________________ अपढम 596 - अभिधानराजेन्द्रः - भाग 1 अपमज्जित्ता भ०१८ श०१ उ०। (जीवादीनामर्थानां प्रथमत्वादिविचारः 'पढम' शब्दे | | अपत्तजोवणा-स्त्री०(अप्राप्तयौवना) यौवनावस्थामप्राप्तायाम्, साचगर्भ दर्शयिष्यते) न धरति, प्राय आद्वादशवर्षकादावाभावात्। स्था०५ ठा०२ उ०। अपढमखगइ-स्त्री०(अप्रथमखगति) अप्रशस्तविहायोगतौ, कर्म०५ | अपत्तभूमिग(य)-पुं०(अप्राप्तभूमिक) न प्राप्ता भूमिका येन कर्म। सोऽप्राप्तभूमिकः।दूरस्थत्वेनेष्टस्थानमप्राप्ते 'जोयणमादि अपत्तभूमिआ अपढमसमय-पुं०(अप्रथमसमय) द्वितीयादिके समये, स्था०२ ठा०२ बारसओ जाव" ! नि०चू० "जे जोयणमादीसु ठाणेसु जाव बारस उ० जोयणा, ते सव्वे अपत्तभूमिया भवंति'' नि०चू०१० उ०। अपढमसमयउववण्णग-पुं०(अप्रथमसमयोपपन्नक) न०त० | अपत्तविसय-त्रि०(अप्राप्तविषय) अप्राप्तोऽसंबद्धोऽसंक्लिष्टो विषयो प्रथमसमयोपपन्नव्यतिरिक्तेषु नैरयिकादिषु वैमानिकपर्यन्तेषु, "णेरड्या ग्राह्यवस्तुरूपो यस्य तदप्राप्तविषयं लोचनम् / अप्राप्तकारिणि दुविहापण्णत्ता।तंजहा-पढमसमयोववण्णगाचेव, अपढमसमयोववन्नगा इन्द्रियजाते, "लोयणमपत्तविसयं, मणो व्व जमणुग्गहाइ सुणति" / चेव० जाव वेमाणिया" स्था०२ ठा०२ उ०। विपा०१ श्रु०२ अ० अपढमसमयउवसंतक सायवीयरागसंजम-पुं०(अप्रथम अपत्तिय-त्रि०(अपात्रिक) अविद्यमानाधारे, भ०१६ श०३ उ०) समयोपशान्तकषायवीतरागसंयम) क०सान प्रथमः समयःप्राप्तो येन *अप्रीतिका-स्त्री० अप्रेम्णि, पञ्चा०७ विव०। सोऽप्रथमसमयः, स चाऽसौ उपशान्तकषायवीतरागसंयमश्च तथा। उपशमश्रेणिप्रतिपन्नवीतरागसंयमभेदे, स्था०८ ठा०। अपत्थ-त्रि०(अपथ्य) अहिते, "अपत्थं अंबगं भुच्चा, राया रजंतुहारए''। अपढमसमयएगिदिय-पुं०(अप्रथमसमयैकेन्द्रिय) प्रथमसमयैकेन्द्रिय उत्त०७ अ० स्था०। अप्रायोग्यभोजने, पञ्चा०७ विव०। भिन्ने, यस्यैकेन्द्रियस्यैकेन्द्रियत्वे प्रथमः समयो नाऽस्ति / स्था०१० अप(प्प)त्थण-न०(अप्रार्थन) अभिलाषस्याऽकरणे, उत्त०३२ अ० ठाण अप(प्प)त्थिय-त्रि०(अप्रार्थित) अमनोरथगोचरीकृते, जं०३ वक्षः। अपढ मसमयक्खीणक सायवीयरागसं जम-पुं०(अप्रथम अप(प्प)त्थियपत्थ(त्थि)य-त्रि०(अप्रार्थितप्रार्थक) अप्रार्थितं समयक्षीणकाषायवीतरागसंयम) न प्रथमः समयः प्राप्तो येन केनाप्यमनोरथगोचरीकृतं प्रस्तावान्मरणं, तस्य प्रार्थकोऽभिसोऽप्रथमसमयः, स चाऽसौ उपशान्तकषायवीतरागसंयमश्च तथा / लाषी / मरणार्थिनि, जं०३ वक्ष०ा 'कसणं एस अप्पत्थियपत्थए उपशमश्रेणिप्रतिपन्नवीतरागसंयमभेदे, स्था०८ ठा०। दुरंतपंतलक्खणे" भ०३ श०२ उ०। उपा०। अपढमसमयजोगिभवत्थ-पुं०(अप्रथमसमयसयोगिभवस्थ) अप्रथमो अपद(य)-न०(अपद) न०ब० / वाहनवृक्षादौ, चरणहीने, परिग्रहे, द्वयादिः समयो यस्य सयोगित्वे स तथा, स चाऽसौ भवस्थश्चेति आ०चू०६ अ01 अष्टादशे सूत्रदोषभेदे, यत्र हि पद्यबन्धेऽन्यअप्रथमसमयसयोगिभवस्थः / सयोगिभवस्थभेदे, स्था०२ठा०१ उ०। च्छन्दोऽधिकारेऽन्यच्छन्दोऽभिधानम्, यथाऽऽपिदेऽभिधातव्ये अपढमसमयसिद्ध-पुं०(अप्रथमसमयसिद्ध) न प्रथमसमय- दैतालीयमभिदध्यात् / विशे०। यत्र गाथाबद्धे गीतिकापदं वानवासिद्धोऽप्रथमसमयसिद्धः / परम्परासिद्धविशेषणाप्रथमसमय-वर्तिनि, सिकापदं वा क्रियते / बृ०१ उ०ा आ०म०। दाडिमाऽऽमबीजपूरकादौ सिद्धत्वसमयाद् द्वितीयसमयवर्तिनि सिद्धविशेषे, प्रज्ञा० वृक्षे, विशे०। अनु०। न विद्यते पदमवस्थाविशेषो यस्य सोऽपदः / १पद! श्रा०ा स्था०। मुक्तात्मनि, "अपयस्स पयं णत्थि' आचा०१ श्रु०५ अ०६ उ०। अपढमसमयसुहुमसंपरायसंजम-पुं०(अप्रथमसमयसूक्ष्म अपदंस-पुं०(अपदंश) पित्तरुचि, निचू०१ उ०। संपरायसंयम) न प्रथमः समयः प्राप्तो येन सोऽप्रथमसमयः, सचाऽसौ सूक्ष्मः किट्टीकृतः संपरायः कषायः संज्वलनलोभलक्षणो वेद्यमानो अप(प्प)दुस्समाण-त्रि०(अप्रद्विष्यत्) प्रद्वेषमगच्छति, अन्त० 4 वर्ग। यस्मिन्, स तथा। सरागसंयमभेदे, स्था०८ ठा० अपदवंत-त्रि०(अपद्रवत्) म्रियमाणत्वे, भ०२श०१ उ०। अपण्णविय-त्रि०(अप्रज्ञापित) प्रज्ञापनामप्रापिते, "सो य सेज्जातरो अपप्पकारित्त-न०(अप्राप्यकारित्व) विषयदेशं (अ)-गत्वा कार्यकारित्वे, अपन्नविओ, पन्नविओ वा घरे भणाति" | नि०चू०२ उ०॥ नं०। (नयनमनसोरप्राप्यकारित्वं द्वितीयभागस्य 557 पृष्ठे 'इंदिय' अपत्त-त्रि०(अपात्र) अयोग्ये, बृ०१ उ०। अभाजने, नि०चू०१६ उ01 शब्दे वक्ष्यते) *अप्राप्त-त्रि०पर्यायेणोपस्थापनाभूमिमनधिगते. ध०३ अधिo | अप(प्प)मु-पुं०(अप्रभु) भृतकादौ, ध०३ अधि०ा ओघ० अनधिगते, व्य०४ उ०। पिं०। पूर्वमश्रुते, द्वा०१५ द्वा०। अप(प्प)मजणसील-त्रि०(अप्रमार्जनशील) अप्रमार्जनशीले, कल्प०। अपत्तजात-त्रि०(अपत्रजात) न विद्यते पत्रजातं पक्षोद्भवो | अप(प्प)मजित्ता-अव्य०(अप्रमाय॑) प्रमार्जनामकृत्वेत्यर्थे, यस्यासावपत्रजातः / अजातपक्षोद्भवे पक्षिजाते, "जहा दिया | "पासाईसागारिएँ, अपमजित्ता वि संजमो होइ / तं चेव पमजते, पोत्तमपत्तजातं, सावासगा पविउ मन्नमाणं"। सूत्र०१ श्रु०१४ अ०॥ | असागारिऍ संजमो होइ।' प्रव०६६ द्वा०।