________________ अपराइत 600- अभिवानराजेन्द्रः - भाग 1 अपरिच्छय स्था० 2 ठा०३ उ० / (एतत्सूत्र एवाऽयमुपलभ्यते / चन्द्रप्रज्ञप्ती अधिग अपरिक्खिओ पुव्वद्धं अपरिक्खिउ' अनालोच्य आयो लाभः धृतसंग्रहगाथासु तु न दृश्यते) अपरैरन्यैरभ्युदयविघ्र हेतुभि- प्राप्तिरित्यर्थः / व्ययो लब्धस्य प्रणाशः। ते च आयव्वए अनालोचितं रजिता अनभिभूता अपराजिताः / उत्त०३६ अ०। अनुत्तरोप- पडिसेवमाणस्स अपरिक्खपडिसेवणा भवतीत्यर्थः। अपरिच्छत्ति गत। पातिकदेवविशेषेषु, प्रज्ञा०१ पद / तद्विमाने च, जी०३ प्रति०। स्था०। नि०चू०१ उ० सप्तमे प्रतिवासुदेवे, ती०१ कल्प०। जम्बूद्वीपस्य चतुर्थे, लवणसमुद्रस्य *अपरीक्ष्य-अव्य० अनालोच्येत्यर्थे, नि०चू०१ उ०। धातकीखण्डस्य पुष्करोदसमुद्रस्य कालोदस्य समुद्रस्य चद्वारे, जी०३ अपरिखेदितत्त-न०(अपरिखेदितत्व) अनायाससम्भवात्मके चतुस्त्रिंशे प्रति बुद्धवचनातिशये, औ०। (जम्बूद्वीपादिशब्देषु विवृतिरस्य द्रष्टव्या) श्रीऋषभस्वामिनां त्रिषष्टितमे अपरिग्गह-पुं०(अपरिग्रह) न विद्यते धर्मोपकरणाद् ऋतेशरीरो-पभोगाय पुत्रे, कल्प०। स्वनामख्याते चतुर्दशपूर्वधरे आचार्य च, नन्दिनः स्वल्पोऽपि परिग्रहो यस्य स तथा / प्रत्याख्यातपरिग्रहे साधौ, सूत्र०१ नन्दिमित्रः अपराजितः गोवर्धनो भद्रबाहुश्चेति पञ्च श्रुतकेवलिनः। जै० श्रु०१ अ०४ उ०। "अपरिगहा अणारंभा, भिक्खू ताणं परिव्यए' / इ०। मेरोरुत्तरे रुचकपर्वतस्य कूटभेदे, ना स्था०८ ठा०। सूत्र०१ श्रु०१ अ०४ उ०। आचा०। न विद्यते परि समन्तात् सुखार्थ अपराइया-स्त्री०(अपराजिता) महावत्साभिधानविजयक्षेत्रे वर्तमाने गृह्यत इति परिग्रहो यस्याऽसावपरिग्रहः / सूत्र०१ श्रु०५ अ०२ उ०। पुरीयुग्मे, "दो अपराइआओ' (स्था०) वप्रकावती-विजयक्षेत्रे वर्तमाने धनादिरहिते, प्रश्न०३ संव० द्वा०। पुरीयुगले च। "दो अपराइयाओ" स्था०२ ठा०३ उ०। अपराजिता अपरिग्गहसंवुड-त्रि०(अपरिग्रहसंवृत) क०स० / धनादिरहिते राजधानी, वैश्रमणकूटो नाम वक्षस्काराद्रिः / जं०४ वक्ष०ा दशमरात्री, इन्द्रियसंवरेण च संवृते, प्रश्न०३ संव० द्वा०। जं०७ वक्ष० / कल्प०। अञ्जनादौ, उत्तरदिस्थायां पुष्करिण्याम् / अपरिग्गहा-स्त्री०(अपरिग्रहा) न विद्यते परिग्रहः कस्यापि यस्याः ती०२ कल्प०द्वी०। अङ्गारस्य महाग्रहस्याग्रमहिष्याम्, स्था०४ ठा०२ साऽपरिग्रहा। बृ०६ उ०। साधारणस्त्रियाम्, "अपरिग्गहाणियाए, उ०ा एवं सर्वेषां ग्रहादीनां चतुर्थी अग्रमहीषी अपराजिता। जी०३ प्रतिका सेवगपुरिसो उ कोइ आलत्तो"। व्य०२ उ०। रुचकवासिन्यामष्टम्यां दिक्कुमारीमहत्तरिकायाम्, जं०५ वक्ष०। आ०म०। स्था०। आ०चू०। अष्टमबलदेववासुदेवयोतिरि, आव० 1 अ०॥ अपरिग्गहिया-स्त्री०(अपरिगृहीता) वेश्यायामन्यसत्कायां गृहीतअष्टमतीर्थकरस्य निष्क्रमणशिविकायाम,स०७२ सम०।अहिच्छनास्थे भाटिकुलाङ्ग नायाम्, अनाथायाम, श्रा०। ध०र०। उत्त०। आव० महौषधिभेदे, ती०७ कल्पा विधवायाम्, ध०२ अधि० देवपुत्रिकायां, घटदास्यांचा "अपरिगहिया अपरामुट्ठविधेयंस-न०(अपरामृष्टविधेयांश) स्वनामख्याते णाम जो मातादीहिं ण परिग्गहिया, अट्विं कुलटा य सा। अण्णे पुण भणंति-देवपुत्तिया घडदासी वा-एवमादि, सो पुण भाडीए वा अभाडीए अनुमानदोषे, अपरामृष्टविधेयांशं यथा।अनित्यशब्दः कृतक-त्वादिति / गच्छति, जो भाडीए गच्छति, तस्स जदि अण्णेणं पढम भाडी दिन्नो सा अत्र हि शब्दस्यानित्यत्वं साध्यं, प्राधान्यात्पृथनिर्देश्यम्, न तुसमासे ण वट्टति परनियतस्स गंतु, जा पुण अभाडीए गच्छति, सा जइ अण्णेणं गुणीभावकालुष्यकलङ्कितमिति / पृथनिर्देशेऽपि पूर्वमनुवाद्यशब्दस्य भणिओ-अज्ज अहं तुमए समं सुविस्सामि; ताए य पुच्छित्तं तस्स ण वत्ति निर्देशः शस्यतरः, समानाधिकरणतायां तदनुविधेयस्यानित्यत्वस्याऽ-- अंतराइयं काउं''। आ०चू०५ उ०। लब्धास्पदस्य तस्य विधातुमशक्यत्वात्। रत्ना०८ परि० / ति०) अपरिग्गहियागमण-न०(अपरिगृहीतागमन) अपरिगृहीतायां गमनमअपरिआइत्तए-अव्य०(अपर्यादाय) अगृहीत्वेत्यर्थे, भ०२५ श०७ उ०| परिगृहीतागमनम् / अपरिगृहीतया सह मैथुनकरणस्वरूपे अस्वदारअपरिआविय-त्रि०(अपरितापित) स्वतः परतो वाऽनुपजात सन्तोषाख्यचतुर्थाणुव्रतातिचारभेदे, अतिचारताऽस्य अतिक्रमादिभिः / कायमनःपरितापे, आव०। उपा०१ अ०। परदारत्वेन रूढत्वात्। ध०र०। आव०। अपरिकम्म-त्रि०(अपरिकर्मन) साधुनिमित्तमालेपनादि-परिकर्मवर्जिते, अपरिचत्तकामभोग-पुं०(अपरित्यक्तकामभोग) न परित्यक्ताः कामभोगा पं०व०४ द्वा०नि००। येन / गृहीतकामभोगे, कामौ च शब्दरूपे, भोगाश्च गन्धरसस्पर्शाः, अपरिक्कम-त्रि०(अपराक्रम) न०त०। पराक्रमरहिते, "तए णं तुम कामभोगाः / अथवा-काम्यन्त इति कामाः, मनोज्ञा इत्यर्थः / ते च ते मेहाजुण्णे (इत्यादि) अत्थामे अबले अपरिक्कमे" अपराक्रमो भुज्यन्त इति भोगाश्च शब्दादय इति कामभोगाः।नपरित्यक्ताः कामभोगा निष्पादितस्वफलाभिमानविशेषरहितत्वात, अचङ्कमणतो वा / ज्ञा०१ येन स तथा स्था०२ ठा०४ उ01 अ० अपरिच्छ-त्रि०(अपरीक्ष) युक्तपरीक्षाविकले, व्य०१० उ०) अपरिक्खदिट्ठ-त्रि०(अपरीक्ष्यदृष्ट) अविमृश्योक्ते, "अपरिक्खदिटुंण | अपरिच्छण्ण-त्रि०(अपरिच्छन्न) परिच्छदरहिते, व्य०३ उ०॥ हुएव सिद्धी''। सूत्र०१ श्रु०७ अ०। परिवाररहिते, व्य०१ उ०। अपरिक्खिय-त्रि०(अपरीक्षित) अकृतपरीक्षे उपस्थापनायोग्ये, ध० | अपरिच्छय- त्रि०(अपरीक्षक) उत्सर्गापवादयोरायव्ययावनालोच्य ३अधिवा "अपरिक्खिओमाधवए निसेवमाणे होति अपरिच्छ' ।ध०३ ति अपारच्छ ध०३ | प्रतिसेवमाने, जीत०