________________ अपुणबंधय ६१०-अभिवानराजेन्द्रः - भाग 1 अपुव्यकरण व्यभिचारी, प्रवर्त्तते समुन्मीलति। इदमुक्तं भवति- यथा भवबीजादिगो- न भवति, "सिद्धिगइणिलयं सासयमव्वाबाहं अपुणब्भवं पसत्थं चरमतिनिपुणमूहते,तथा क्रमेणात्मनः कर्मणा वियोगो घटत एवमप्यूहत / सोमं'' (ब्रह्मचर्य),ततः पुनर्भवसम्भवाऽभावात्। प्रश्न०१ आश्र० द्वा०। इति। अपुणब्भाव-त्रि०(अपुनर्भाव)अपुनस्तथाजायमाने, "अपुणब्भावे एवं सति यत्सिद्धं, तदाह सिया'" अपुनर्भावस्यात् कर्म, पुनस्तथाऽबन्धकत्वेन / पं० सं०१ द्वा०। एवंलक्षणयुक्तस्य, प्रारम्भादेव चापरैः। अपुणरागम-त्रि०(अपुनरागम) नित्ये, जन्मादिरहिते च। दश०१चू०। योग उक्तोऽस्य विद्वद्वि-र्गापेन्द्रेण यथोदितम् // 200 | अपुणरावत्तय-पुं०(अपुनरावर्तक) न० ब०। अविद्यमानपुनर्भवाऽवतारे, एवंलक्षणयुक्तस्य पूर्वोक्तोहगुणसमन्वितस्य, प्रारम्भादेव प्रारम्भमेव, सिद्धिगत्याख्येऽर्थे, पुनर्भवबीजकर्माऽभावात्, तत्प्राप्तानां पुनरजनपूर्वसेवालक्षणमाश्रित्य, अपरैस्तीन्तिरीयैर्योगो वक्ष्यमाणनिरुक्तः, नात्। स० १सम०। औ०। "अपुनरावत्तयं सिद्धिगइणामधेयं ठाणं उक्तोऽस्यापुनर्बन्धकस्य, विद्वद्भिर्विचक्षणैः, गोपेन्द्रेण योगशास्त्रकृता, संपाविउकामेणं" भ०१श०१ उ० यथोदितं यत्प्रकारमिदं वस्तु, तथो-दितमिति। यो० बिं०। अपुणरावित्ति-पुं०(अपुनरावृत्ति) न० / न पुनरावृत्तिः संसारेऽवतारो पुनरपि यस्मात् तत्तथा। सिद्ध्याख्येऽर्थे, ध०२ अधिo रा०ा पुनरावृत्त्यभावे, शुक्लपक्षेन्दुवत्प्रायो, वर्द्धमानगुणः स्मृतः। पं० सू०। "ऋतुर्व्यतीतः परिवर्तते पुनः, क्षयं प्रयातः पुनरेति भवाभिनन्दिदोषाणा-मपुनर्बन्धको व्यये ||1|| चन्द्रमाः / गतं गतं नैव तु संनिवर्तते, जलं नदीनां च नृणां च अस्यैव पूर्वस्येवोक्ता, मुख्याऽन्यस्योपचारतः। जीवितम्" ||1|| पं० सू०५ सू०। / अस्यावस्थान्तरं मार्ग-पतितामिमुखौ पुनः॥२॥ दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाऽङ्कुरः कर्मबीजे तथा दग्धे, न रोहति भवाऽङ्कुरः ||1|| ल०॥ (शुक्लेति) शुल्कपक्षेन्दुवदुज्ज्वलपक्षचन्द्रवत्, प्रायो बाहुल्येन, वर्द्धमानाः प्रतिकलमुल्लसन्तो, गुणा औदार्य-दाक्षिण्यादयो यस्य अपुणरुत्त-त्रि०(अपुनरुक्त) न०त०।पुनरुक्तिदोषरहिते, "अपुणरुत्तेहिं भवाऽमिनन्दिदोषाणां प्रागुक्तानां क्षुद्र-त्वादीनां व्ययेऽपगमे महावित्तेहिं संथूणइ'" / रा०। जं०। आ०म० सत्यपुनर्बन्धकः स्मृतः / / 1 / / (अस्यैवेति) अस्यैवाऽपुनर्बन्धकस्यैवोक्ता अनुवादादरवीप्सा-भृशार्थविनियोगहेत्वसूयासु। ईषत्संभ्रमविस्मय- गणनास्मरणेष्वपुनरुक्तम्॥१|| दर्श०। गुर्वादिपूजालक्षणा पूर्वसेवा, मुख्या कल्याणाशययोगेन निरुपचरिता, अन्यस्याऽपुनर्बन्धकाऽतिरिक्तस्य सकृबन्धकादेः, पुनरुपचारतः सा, अपुण्ण-त्रि०(अपुण्य) न०ब० / अविद्यमानपुण्ये, विपा०१ श्रु०७ अ०। तथाविधभववैराग्याऽभावात् / मार्गपतितमार्गाऽभिमुखौ पुन तीब्राऽसातोदये वर्तमाने, “सामा णेरइयाणं, पवत्तयंती अपुन्नाणं / " रस्याऽपुनर्बन्धकस्य, अवस्थान्तरं दशाविशेषरूपः, मार्गों हि सूत्र० 1 श्रु०५ अ०१ उ०। अनार्ये पापाऽऽचारे, आचा०१ श्रु०६ अ०१ उ० चेतसोऽवक्र गमनं भुजङ्ग मनलिकाऽऽयामतुल्यो विशिष्ट गुणस्थानाऽवाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषः तत्र प्रविष्टोमार्गपतितो *अपूर्ण-त्रि० पूर्णव्यतिरिक्ते,"अहण्णं अधण्णा अपुण्णा" अपूर्णाः, मार्गप्रवेशयोग्यभवत्वोपपन्नश्च मार्गाऽभिमुख इति / न ह्येवमेतावपुनर्ब अपूर्णमनोरथत्वात्। विपा०१ श्रु०७ अ०। न्धकाऽवस्थायाः परतरावस्थाभाजौ, भगवदाज्ञाऽवगमयोग्यतया अपुण्णकप्प-पुं०(अपूर्णकल्प) असमाप्तकल्पे, व्य०४ उ०। पञ्चसूत्रकवृत्तावनयोरुक्तत्वात्। अपुण्णकप्पिय-पुं०(अपूर्णकल्पिक) गीतार्थे असहाये, व्य० 1 उ०। अपुनर्बन्धकस्यैवाऽनुष्ठानं युक्तम् - अपुत्त-त्रि०(अपुत्र) न० ब०। सुतरहिते, "अपुत्रस्य न सन्ति लोकाः। योग्यत्वेऽपि व्यवहितो, परे त्वेतौ पृथग् जगुः / ('लोगवाय' शब्देऽस्य खण्डनं वक्ष्यते) स्वजन-बन्धुरहिते, निर्ममे च। अन्यत्राप्युपचारस्तु, सामीप्ये बहुभेदतः // 3 // आचा०२ श्रु०६अ०२ उ०। (योग्यत्वेऽपीति) परे त्वेतौ मार्गपतितमार्गाभिमुखौ योग्यत्वेऽपि अपुम-पुं०(अपुंस्) नपुंसके, ओघ०।०। ''अहमेत्तिए अपुमं भणिओ व्यवहितावपुनर्बन्धकापेक्षया दूरस्थाविति, पृथगपुनर्बन्धकाद् भिन्नौ परिसेवामि''। नि०चू०१ उ०। जगुः / अन्यत्रापि सकृ बन्धकादावपि, उपचारस्तु पूर्व- अपुरकार-पुं०(अपुरस्कार) पुरस्करणं पुरस्कारः / गुणवानयमिति सेवायाः सामीप्येऽपुनर्बन्धकसन्निधानलक्षणे सति, बह्न भेदतो गौरवाऽध्यारोपः, न तथा पुरस्कारः / अवज्ञाऽऽस्पदत्वे, "गरहणयाए ऽतिभेदाभावात् / / 3 / / द्वा० 14 द्वा०। पं० सू०। बीजाधानमपि अपुरकारंजणयइ" / उत्त० 26 अ०। ह्यपुनर्बन्धकस्य। न चाऽस्यापि पुद्गलपरावर्तः संसारः। (ल०) न ह्येवं अपुरकारगय-त्रि०(अपुरस्कारगत) अपुरस्कारं गतः प्रवर्तमानो नेष्टसाधक इति भग्नोऽप्येतद्यत्नलिङ्गोऽपुनर्बन्धक इति तं प्राप्तोऽपुरस्कारगतः / सर्वत्राऽवज्ञाऽऽस्पदीभूते, उत्त० 26 अ०। प्रत्युपदेशसाफल्यं नाऽनिवृत्ताधिकारायां प्रकृतावेवंभूत इति कापिलाः। | अपुरव-त्रि०(अपूर्व) पूर्वमदृष्टश्रुते, 'पूर्वस्य पुरवः ||4270 // इति न वा पुनर्भवविपाक इति च सौगताः / अपुनर्बन्धकास्त्वेवंभूता इति ___ शौरसेन्यां पूर्वशब्दस्य पुरवेत्यादेशः। "अपुरवं नाडों। अपुरवागदं। जैनाः। तच्छ्रोतव्यमेतदादरेण परिभावनीयम्। ल०|| पक्षे- अपुव्वं पदं। अपुव्वाऽगदं"। प्रा०।। अपुणब्भव-त्रि०(अपुनर्भव) नम्ब०। पुनर्भवसम्भवरहिते,यतः पुनर्जन्म | अपुरिस-पुं०(अपुरुष)नपुरुषः। न०तानपुंसके, स्था०६ ठा०।