SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ अपच्छिममारणंतियसंलेहणाझसणा५९३-अभिधानराजेन्द्रः - भाग 1 अपडिपोग्गल मरणं प्राणत्यागलक्षणम्, इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथापि | अपज्जत्तणाम-न०(अपर्याप्तनामन्) अपर्याप्तयो विद्यन्ते येषां ते अपर्याप्ता न तद् गृह्यते,किं तर्हि ?, विवक्षित-सर्वायुष्कक्षयलक्षण-मिति / इति कृत्वा तन्निबन्धनं नाम अपर्याप्तनाम / यदुदयाद् जन्तवः मरणमेवान्तो, मरणान्तः, तत्र भवा मारणान्तिकी, संलिख्यते __ स्वयोग्यपर्याप्ति-(परिसमाप्ति)-समर्थाः न भवन्ति, तस्मिन्नामकर्मणि, कृशीक्रियतेऽनया शरीरकषायादीति संलेखना, तपोविशेषलक्षणा, ततः कर्म०१ कर्म०। स० कर्मधारयादपश्चिम-मारणान्तिकसंलेखना / तस्या जोषणा सेवा, अपजत्ति-स्त्री०(अपर्याप्ति) पर्याप्तिप्रतिपक्षेऽर्थे, जी०१ प्रतिका अपश्चि-ममारणान्तिकसंलेखनाजोषणा / मरणकाले संलेखनानाम्ना अपञ्जवसिय-त्रि०(अपर्यवसित) न०त० / अनन्ते, "एस्थ णं सिद्धा तपसा शरीरस्य कषायादीनां च कृशीकरणे, भ०७ श०२ उ०। कल्प। भगवंतो सादिया अपज्जवसिया चिटुंति" अपर्यवसिता रागाद्यभावेन स। प्रतिपातासंभवात्। प्रज्ञा०२ पद। अपच्छिममारणंतियसंलेहणाझूसणाझूसिय-त्रि० (अपश्चिममार अपञ्जुवासणा-स्त्री०(अपर्युपासना) न०त० / असेवनायाम, ज्ञा० णान्तिकसंलेखनाजोषणाजोषित) (झूषित) अपश्चिम मारणान्ति 13 अ०1 कसंलेखनाजोषणया जोषितः सेवितस्तथा / अपश्चिममारणान्ति अपजोसणा-स्त्री०(अपर्युषणा) अप्राप्तायामतीतायां वा पर्युषणायाम, कसंलेखनायुक्ते, अपश्चिममारणान्तिक-संलेखनाजोषणया झूषितः क्षपित इति। अपश्चिममारणान्ति-कक्षपितदेहे, स्था०२ ठा०२ उ०) नि०चू०१० उ० अपच्छिममारणंतियसंलेहणाझूसणाराहणता -स्त्री०(अपश्चिममा अपट्टविय-त्रि०(अप्रस्थापित) अकृतप्रस्थाने, "पुव्वण्हउ पट्ठविते रणान्तिकसंलेखनाजोषणाराधनता) अपश्चिममारणान्तिकसंलेखना अवरण्हे उद्वितेसुय" / नि०चू०५ उ०। जोषणाऽस्य आराधनमखण्डकालकरणं तद्भावोऽपश्चिममारणान्तिक अप(प्प)डिकम्म-न०(अप्रतिकर्मन्) प्रतिकर्मरहिते, "सुण्णागारे व जोषणाराधनता। देशोत्तरगुणप्रत्या-ख्यानभेदे, "एत्थ सामायारी अप्पडिकम्मे'' प्रश्न०५ संव०द्वा०ा शरीरप्रतिक्रियावर्ज-पादपोपगमने, आसेवियगिहधम्मेण किल सावगेण पच्छा निक्खमियव्यं, एवं सावगधम्मे स्था०२ ठा०४ उ०। उज्जमिओ होइ, नसकई ताहे भत्तपच्चक्खाणकाले संथारसमणेण होयव्यं अप(प्प)डिक्कंत-त्रि०(अप्रतिक्रान्त) दोषादनिवृत्ते, औ० ति विभासा अहोत्तं' अपश्चिममारणान्तिकसंलेखनाजोषणाराधना | अप(प्प)डिचक्क-त्रि०(अप्रतिचक्र) न विद्यते प्रति अनुरूपं समानं चक्र चाति-चाररहिता सम्यक्पालनीयेति वाक्यशेषः / आव०६ अ०। औ०। यस्य तदप्रतिचक्रम्। परचक्रैरसमाने, "अप्पडिचक्कस्स जओ होइ सया अस्या अतिचारः संघचक्कस्स'' अप्रतिचक्रस्य चरकादि च तैरसमानस्य। नं०। तयाणंतरं च णं अपच्छिममारणं तियसंलेहणाझूसणा- अपडिच्छिरो-(देशी) जडमतौ, दे०ना०१ वर्ग। राहणाए पंच अइयारा जाणियदा, न समायरियव्वा / अप(प्प)डिण्ण-त्रि०(अप्रतिज्ञ) नास्य मयेदमसदपि समर्थनीतं जहा- इहलोगासंसप्पओगे 1, परलोगासंसप्पओगे 2, यमित्येवंप्रतिज्ञा विद्यतेऽस्येत्यप्रतिज्ञः / रागद्वेषरहिते, "तत्तेणं जीवियासंसप्पओगे३,मरणासंसप्पओगे, कामभोगासंसप्प- अणुसिट्ठाते, अपडिन्नेण जाणया"। सूत्र०१ श्रु०३ अ०३ उ०। आचा०। ओगे 5 1 उपा०१ अ०। आव०॥ कल्प। धo नाऽस्य प्रतिज्ञा इहलोकपरलोकाशंसिनी विद्यत इत्यप्रतिज्ञः / ('इहलोगासंसप्पओग' इत्यादिशब्दानां स्वस्वस्थाने व्याख्या ऐहिकामुष्मिकाकाङ्क्षाराहित्येन तपोऽनुष्ठातरि, सूत्र०१ श्रु०१० अ०॥ द्वितीयादिभागेषु द्रष्टव्या) "गंधेसु वा चंदणमाहु सेहूँ, एवं मुणीणं अपडिन्नमाहु'। सूत्र०१ श्रु०६ अपजत्त-त्रि०(अपर्याप्त) परि-आप-क्त / न०त०। असमर्थे, असंपूर्ण अ०न विद्यते प्रतिज्ञा निदानरूपा यस्य सोऽप्रतिज्ञः। सूत्र०१ श्रु०२ स्वकार्याऽक्षमे च / वाच०। अपर्याप्तयो विद्यन्ते यस्य सोऽपर्याप्तः / अ०२ उ०। अनिदाने, यो हि वसुदेववत्सुसंयमानुष्ठानं कुर्वन् निदानं न "अभ्रादिभ्यः' 7 / 2 / 46 / इति हैमसूत्रेण अप्रत्ययः / करोति प्रतिज्ञा च कषायोदयादविरतिः / तद्यथा- क्रोधोदयात् अपर्याप्तकर्मोदयेनानिवृत्ते, स्था०१ ठा०१ उ०। तत्र द्वेधा अपर्याप्ताः स्कन्दकाचार्येण स्वशिष्ययन्त्रपीडनव्यतिकरमवलोक्य सबलवाहनलब्ध्या करणैश्च / तत्र ये अपर्याप्तका एव सन्तो मियन्ते, न पुनः राजधानीसमन्वितपुरोहितोपरि विनाशप्रतिज्ञा अकारि, तथास्वयोग्यपर्याप्तीः सर्वा अपि समर्थयन्ति, ते लब्ध्यपर्याप्ताः, ये च पुनः मानोदया बाहुबलिना प्रतिज्ञा व्यधायि, यथा-कथमहं शिशून स्वभ्रातृन् करणानि शरीरेन्द्रियादीनि न तावन्निवर्तयन्ति, अथ चाऽवश्यं उत्पन्ननिरावरणज्ञानान् छद्मस्थः सन् द्रक्ष्यामीति, तथापुरस्तान्निवर्तयिष्यन्ति ते करणापर्याप्ताः / इह च एवमागमः मायोदयान्मल्लिस्वामिजीवेन यथाऽपरयति-विप्रलम्भो भवति तथा लब्ध्यपर्याप्ता अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव प्रत्याख्यानप्रतिज्ञा जगृहे / तथा- लोभोदयाद्वाऽविदितपर-मार्थाः नियन्ते, नार्वाक् / यस्मादागामिभवायुर्बद्ध्वा नियन्ते सर्व एव देहिनः, साम्प्रतक्षिणोयत्याभासा मासक्षणादिका अपि प्रतिज्ञाः कुर्वते। आचा०१ तबाहारशरीरेन्द्रियपर्याप्तिपर्याप्तानामेव बध्यत इति / कर्म०१ कर्मा श्रु०२ अ०५ उ०। प्रतिज्ञारहिते, आचा०१ श्रु० अ०२ उ०। सूत्र०। पं०सं० नं० प्रश्न। सा अपडिपुण्ण-त्रि०(अप्रतिपूर्ण) गुणशून्यत्वादिभिस्तुच्छे इतरअपज्जत्तग-पुं०(अपर्याप्तक) "दुविहाणेरड्या पण्णत्तातं जहा-पजत्तगा / पुरुषाचीर्णत्वात् सद्गुणविरहात्तुच्छे, सूत्र०२ श्रु०२ अ०| चेव, अपजत्तगा चेव, जाव वेमाणिया" स्था०२ ठा०२ उ०। अपडिपोग्गल-न०(अप्रतिपुद्गल) दारिद्रये। नि०चू०५ उ०।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy