________________ अपमाय ५९९-अभिधानराजेन्द्रः-भाग 1 अपराइत तत्पुनश्चरणं षट् कायसंयम एव, पृथ्वीजलज्वलनपवन- प्रत्युपेक्षायाम्, "छव्विहा अप्पमायपडिलेहा पण्णत्ता / तं जहावनस्पतित्रसकायजीवरक्षैव / किमुक्तं भवति ?एतेषु षड्- "अणचावियं अचलितं, अणाणुबंधीममोसलिं चेव / छ प्युरिमा णव जीवनिकायेष्वे कमपि जीवनिकायं विराधयन् जगद्भर्तु - खोडा, पाणीपाणविसोहणी" ||1|| स्था०६ ठा०। ('अणच्चाविय' राज्ञाविलोपकारित्वादचारित्री संसारपरिवर्द्धक श्च / तथाचा- शब्दादीनां व्याख्याऽस्मिन् भागे 283 पृष्ठे अणचाविय' शब्दे, तथा च ऽऽहुः प्रतिहतसकलव्यामोहतमिश्राः श्रीधर्मदासगणिमिश्राः स्वस्वशब्देषु द्रष्टव्या) सव्वाओगेजह कोइ अमच्चो नरवइस्स चित्तूण! अप(प्प)मायभावणा-स्त्री०(अप्रमादभावना) मद्यादिप्रमादानाआणाहरणे पावइ, वहबंधण दव्वहरणं वा / / 1 / / मनासेवने, आचा०२ श्रु०१५ अ०॥ तह छक्कायमहव्वय-सव्वनिवित्तीउ गिहिऊण जई। अप(प्प)मायवुड्विजणगत्तण-न०(अप्रमादवृद्धिजनकत्व) एगमवि विराहतो, अमच्चरन्नो हणइ बोहिं॥२॥ अप्रमत्तताप्रकर्षोत्पादकत्वे, पञ्चा०५ विव०। तो हयबोही पच्छा, कयावराहाणुसरिसमियममियं। अप(प)मायपडि से वणा- स्त्री०(अप्रमादप्रति से वना) पुण वि भवोयहिपडिओ, भमइ जरामरणदुग्गम्मि / / 3 / / अप्रमत्तकल्पप्रतिसेवायाम् , नि०यू०१ उ०| किंच-छज्जीवनिकायमहव्वयाण परिपालणाइ जइधम्मो। अप(प्प)मेय-त्रि०(अप्रमेय) न०त० / प्रमाणेनापरिच्छेये, प्रश्न०४ जइ पुण ताइँ न रक्खइ, भणाहि को नाम सो धम्मो॥४॥ आश्रद्वा०। अणंतमप्यमेयभवियधम्मचाउरंतचक्कवट्टीनमोत्थुते अरहंतो छजीवनिकायदया-विवजिओ नेव दिक्खिओ न गिही। त्ति कटु वंदइ / अप्रमेयः, तद्गुणानां परैरप्रमेयत्वात् / आ०म०प्र०) जइधम्माओ चुक्को, चुक्कइ गिहिदाणधम्माओ॥५॥ इत्यादि। प्राकृतजनापरिच्छेद्ये मोक्षे, ध०१ अधि०। अशरीर-जीवस्वरूपस्य स पुनः संयमः पालयितुं वर्द्धयितुं (न तीरइ त्ति) न शक्यते; विकथा छद्मस्थैश्छेत्तुमशक्यत्वादिति। पा० विरुद्धाः कथा राजकथाद्या रोहिणीकथायां सप्रपञ्चं प्ररूपिताः; अपयमाण-पुं०(अपचमान) न विद्यन्ते पचमानाः पाचका यत्रा-ऽसौ आदिशब्दाद्विषयकषायादिपरिग्रहः, तल्लक्षणः प्रमादो विकथादि अपचमानः / पाक क्रियानिवर्तकाऽसे विते, पचते इति प्रमादः। तद्युक्तैः संयमः प्रतिपालयितुं न शक्यते / अतः सुसाधुभिरसौ पचमानः न पचमानोऽपचमानः पाकमकुर्वति, "जं भए इमस्स धमस्स न विधेय इति। के वलिपन्नत्तस्स (इत्यादि) अपयमाणस्स(इत्यादि) पंचमप्रमादस्यैव विशेषतोऽपायहेतुतामाह हव्वयजुत्तस्स"|ध०३ अधि०। पव्वजं विजं विव, साहंतो होइ जो पमाइल्लो। अपया-स्त्री०(अप्रजा) अपत्यविकलायां स्त्रियाम्, बृ०१ उ०॥ तस्स न सिज्झइ एसा, करेइ गरुयं च अवयारं / / 111|| अपर-पुं०(अपर) न विद्यते परः प्रधानोऽस्मादित्यपरः। संयमे, आचा०१ प्रव्रज्यां जिनदीक्षां विद्यामिव स्त्रीदेवताधिष्ठितामिव साधयन् भवति / श्रु०३ अ०३ उ०। पूर्वोक्तादन्यस्मिन्, अपराणाम जा सा पुब्बिं भणिता, यः (पमाइल्लु त्ति) प्रमादवान् "आल्विल्लोल्लालवंत- मंतेत्तेरमणाः ततो जा अण्णा सा अपरा। नि०चू०२० उ०। मतोः" / 8 / 21156 / इति (हैमसूत्रात) वचनात् / तस्य प्रमादवतो न | अपरक्कम-त्रि०(अपराक्रम) न विद्यते पराक्रमः सामर्थ्यमस्मिन्नित्यसिद्धयति, न फलदानाय संपद्यते, एषा पारमेश्वरी दीक्षा, विद्येवः | पराक्रमम्। जङ्घाबलपरिक्षीणे, आचा०१ श्रु०८ अ०१ उ०। चकारस्य भिन्नक्रमत्वात् / करोति च गुरुं महान्तमपकारमनर्थमिति / अपरक्कममरण-न०(अपराक्र ममरण) न विद्यते पराक्रमः भावार्थः पुनरयम्- यथा अत्र प्रमादवतः साधकस्य विद्या फलदा न सामर्थ्यमस्मिन्नित्यपराक्रमम् / सामर्थ्य नष्ट मरणे, किं तत् मरणम् ? भवति, ग्रहसंक्रमाऽऽदिकमनर्थं च संपादयति, तथा शीतलविहारिणो तच यथा- जवाबलपरिक्षीणानामुदधिनाम्नामार्यसमुद्राणामपराक्रम जिनदीक्षाऽपि न केवलं सुगतिसंपत्तये न भवति, किन्तु मरणमभूत् , अयमादेशाद् दृष्टान्तो, वृद्धवादादायात इति / आचा०१ दुर्गतिदीर्घभवभ्रमणापायं च विदधाति, आर्यमङ्गोरिव! उक्तं च श्रु०८ अ०१ उ०। (अस्मिन्नेव भागे 216 पृष्ठे “अज्जसमुद्द" शब्द सीयलविहारओखलु, भगवंतासायणा-निओएण। विशेषोऽस्य द्रष्टव्यः) तत्तो भवो सुदीहो, किलेसबहुलो जओ भणियं // 1 // अपरपरिग्गहिय-त्रि०(अपरपरिगृहीत) अनन्यस्वामिना परिगृहीते तित्थयरपवयणसुयं, आयरियं गणहरं महिड्डीयं / अव्याकृते, न परोऽपरस्तेन परिगृहीतमपरपरिगृहीतम् / द्वितीयैरपरैः आसायंतो बहुसो, अणंतसंसारिओ भणिओ॥२॥ ति। साधुभिः परिगृहीते, "अव्वोगडे सु अपरपरिग्गहेसु, अपरतस्मादप्रमादिना साधुना भवितव्यमिति। ध०र०। (आर्य-मगुकथा परिणहिएसु"।०३ उ०। ('उग्गह' शब्दे द्वितीयभागे७०८ पृष्ठेचतुर्विधा च 'अज्जमंगु' शब्देऽस्मिन्नेव भागे 211 पृष्ठे दर्शिता) व्याख्याऽस्य वक्ष्यते) सम्यक्त्वपराक्रमाख्ये एकोनत्रिंशे उत्तराध्ययने, स०३५ सम० / अपराइत(य)-त्रि०(अपराजित) न००। पराजयमप्राप्ते, वाच०। अप(प्प) मायपडिलेहा-स्वी०(अप्रमादप्रत्युपेक्षणा) षविधा अप्रमादेन अन्येनाऽजिते, सूत्र०१ श्रु०२ अ०२ उ०! अपरिभूते, प्रश्न० प्रमादविपर्ययेण प्रत्युपेक्षणा अप्रमादप्रत्युपेक्षणा / अप्रमादेन | 4 आश्र० द्वा०। द्वासप्ततितमे महाग्रहे, पुं०। दो अपराजिया,