SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ अपगडसुख 592 - अभिधानराजेन्द्रः - भाग 1 अपच्छिममारणंतियसलेहणाझूसणा अपगंडसुक्क त्रि०(अपगण्डशुक्ल) अपगतं गण्डमपद्रव्यं यस्य (भंते! इत्यादि) तत्र 'भंते !त्ति हे भदन्त ! इति, एवमामन्त्र्येति शेषः / तदपगतगण्डम्, तच्च शुक्लम् / निर्दोषार्जुनसुवर्णवच्छुक्ले, तथा अथवा- भदन्त इति कृत्वा, गुरुरितिकृत्वेत्यर्थः / (सेट्टिस्स त्ति) अपगण्डमुदकफेनं तत्तुल्यमपगण्डशुक्लम् / उदकफेनवदवदाते, श्रीदेवताध्यासितसौवर्णपट्टविभूषितशिरोवेष्टनोपेत-पौरजननायकस्य "अणुत्तरं धम्ममुईरइत्ता, अणुत्तरं झाणवरं झियाइ / सुसुक्कसुकं (तणुयस्स त्ति) दरिद्रस्य (किवणस्सत्ति) रङ्कस्य (खत्तियस्स त्ति) राज्ञः अवगंडसुकं, संखिंदुएगंतऽवदातसुक्क' सूत्र०१ श्रु०६ अ०। (अपचक्खाणकिरिय त्ति) प्रत्याख्यान-क्रियायां अभावोऽप्रत्याख्याअपचय-पुं०(अपचय) अभावे, उत्त०१० नजन्यो वा कर्मबन्धः, (अविरइ त्ति) इच्छाया अनिवृत्तिः, सा हि सर्वेषा अप(प्प)चक्ख-त्रि०(अप्रत्यक्ष) अचाक्षुषे, आ०म०द्विा अप्रत्यक्ष-वती समैवेति। भ०१श०६ उ01 "सेनूणं भंते ! हथिस्स य कुंथुस्सयसमा बुद्धिः, प्रत्यक्षोऽर्थ इति वचनात् / ला चेव अप्पचक्खाणकिरिया कज्जइ ? हंता गोयमा ! हथिस्स य कुंथुस्स य० जाव कजइ। सेकेणडेणं एवं वुचइ० जाव कजइ ? गोयमा ! अविरई अप(प्प)चक्खाण-पुं०(अप्रत्याख्यान) न विद्यते प्रत्याख्यान पडुच से तेणटेणं० जाव कजई"। भ०७ श० उ०| मणुव्रतादिरूपयेषु। स्था०४ ठा०१ उगन विद्यते स्वल्पमपि प्रत्याख्यानं अप(प्प)चक्खाणि (ण)-त्रि०(अप्रत्याख्यानिन्)न०त०। येषामुदयात्तेऽप्रत्यख्यानाः / देशविरत्यावारकेषु कषायेषु, यदभाणि अप्रत्याख्यातरि, अविरते यो न प्रत्याख्याति / प्रज्ञा०२२ पद / भ०। "नाल्पमप्युत्सहेद्येषां, प्रत्याख्यानं महोदयात्। अप्रत्याख्यानसंज्ञाऽतो, द्वितीयेषु निवेशिता'' ||1|| ते चत्वारः क्रोधमानमायालोभाः। कल्प०। (के के प्रत्याख्यानिनः ? इति "पच्चक्खाण' शब्दे दर्शयिष्यते) न०त०। मनागपि विरतिपरिणामा-भावे, नं०। प्रज्ञा०ा पं०सं० अप (प्प)चक्खाय-त्रि०(अप्रत्याख्यात) अकृतप्रत्याख्याने, भ० श०५ उ० अप(प)चक्खाणकि रिया-स्त्री०(अप्रत्याख्यानक्रिया) अप्रत्याख्यानेन निवृत्त्यभावेन क्रिया कर्मबन्धादिक रण अप (प्प)चय-पुं०(अप्रत्यय) अविश्वासे, नि०चू०१६ उ०। मप्रत्याख्यानक्रिया। भ०१ श०२ उ०। अप्रत्याख्यानजन्ये कर्मबन्धे, प्रत्ययाभावरूपे चतुर्विंशगौणालीके, प्रश्न०२ आश्र० द्वा०। सप्तदशे अप्रत्याख्यानमेव क्रिया। अप्रत्याख्यानक्रियाया अभाव, भ०१ श० गौणादत्तादाने च, तस्य अप्रत्ययकारणत्वात्। प्रश्न०३ आश्र०द्वा०। ६उन अपचयकारग-त्रि०(अप्रत्ययकारक) विश्वासविनाशके, प्रश्न० तभेदाः २आश्र०द्वा० अपचक्खाणकिरिया दुविहा पन्नत्ता / तं जहा- जीवअ- | अपचल-त्रि०(अप्रत्यल) अयोग्ये, नि० चू०११ उ०। असमर्थे , पच्चक्खाणकिरिया चेव, अजीवअपच्चक्खाणकिरिया चेव। / अनलोऽप्रत्यलः, अयोग्य एकार्थाः / नि०चू०११ उ०। आव०) (जीवअपञ्चक्खाणकिरिया चेव त्ति) जीवविषये प्रत्या-ख्यानाभावेन अपच्छाणुतावि(ण)-त्रि०(अपश्चात्तापिन) आलोचितेऽपराधे यो बन्धादिापारः सा जीवाप्रत्याख्यानक्रिया / तथा पश्चात्तापमकुर्वति निर्जराभागिनि आलोचनादानयोग्ये, भ०२५ श० 7 उ०। अपश्चात्तापी नाम यः पश्चात्परितापं न करोति- 'हा ! दुष्ठ कृत (अजीवअपचक्खाणकिरिया चेव त्ति) यदजीवेषु मद्यादिष्व मया यद् आलोचितमिदानी प्रायश्चित्तं तपः कथं करिष्यामीति ? प्रत्याख्यानात् / कर्मबन्धनं सा अजीवाप्रत्याख्यानक्रियेति / स्था० किन्त्वेवं मन्यते- कृतपुण्योऽहं यत्प्रायश्चित्तं प्रतिपन्नवानिति / व्य० २ठा०१ उ०। आ००। 1 उ०ा स्थान साच अविरतस्य अपच्छायमाणा-त्रि०(अप्रच्छादयत्) प्रच्छादनमकुर्वति, "अणिअपचक्खाणकिरिया णं भंते ! कस्स कज्जइ ? गोयमा! ण्हवमाणा अपच्छायमाणा जहाभूयमवितहमसंदिद्धं एयमटुंआइक्खई" अन्नयरस्स वि अपचक्खाणिस्स। ज्ञा०१ अ०॥ अप्रत्याख्यानक्रिया अन्यतरस्याप्यप्रत्याख्यानिनः, अन्यतरदपि,न | अपच्छिम-त्रि०(अपश्चिम) न विद्यते पश्चिमोऽस्मादित्यपश्चिमः / किंचिदपीत्यर्थः। यो न प्रत्याख्याति, तस्येति भावः। प्रज्ञा०२२ पद। सन्तिमे, "तित्थयराणं अपच्छिमेजयइ" नं०।चरमे मरणे, कल्प० / समैव सा सर्वस्य आव०। आ०म०। अकारस्त्वमङ्गलपरिहारार्थः / पश्चात्कालभाविनि, भंते ! ति भगवं गोयमे समणं भगवं महावीरं वंदइ, नमसइ, स०। "अपच्छिमे दरिसणे (मेघकुमारस्य) भविस्सइ ति कटु" वंदइत्ता णमंसइत्ता एवं वयासी- से णणं भंते ! सेट्ठिस्स य अकारस्यामङ्ग लपरिहारार्थत्वात्, पश्चिमं दर्शनं भविष्यति तणुयस्स किवणस्स खत्तियस्स य समा चेव अपचक्खाण- एतत्केशदर्शनमपनीतकेशावस्थस्य मेघकुमारस्यदर्शनं सर्वदर्शनं पाश्चात्य किरिया कजइ ? हंता गोयमा ! से ट्ठियस्स० जाव भविष्यतीति भावः। अथवा न पश्चिममपश्चिमं पौनःपुन्येन मेधकुमारस्य अपचक्खाणकिरिया कज्जइ / से केणटेणं भंते !? गोयमा ! दर्शनमेतद्दर्शनेन भविष्यतीत्यर्थः / ज्ञा०१ अ०भ०। प्रव०ा आ०क०। अविरइं पडुच, से तेणतुणं गोयमा! एवं वुचइ-सेट्ठिस्सयतणु० अपच्छिममारणं तियसंलेहणाझूसणा-स्त्री०(अपश्चिममारणाजाव कजइ। न्तिकसंलेखनाजोषणा) पश्चिमैवाऽमङ्ग लपरिहारार्थमपश्चिमा,
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy