SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ अपडिवाइ (ण) 595 - अभिधानराजेन्द्रः - भाग 1 अपढम अप्रतिपात्यवधिज्ञानं, येनावधिज्ञानेनालोकस्य संबन्धिनमेकम- अप(प्प)डिसुणेत्ता-अव्य०(अप्रतिश्रुत्य) प्रतिश्रवणमकृत्वेत्यर्थे, प्याकाशप्रदेशम्, आस्तां बहूनाकाशप्रदेशानित्यपि शब्दार्थः / आव०४ अ०॥ पश्येत्। एतच सामर्थ्यमात्रमुपवर्ण्यतेन त्वलोके किञ्चिदप्यव-धिज्ञानस्य अपडिसेह-पुं०(अप्रतिषेध) अनिवारणे, पञ्चा०६ विव०। द्रष्टव्यमस्ति; एतच प्रागेवोक्तम् / तत आरभ्याऽऽ-प्रतिपत्त्याकेवल अपडिस्सावि(ण)-त्रि०(अप्रतिस्राविन्) पाषाणाऽयोभयभाजनं न प्राप्तेरवधिज्ञानम् / अयमत्र भावार्थः- एतावति क्षयोपशमे संप्राप्ते प्रतिस्रवति। प्रतिस्रवणरहिते, दर्शन सत्यात्मा विनिहितप्रधानप्रतिपक्षयोध-संघातनरपतिरिव न भूयः कर्मशत्रुणा परिभूयते, किन्तु समासा-दितैतावदालोकजयाप्रतिनिवृत्तः अप(प्प)डिहड-अव्य०(अप्रतिहत्य) अर्पणमकृत्वेत्यर्थे, बृ०३ उ०। शेषमपि कर्मशत्रुसंघातं विनिर्जित्य प्राप्नोति केवलराज्यश्रियमिति, अप(प्प)डिहणंत-त्रि०(अप्रतिघ्रत्) तद्वचनमविकुट्टयति, वृ०१ उ०। तदेतदप्रतिपा-त्यवधिज्ञानम्। तदेवमुक्ताः षडप्यवधिज्ञानस्य भेदाः। अप(प्प)डिहय-त्रि०(अप्रतिहत) प्रतिघातरहिते अखण्डिते, ज्ञा० सम्प्रति द्रव्याद्यपेक्षयाऽवधिज्ञानस्य भेदान् चिन्तयति 16 अ० कटकुड्यपर्वतादिभिरस्खलिते, स०१ सम०। अवि-संवादके, तं समासओ चउव्विहं पण्णत्तं / तं जहा-दव्वओ, खेत्तओ, औ०भ० केनापि अनिवारिते, उत्त०११ अ०।अन्यैश्च लयितुमशक्ये, कालओ, भावओ / तत्थ दव्वओ णं ओहिनाणी / जहन्नेणं उत्त०११ अ०। अणंताई रूविदव्वाइं जाणइ, पासइ / उक्कोसेणं सव्वाई अप(प्प)डि हयगइ-त्रि०(अप्रतिहतगति) अप्रतिहतविहारे, रूविदव्वाई जाणइ, पासइ / खेत्तओ णं ओहिनाणी जहन्नेणं "अपडिहयगई गामे गामे य एगरायं णगरे णगरे पंचरायं दूइज्जते य अंगुलस्स असंखिजइ भाग जाणइ, पासइ / उक्कोमेणं जिइंदिए" / प्रश्न०५ संव०द्वा०। संयमे गतिः प्रवृत्तिर्न हन्यतेऽस्य असंखिजाई अलोगे लोगप्पमाणमित्ताईखंडाईजाणइ. पासइ।। कथचिदिति भावः। स्था०६ ठा०। कालओ णं ओहिनाणी जहन्नेणं आवलियाए असंखिज्जइ भागं अप(प्प)डिहयपचक्खायपावकम्म-त्रि०(अप्रतिहतप्रत्याख्यातजाणइ, पासइ / उक्कोसेणं असंखिज्जाओ उस्सप्पणीओ पापकर्मन् / प्रतिहतं निराकृतमतीतकालकृतं, निन्दादिकरणेन अवसप्पणीओ अईयमणागयं च कालं जाणइ पासइ / भावओ प्रत्याख्यातं च वर्जितमनागतकालविषयं पापकर्म प्राणातिपातादि येन णं ओहिनाणी जहन्नेणं अणंते भावे जाणइ, पासइ / उक्कोसेणं स प्रतिहतप्रत्याख्यातपापकर्मा, तन्निषेधादप्रतिहत प्रत्याख्यातवि अणंते भावे जाणइ, पासइ / सव्वभावाणमणंतभागं जाणइ, पापकर्मा / अनिषिद्धातीतानागतपापकर्मणि, भ०१श०१ उ०। पासइ। अप(प्प)डिहयबल-त्रि०(अप्रतिहतबल) अप्रतिहतं केनाप्य-निवारितं ओही भवपचइओ, गुणपचइओ य वण्णिओ दुविहो। तस्स य बहू विगप्पा, दव्वे खेत्ते य काले य / / 1 / / बलं यस्य स अप्रतिहतबलः (उत्त०) अप्रतिहतमन्यैश्च लड़यितुमशक्यं बलं सामर्थ्यमस्येति अप्रतिहतबलः। सहज-सामर्थ्यवति, उत्त०११ नरेइय-तित्थकरा, ओहिस्स बाहिरा हुंति। पासंति सव्वओखलु, सेसा देसेण पासंति / / 2 / / से तं ओहिनाणं / नं01 अप(प्प)डिहयवरणाणदंसणधर-पुं०(अप्रतिहतवर-ज्ञानदर्शनधर) (टीका चाऽस्य ओहि' शब्दे तृतीयभागे १४१पृष्ठे अवधि-क्षेत्रप्ररूपणेन अप्रतिहते कटकुड्यादिभिरस्खलिते, अवि-संवादके वा / गतार्था सुगमा च नेहोपन्यस्तेति) अत एव क्षायिकत्वाद्वा वरे प्रधाने ज्ञानदर्शने के वलाख्ये अप(प्प)डिसंलीण-त्रि०(अप्रतिसंलीन) अकुशलेन्द्रिय कषायाद्य विशेषसामान्यबोधात्मके धारयति यः स तथा। केवलज्ञान-दर्शनोपयुक्ते निरोधके, स्थान जिने, भ०१ श०१ उ०1 साऔ०! तस्य च त्रीणि सूत्राणि अप(प्प)हियसासण-त्रि०(अप्रतिहतशासन) 60aa अखण्डिताऽऽज्ञे, चत्तारि अपडिसंलीणा पण्णत्ता। तं जहा-कोहअपडिसलीणे, __"अपडिहयसासणे असेणावई"। ज्ञा०१६ अ०॥ माणअपडिसंलीणे,मायाअपडि-संलीणे, लोभअपडिसंलीणे। | अप(प्प)डिहारय-पुं०(अप्रतिहारक) न० प्रत्यर्पणायोग्ये शय्यापुनः संस्तारकं, आचा०२ श्रु०२ अ०३ उ० चत्तारि अपडिसंलीणा पण्णत्ता। तं जहा-मणअपडिसलीणे, | अपरम्प)डाकार-त्रि०(अप्रताकार) सूतिकमादिराहत, कि त वइअपडिलीणे, कायअपडि-संलीणे, इंदियअपडिसंलीणे।। सीउण्हतण्हखुहवेयणअपडीकारअडविजम्मणा णिचभउ व्विग्गवासजस्था०४ ठा०२ उ०। गाणं" प्रश्न०१ आश्र०द्वा०। (टीका चाऽस्य प्रतिसंलीनस्येव भावनीया) अप(प्प)डुप्पण्ण-त्रि०(अप्रत्युत्पन्न) अनागमिके प्रतिपत्त्यकुशले, पंच अपडिसंलीणापण्णत्ता। तं जहा-सोइंदियअपडिसलीणे | 'अपडुप्पण्णे यतहिं, कहेइ तल्लद्वितो अण्णे''। व्य०६ उ०। नि०चू०। जाव फासिंदियअपडिसंली। स्था०५ ठा०२ उ01 अपढम-त्रि०(अप्रथम) न०त०। प्रथमताधर्मरहिते, अनादी, अ०
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy