________________ अपमजिय 597 - अभिधानराजेन्द्रः-भाग 1 अपमाय अप(प्प)मञ्जिय-त्रि०(अप्रमार्जित) रजोहरणवस्त्राञ्चलादिनाऽवि- (जहण्णे णं अंतोमुहुत्तं ति) किलाप्रमत्ताद्धायां वर्तमानशोधिते, प्रव०६ द्वारा स्यान्तर्मुहूर्तमध्ये मृत्युर्न भवतीति; चूर्णिकारमतं तु प्रमत्तसंयत-वर्जः अप(प्प)मजियचारि(ण)-पुं०(अप्रमार्जितचारिण) अ-प्रमार्जिते, सर्वोऽपि सर्वविरतोऽप्रमत्त उच्यते, प्रमादाभायात् / स चोपशमश्रेणी अवस्थाननिषीदनशयनादि करणनिक्षेपोचारादिपरिष्ठापनं च कुर्वति, प्रतिपद्यमानो मुहूर्ताभ्यन्तरे कालं कुर्वन् जघन्य-कालो लभ्यत इति; "अपमजियचारीया वि भवइ," इति षष्ठं समाधिस्थानम्। दशा० 1 देशोनपूर्वकोटी तु केवलिनमाश्रित्येति / (नाणा जीवे पडुच सव्वद्धं) अ०। प्रश्न। इत्युक्तम् / अथ सर्वाद्धाभा-विभावान्तरप्ररूपणायाऽऽह- भंते ! अप(प्प)मजियदुप्पमजियउच्चारपासवणभूमि-स्त्री० / भंते ! त्ति इत्यादि। भ०३ श०३ उ०। पञ्चा०।०। (अप्रमार्जितदुष्प्रमार्जितोचारप्रस्रवणभूमि) पोषधोपदासस्या- | अप(प्प)मत्तसंजयगुणट्ठाण-न० (अप्रमत्तसंयतगुणस्थान) सप्तमे तिचारभेदे, उपा०१ अ० आव०। गुणस्थानके, प्रव०२२४ द्वा०। मज्जियप्पमजियसिज्जासंथार-पं० (अप्रमार्जितदष्प्रमा- | अप(प्प)माण-न०(अप्रमाण) प्रमाणातिरिक्ते, बृ०३ उ०। यदा सिद्धान्ते र्जितशय्यासंस्तार) पोषधोपवासस्यातिचारे, इह प्रमार्जनं शय्यादौ पुरुषस्याहार उक्तोऽस्ति तस्मादाहारप्रमाणात् स्वादुलोभेन सेवनकाले वस्त्रोपान्तादिनेति, दुष्टमविधिना प्रमार्जनं दुष्प्रमार्जनम् / अधिकमाहारं करोति, तदाऽप्रमाणो द्वितीय आहारदोषः / उत्त० आव०६ अ० उपा०॥ 24 अ०। ('पमाण' शब्देऽस्य विवृतिः) प्रामाण्यविरुद्धे, रत्ना०। अप(प्प)मत्त त्रि०(अप्रमत्त) न प्रमत्तोऽप्रमत्तः / यद्वा-नास्ति __ प्रसङ्गायातमप्रामाण्यरूपमपि धर्म प्रकटयन्तिप्रमत्तमस्येत्यप्रमत्तः / पं०सं०१ द्वा०। आचा०1 अज्ञाननिद्रा तदितरत्त्वप्रामाण्यमिति // 16 // विकथादिषष्ठ प्रमादरहिते, ग०२ अधि० श्रा० ते च प्रायो तस्मात्प्रमेयाव्यभिचारित्वादितरत् प्रमेयव्यभिचारित्वमप्रामाण्यं जिनकल्पिकपरिहारविशुद्धिकयथालन्दकल्पिक-प्रतिमाप्रतिपन्नाः, प्रत्येयम् / प्रमेयव्यभिचारित्वं च ज्ञानस्य स्वव्यतिरिक्तग्राह्यापेक्षयैव तेषां सततोपयोगसम्भवात् / नं०। स०न विद्यते प्रमत्तः प्रमादो लक्षणीयम्, स्वस्मिन् व्यभिचारस्यासंभवात्। तेन सर्वज्ञानं स्वापेक्षया मद्यविषयकषायविकथाप्रमादाख्यो यस्य। अप्रमादिनि, "अहोयराओ प्रमाणमेव, न प्रमाणाभासम् / बहिरपेिक्षया तु किञ्चित्प्रमाणम्, यअप्पमत्तेण हुँति" प्रश्न०५ संव० द्वा०ा निद्रादिप्रमादरहिते, "अप्पमत्ते किश्चित्प्रमाणाभासम् / रत्ना०१ परि०। समाहिए झाइ" | आचा०१ श्रु०६ अ०२ उ०। "अपमत्ते सया परिक्कमेजा" / आचा०१ श्रु०४ अ०१ उ० "अप्पमत्ते जए णिचं" अप(प्प)माणभोइ(ण)-त्रि०(अप्रमाणभोजिन) द्वात्रिंशत् कवलाधि(दश०) / "सुस्सूसए आय-रियमप्पमत्ते'' (दश०) प्रयत्नवति च / काहारभोक्तरि, प्रश्न०३ संवद्वा० "अप्पमत्तो अहिंसओ' | दश०१ अ01 अप(प्प)माय-पुं०(अप्रमाद) न प्रमादोऽप्रमादः / प्रमादवर्जनलक्षणे अप(प्प)मत्तसंजय-पुं०(अप्रमत्तसंयत) न प्रमत्तोऽप्रमत्तः, नास्ति वा षड्विंशयोगसंग्रहे, स०३२ सम०। प्रमत्तमस्यासावप्रमत्तः; स चासौ संयतश्चाप्रमत्तसंयतः / कर्म० तत्र उदाहरणम् - 3 कर्म०। प्रव०। सर्वप्रमादरहिते सप्तमगुणस्थानकवर्तिनि, स० रायगिह मगहसुंदरि-मगहसिरी कुसुमसत्थपक्खेवो। 14 सम। परिहरिअ अप्पमत्ता,नटेंगी अन्नवी चुक्का / / 1 / / सच पुरे राजगृहेऽत्रासी-जरासन्धो महानृपः। अप्पमत्तो दुविहो-कसायअप्पमत्तोय,जोगअप्पमत्तोय।तत्थ गाथक्यौ तस्य मगध-सुंदरीमगधश्रियौ / / 1 / / कसायअप्पमत्तो दुविहो-खीणकसाओ, निग्गहपरो य। एत्थ चेन्नासौ स्यात्तदैकाऽहं, राजा च स्याद्वशे मम। निग्गहपरेण अहिगारो / कहं तस्स अप्पमत्तत्तं भवति ? मगधश्रीस्ततो दुष्टा, तस्या नाट्यस्य वासरे।।२।। कोहोदयनिरोहो वा, उदयपत्तस्स वा विफलीकरणं, एवं जाव विषभावितसौवर्ण -केसरायितसूचिभिः। लोभो त्ति। जोगअप्पमत्तो मणवयणकायजोगेहिं तिहिं व गुत्तो। संचलितैः कर्णिकारैः, रङ्गोत्सङ्गमपूजयत्।।३।। अहवा अकुसलमणनिरोहो, कुसलमणउदीरणं वा मणसो वा अक्का मगधसुन्दर्या, विलोक्याभ्यूहते स्मतान्। एगत्तीभावकरणं / एवं वइए वि, एवं काए वि, तहा इंदिएसु किमेषु कर्णिकारेषु, न लीयन्ते मधुव्रताः?||४|| सोइंदियविसयपयारनिरोहो वा / सो-इंदियविसयए तेसु वा सदोषाणि स्फुटं पुष्पा-ण्येतान्यत्रच चेदहम्। अत्थेसुरागदोसविणिग्गहो, एस अप्पमत्तो। आ०चू०४ अ० द्रक्ष्ये योग्यानि नार्चाया, भावितानि विषेण वा // 5 // ग्राम्यता स्यान्मम तत-स्तदुपायेन बोधये। तस्य कालः - अत्रान्तरेऽवतीर्णा च, रङ्गे मगधसुन्दरी।।६।। अप्पमत्तसंजयस्सणं मंते! अप्पमत्तसंजमेवट्टमाणस्ससव्वावि मङ्गले गीयमानेऽका, प्रागायद्गीतिकामिमाम्। यणं अप्पमत्तद्धाकालओ केव चिरं होइ ? मंडिया ! एगं जीवं | पत्तं वसंतमासे, एआओ अपमोइअम्मिघुट्ठम्मि। पडुच जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी देसूणा। णाणा मुत्तूण कण्णिआरऍ, भमरा सेवंति चूअकुसुमाई॥१॥ जीवे पडुच सव्वद्धं सेवं भंते ! भंते ! ति। श्रुत्वा गीतिमपूर्वां तां, जज्ञे मगधसुन्दरी।