________________ अपरिणय ६०१-अभिधानराजेन्द्रः - भाग 1 अपरिणय अपरिणय-त्रि०(अपरिणत) न परिणतं रूपान्तरमापन्नमपरिणतम् / स्वरूपेणावस्थिते परिणाममप्राप्ते, यथा दुग्धं दुग्धभाव एवावस्थितं दधिभावमनापन्नमपरिणतम् / पिं० / देयं द्रव्यं मिश्रमचित्तत्वेन परिणमनादपरिणतम् / ध०३ अधि० अप्रासुकीभूते देयद्रव्ये, तद्दाने आपतति सप्तमे एषणादोषेच, न०1०३अधि०। प्रव०। अपरिणतमिति यद्देयं न सम्यगचित्तीभूतं दातृग्राहकयोर्वा न सम्यग्भावोपेतम्। आचा०२ श्रु०१ अ०७ उ०! यदा द्रव्येण अपरिणतमाहारं भावोनम्, उभयोः पुरुषयोराहारं वर्तते, तन्मध्ये एकस्य साधवे दातुंमनोऽस्ति, एकस्यच नास्ति, तदाहारमपरिणतदोषयुक्तं स्यात्, अपरिणतदोषश्चाष्टमः। तच्चापरिणतद्वारमाहअपरिणयं पिय दुविहं, दव्वे भावे य दुविहमिकेक। दव्वम्मि होइ छक्कं, भावम्मि य होइ सज्झलगा॥ अपरिणतमपि द्विविधं, तद्यथा-द्रव्ये द्रव्यविषयं, भावे भावविषयं, द्रव्यरूपमपरिणतं, भावरूपमपरिणतं चेत्यर्थः / पुनरप्ये कै कं दातृगृहीतृसंबन्धाद् द्विधा / तद्यथा-द्रव्यापरिणतं, दातृसत्कं च / एवं भावापरिणतमपि। तद्रव्यापरिणतस्वरूपमाहजीवत्तम्मि अविगए, अपरिणयं गए जीव दिटुंतो। दुद्धदहीइ अभटुं, अपरिणयं परिणयं भटुं॥ जीवत्वे सचेतनत्वे अविगते अभ्रष्टे पृथिवीकायादिकं द्रव्यमपरिणतमुच्यते, गते तु जीवे परिणतम् / अत्र दृष्टान्तो दुग्धदधिनी। यथा हि-दुग्धत्वात्परिभ्रष्ट दधिभावमापन्नं परिणतमुच्यते, दुग्धभावे चाऽस्थिते अपरिणतम्, एवं पृथिवीकायादिकमपि स्वरूपेण सजीवं सजीवत्वापरिभ्रष्टमपरिणतमुच्यते / जीवेन च विप्रमुक्तं परिणतमिति। तच्च यदा दातुः सत्तायां वर्तते, तदा दातृसत्कम्, यदा तु गृहीतुः सत्तायां तदा गृहीतृसत्कमिति। संप्रति दातृविषयं भावापरिणतवत् - दुगमाईसामन्ने, जइ परिणमइ उ तत्थ एगस्स। देमि तिन सेसाणं, अपरिणयं भावओ एयं // एवं द्विकादिसामान्ये भ्रात्रादिद्विकादिसाधारणे देयवस्तुनि यद्यैकस्य कस्यचिद्ददामीत्येवंभावः परिणमति, शेषाणामेतभावतोऽपरिणतम्, न भावापेक्षया देयतया परिणतमित्यर्थः / अथ साधारणानिसृष्टस्य दातृभावापरिणतस्य च कः परस्परं प्रतिविशेषः ? उच्यतेसाधारणानिसृष्टं दायकपरोक्षत्वे, दातृभावा-परिणतं तु दायकसमक्षत्वे इति। संप्रति गृहीतृविषयं भावापरिणतमाहएगेण वा वि तेसिं, मण्णम्मि परिणामियं न इयरेण। तं पि हु होइ अगेज्झं, सज्झलगा सामि-साहू वा / / एकेनापि केनचित् अग्रेतनेन पाश्चात्त्येन वा एषणीयमिति मनसि परिणमितं, न इतरेण द्वितीयेन, तदपि भावतोऽपरिणतमपि कृत्वा | साधूनामग्राह्यम्, शङ्कितत्वात्, कलहादिदोषसंभवाच / संप्रति द्विविधस्यापि भावापरिणतस्य विषयमाह-(सज्झलगेत्यादि) तत्र दातृविषयं भावापरिणतं भ्रातृविषयं स्वामिविषयं च / गृहीतृविषयं भावापरिणतं साधुविषयम् / उक्तमपरिणतद्वारम् / पिं०। एतच साधूनामकल्प्यम्, शङ्कितत्वात्, कलहादिदोषसंभवाच / ध०३ प्रति० / गा"अपरिणए दव्वे मासलहुं चउलहुं अह सट्ठाणपच्छित्तं''। पं०चू०। (अपरिणतग्रहणनिषेधः पाणग' शब्दे वक्ष्यते) अपरिणतफलौषधिग्रहणम् - से भिक्खू वा भिक्खुणी वा जाव पविसमाणे से आगंतारेसुवा आरामागारेसु वा गाहावतिकुलेसु वा परियावसहेसु वा अण्णगंधाणि वा पाणगंधाणि वा सुरभिगंधाणि वा अग्घाय से तत्थ आसायवडियाए मुच्छिए गिद्धे गढिए अज्झोववण्णे अहो ! गंधो, अहो ! गंधो, णो गंधमाघाएज्जा / से भिक्खू वा भिक्खुणी वा जाव समाणे से जं पुण जाणेज्जा, सालुयं वा विरालियं वा सासवणालियं वा अण्णतरं वा तहप्पगारं आमगं असत्थपरिणयं अफासुयं जाव लाभे संते णो पडिगाहेज्जा। (से भिक्खू वेत्यादि) (आगंतारेसु वे त्ति) पत्तनाद् बहि गृहेषु तेषु ह्यागत्यागत्य पथिकादयस्तिष्ठन्तीति / तथाऽऽरामगृहेषु वा पर्यावसथेविति, भिक्षुकादिमठेषु चेत्येवमादिष्वन्नपानगन्धान सुरभीनाघ्राय स भिक्षुस्तेष्वास्वादनप्रतिज्ञया मूञ्छितोऽध्युप-पन्नःसन् अहो ! गन्धः, अहो ! गन्ध इत्येवमादरदवान्न गन्धं जिघृक्षेदिति / पुनरप्याहारमधिकृत्याह-'से भिक्खू वेत्यादि' सुगमम्। सालुकमिति क न्दुको जलजः। वेरालियमिति कन्द एव स्थलजः / (सासवनालियं ति) सर्षपकन्दल्य इति। किञ्चसे मिक्खू वा भिक्खुणी वा जाव पविट्ठे समाणे से जं पुण जाणेजा, पिप्पलिं वा पिप्पलिचुण्णं वा मिरियं वा मिरियचुण्णं वा सिंगबेरं वा सिंगबेरचुण्णं वा अण्णतरं वा तहप्पगारं आमगं असत्थपरिणयं अफासुयं लाभे संते जाव णो पडिगाहेजा। से भिक्खू वा भिक्खुणी वा जाव पविढे समाणे से जं पुण पलंबगजातं जाणेजा। तं जहा-अंबपलंबंवा अंबाडगपलंबं वा तालपलंबं वा झिज्झिरिपलंबं वा सुरभिपलंबं वा सल्लइल्लपंलंबं वा अण्णतरं वा तहप्पगारं पलंबजातं आगमं असत्थपरिणयं अफासुयं अणेसणिज्जं जाव लाभे संते नो पडिगाहेजा / से भिक्खू वा भिक्खुणी वा जाव पविढे समाणे से जं पुण पवालजातं जाणेज्जा / तं जहा-आसोत्थपवालं वा णग्गोहपवालंवा पिलक्खुपवालंवा पीयूरपवालंवा सल्लइपवालं वा अण्णयरं वा तहप्पगारं पवालजायं आगमं असत्थपरिणयं अफासुयं अणेसणिजं० जाव णो पडिगाहेजा / से भिक्खू वा भिक्खुणी वा जाव समाणे से जं पुण सरडुयजायं जाणेजा / तं जहा- अंबसरडुयं वा कविट्ठसरडुयं वा दालिमसरडुयं वा बिल्लसरडुयं वा अण्णयरं वा तहप्पगारं सरडुयजायं आमं