रत्यायातः। एकत्र जनितत्वात्ततोऽल्पकर्मा सन् यः प्रत्यायातः, स तथा। लघुकर्मतयोत्पन्ने, स्था०४ ठा०१ उ०। अप्पकाल-त्रि०(अल्पकाल) अल्पः कालो यस्य तदल्पकालम् / इत्वरकाले, अनु०। अप्पकिरिय-त्रि०(अल्पक्रिया) लघुक्रिये, स्था०४ ठा०३ उ०। अप्पकिरिया-स्त्री०(अल्पक्रिया) निरवद्यायां वसतौ, पं०व०३ द्वा० / जा पुण जहुत्तदोसेहिं वजिया कारिया सअट्ठाए। परिकम्मविप्पभुक्का, सा वसही अप्पकिरियाओ। या पुनर्यथोक्तदोषैः कालातिक्रान्तादिलक्षणैर्वर्जिता के वलं स्वस्यात्मनोऽर्थाय कारिता परिकर्मणा च विप्रमुक्का; सर्वस्यापि परिकर्मणः स्वत एवाग्रे प्रवर्तितत्वात्, सा वसतिरल्पक्रिया वेदितव्या। सम्प्रति यतनां दर्शयितुकाम इदमाहहिडिल्ला उबरिल्लाहिँ बाहिया न उ लभंति पाहन्नं / पुव्वाणुन्नाऽभिणवं, चउसु भय पच्छिमाऽभिनवा।। अधस्तन्य उपरितनाभिर्बाध्यन्ते, बाधिताश्च सत्यो न तु नैव, लभन्ते प्राधान्यम् / इयमत्र भावना- नवाऽपि वसतयः क्रमणे स्थाप्यन्ते, तत्राल्पक्रिया निर्दोषेति प्रथमम् / तद्यथा- अल्पक्रिया, कालाति क्रान्ता, उपस्थाना, अभिक्रान्ता, अनभिक्रान्ता, वा, महावा, सावद्या, महासावद्या च / अत्राधस्तनी अल्पक्रिया,अस्यां यदि