________________ अपडिबझंत 594 - अभियानराजेन्द्रः - भाग 1 अपडिवाइ(ण) अप (प्प)डिबज्मंत-त्रि०(अप्रतिबध्यमान) कर्मकर्तर्ययं प्रयोगः। | अप(प्प)डिरूव-त्रि०(अप्रतिरूप) अपरानुवृत्त्यात्मके विनये. दश० क्वचिदपि प्रतिबन्धमकुर्वति, व्य०२ उ०॥ ६अ०१ उ० अप(प्प)डिबद्ध-त्रि०(अप्रतिबद्ध) प्रतिबन्धरहिते, अभिष्व-ङ्गरहिते, ] अप(प्प) डिलद्ध-त्रि०(अप्रतिलब्ध) न०त० असंजाते, ज्ञा०१ अ०। प्रव०१०४ द्वा०ा "अपडिबद्धो अनलोव्व प्रश्न०५ संव० द्वा०। महा० / अप(प्प)डिलद्धसम्मत्तरयणपडि लंभ-त्रि०(अप्रतिलब्धपञ्चा०। अप्रतिस्खलितेऽनुपहते, षो०६ विव०। सम्यक्त्वरत्नप्रतिलम्भे) असंजातविपुलकुलसमुद्भवे,ज्ञा०१ अ०। अप(प्प)डिबद्धया-स्त्री०(अप्रतिबद्धता) मनसि निरभिष्वङ्गतायाम्, अप(प्प)डिलेस्स-त्रि०(अप्रतिलेश्य) अतुलमनोवृत्तिषु, "अप्पडिलेनीरोगत्वे, उत्त०२६ अ० तत्फलम् स्सासु सामण्णरया दंता इणमेव णिग्गंथं पावयणं पुरओ काउं विहरति''। . अप्पडिबद्धयाए णं भंते ! जीवे किं जणयइ ? अप्पडिबद्धयाए औ०। णं निस्संगत्तं जणयइ, निस्संगत्तेणं जीवे एगे एगग्गचित्ते दिया य | अप(प्प)डिलेहण-न०(अप्रत्युपेक्षण) न प्रत्युपेक्षणमप्रत्युपेक्षणम् / राओ य असन्जमाणे अपडिबद्धे यावि विहरइ। गोचरापन्नस्य शय्यादेश्वक्षुषाऽनिरीक्षणे, आव०६ अ०। अप्रतिबद्धतया मनसि निरभिष्वङ्गतया निःसङ्गत्वं बहिः सङ्गाभावं | अप(प्प)डिलेहणासील-त्रि०(अप्रतिलेखनाशील) दृष्ट्वा प्रमार्जनजनयति, निःसङ्गत्वेन जीव एको रागादिविकलतया तत शीले, कल्प। एवैकाग्रचित्तो। धर्मकतानमनाएकाग्रतानिबन्धकहेत्वभावे दिवा च रात्री अप(प्प)डिलेहिय-त्रि०(अप्रतिलेखित) (अप्रत्युपेक्षित) जीवरक्षार्थ वाऽसजन्, कोऽर्थः?-सर्वदा बहिः सङ्गं त्यजन् अप्रतिबद्धश्चापि विहरति / चक्षुषाऽनिरीक्षिते, उपा०१ अ० कोऽभिप्रायः ? विशेषतः प्रतिबन्ध विकलो मासकल्पादिनोद्यतविहारेण अप(प्प)डिले हियदुप्पडिले हियउच्चारपासवणभूमि-स्त्री० पर्यटति। उत्त०२६ अ० (अप्रत्युपेक्षितदुष्प्रत्युपेक्षितोच्चारप्रश्रवणभूमि) अप्रत्युपेक्षिता अप (प्प) डिबद्धविहार-पुं०(अप्रतिबद्धविहार) अप्रतिबद्धस्य जीवरक्षार्थचक्षुषान निरीक्षिता दुष्प्रत्युपेक्षिताऽसम्यग् निरीक्षिता उच्चारः विहारोऽप्रतिबद्धविहारः / द्रव्यादिषु सर्वभावेषु अभिष्व ङ्गरहितत्वे पुरीषः प्रश्रवणं मूत्रं तयो निमित्तं भूमिः स्थण्डिलमप्रत्युपेक्षितनैकत्राऽनवस्थाने, प्रव०। अप्रतिबद्धश्च सदा सर्वकालमभिष्वङ्गरहित दुष्प्रत्युपेक्षितोचारप्रश्रवणभूमिः / पोषधोपवासस्य तृतीयातिचारभेदे, इत्यर्थः / गुरूपदेशेन हेतुभूतेन / क्व ? इत्याह- सर्वभावेषु द्रव्यादिषु / उपा०१ अ०|धा आ०चू० तत्र द्रव्ये श्रावकादौ, क्षेत्रे निर्वातवसत्यादौ, काले शरदादौ, भावे शरीरोपचयादौ, अप्रतिबद्धः / कि मित्याह-मासादि विहारेण अप(प)डि ले हियदुप्पडि ले हियसिज्जासं थारय-पु० (अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारक) अप्रत्युपेक्षितो जीवरक्षार्थ सिद्धान्तप्रसिद्धेन विहरेविहारं कुर्यात् / यथोचितं संहननाद्यौचित्येन चक्षुषा न निरीक्षित उद्भ्रान्तचेतोवृत्तितयाऽसम्यग् निरीक्षितः शय्या नियमादवश्यंभाव इति। एतदुक्तं भवति-द्रव्यादिप्रतिबद्धःसुखलिप्सुतया शयनंतदर्थं संस्तारकः / कुशकम्बलफलकादिः शय्यासंस्तारकः / ततः तावदेकर न तिष्ठत्, किं तर्हि, पुष्टालम्बनेन मासकल्पादिना, विहारोऽपि च द्रव्याद्यप्रतिबद्धस्यैव सफलः / यदि पुनरमुकं नगरादिकं गत्वा तत्र पदत्रयस्य कर्मधारये भवत्यप्रत्युपेक्षित- दुष्प्रत्युपेक्षितशय्या संस्तारकः। पोषधोपवासस्य प्रथमातिचारभेदे, अतिचारत्वं चास्य महर्द्धिकान श्रावकानुपार्जयामि, तथा च करोमि,यथा मां विहायापरस्य ते भक्ता न भवन्तीत्यादि-द्रव्यप्रतिबन्धेन, तथा निवातवसत्या उपभोगस्यातिचारहेतुत्वात् / उपा०१ अ०। आ००। पञ्चा०। दिजनितरत्युत्पादकममुकं क्षेत्रमिदं तु न तथाविधमित्यादि | अप(प्प)डि ले हियपणग-न०(अप्रतिले खितपञ्चक) तूली 1, क्षेत्रप्रतिबन्धेन, तथा परिपक्वसुरभिशाल्यादिसस्यदर्शनादिरमणीयोऽयं आलिङ्गनिका 2, मस्तकोपधानं 3, गल्लमसूरिका 4, आसनक्रिया 5 विहरता शरत्कालादिरित्यादिकाल-निबन्धेन, तथास्निग्धमधुराद्या पञ्चके, जीत०। हारादिलाभेन तत्र गतस्य मम शरीरपुष्ट्यादिसुखं भविष्यत्यत्र न तत् / अप(प्प) डिलोमया-स्त्री०(अप्रतिलोमता) आनुकूल्ये, भ० संपद्यते / अपरं चैवमुद्यतविहारेण विहरन्तं मामेवोद्यतं लोका 25 श०७ उ०। स्था। भणिष्यन्त्यमुकं तु शिथिलमित्यादिभावप्रतिबन्धेन च मासकल्पादिना अप(प्प)डिवाइ(ण)-त्रि०(अप्रतिपातिन) प्रतिपतनशीलं प्रतिपाति, विहरति, तदाऽसौ विहारोऽपि कार्यासाधक एव। तस्मादवस्थानं विहारो न प्रतिपाति अप्रतिपाति / सदाऽवस्थायिनि, नं०। अनुपरतस्वभावे, वा द्रव्याद्यप्रतिबद्धस्यैव साधक इति। प्रव०१०४ द्वा०। ध०३ अधि०। आमरणान्तभाविनि, आ०म०प्र० आकेवलोत्पत्तेः अप(प्प)डिबुज्झमाण-त्रि०(अप्रतिबुध्यमान) शब्दान्तरा- स्थिरे, कल्प०। स्था०। केवलज्ञानादर्वाग् भ्रंशमनुपयाति अवधिज्ञानण्यनवधारयति, भ०६ श०३३ उ०। विशेषे, नं०। विशे आमा *अप्रत्यूह्यमान -त्रि० वैरागतमानसत्वादनपहियमाणमानसे, भ०६ से किं तं अपडिवाइयं ओहिनाणं? अपडिवाई ओहिनाणं श०३३ उ०। ओ० जेणं अलोगस्स एगमवि आगासपएसं जाणइ, पासइ, तेणं परं अप(प्प)डियार-पुं०(अप्रतीकार) व्यसनापरित्राणे, पञ्चा०२ विव०॥ अपडिवाई ओहिनाणं / से तं अपडिवाइए ओहिनाणं // 6|| आचा (से किं तमित्यादि) अथ किं तदप्रतिपात्यवधिज्ञानम् ? सूरिराह