________________ अधेकम्म 591 - अभियानराजेन्द्रः - भाग 1 अपगंड वेदितव्याः / तत एतेषां संयमस्थानादीनां संबन्धिषु शुभेषु स्थानेषु सोऽधोऽवधिः / परमावधेरधोवयंवधियुक्तेजीवे," अधोहि समोहएण वर्तमानस्तद्ग्राहक आधाकर्मग्राहकः, आत्मानमेतेषां संयमस्थाना- चेव अप्पाणेणं आया अहेलोगं जाणइ" स्था०२ ठा०२ उ०। दीनां विशुद्धानामधोऽधस्तात्करोति / अन्तर-न०(अन्तर) "वर्गेऽन्त्यो वा" 811 / 30 / इति सूत्रेणानुयदि नाम संयमस्थानादीनामधस्तादात्मानमाधाकर्मग्राही करोति ततः / स्वारवैकल्पिकत्वम्। व्यवधाने, प्रा०| किं दूषणं तस्यापतितम् ? अत आह अन्त्रडी-स्त्री० (अन्त्रन) उदरमध्यावयवे, "पाइ विलग्गी अन्त्रडी सिरु भावावयारमाहेउमप्पगे किंचिनूणचरणग्गो। ल्हसिखंधस्सु" प्रा०। आहाकम्मग्गाही, अहो अहो नेइ अप्पाणं ||1|| अन्नाइस-त्रि०(अन्यादृश) "अन्यादृशोऽन्नाइसावराइसौ" |8|4|413 // भावानां संयमस्थानादिरूपाणां विशुद्धानामधस्ताद् हीनेषु हीनतरेषु इति अन्यादृशशब्दस्य अन्नाइसेत्यादेशः / अन्यसदृशे, अन्यप्रकारे च। अध्यवसायेष्ववतारमवतरणमात्मन्याधाय कृत्वा किंचिन्न्यूनचरणाऽग्र प्रा०॥ इति / इह चरणेनाऽग्रः प्रधानश्वरणाऽग्रः; स च निश्चयनयमतापेक्षया अप-स्त्री०(अप) ब०व० / जले, "पुव्वापोट्टवया नक्खत्ते किं देवयाए क्षीणकषायादिरकषायचारित्रः परिगृह्यते / न च तस्य प्रमादसंभवेनापि लौल्यम्, एकान्तेन लोभादि-मोहनीयस्य विनाशात् / ततो न पण्णत्ते ? अपदेवयाए"। सू० प्र०१. पाहु०। तस्याऽऽधाकर्मग्रहणसंभवः, इति किञ्चित् न्यूनग्रहणम् / किञ्चिन्न्यूनेन अपइ (प्प) इहाण पुं०(अप्रतिष्ठान) न विद्यते प्रतिष्ठानमौदाचरणेनाऽग्रः प्रधानः किञ्चन्न्यूनचरणाऽग्रः। स च परमार्थत उपशान्तमोह रिकशरीरादेः कर्मणो वा यत्र सोऽप्रतिष्ठानः / मोक्षे, आचा०१ श्रु० उच्यते / अतिशयख्यापनार्थं चैतदुक्तम् / ततोऽयमर्थः- किञ्चित् 5 अ०६ उ०। सप्तम्यां नरकपृथिव्यां पञ्चानां कालादीनां नरकावासानां न्यूनचरणाऽग्रोऽपि यावत्, आस्तांप्रमत्तसंयमादिरिति।आधा-कर्मग्राही मध्यवर्तिनिनरकावासे, स्था०४ ठा०३ उ०। सूत्र०ा तस्येन्द्रेच। जी०३ अधोऽधो रत्नप्रभादिनरकादौ नयत्यात्मानम्, एतद् दूषणमाधा- प्रति०।"अप्पइट्ठाणे नरए एग जोयणसयसहस्सं आयामविक्खंभेणं'। कर्मग्राहिणः। एतदेव भावयति पं०सं०१द्वान बंधइ अहेभताउं, पकरेइ अहोमुहाईकम्माई। अप(प्प)इट्ठिय-त्रि०(अप्रतिष्ठित) प्रतिष्ठानरहिते, स्था०४ ठा० घणकरणं तिव्वेण उ, भावेण चओवचटया य॥२।। 1 उ०। क्वचिदप्रतिबद्धे, अशरीरिणि च / आचा०२ श्रुका आधाकर्मग्राही विशुद्धेभ्यः संयमादिस्थानेभ्योऽवतीर्य अधोऽधोवर्तिषु | अप(प्प)इण्णपसरियत्त न०(अप्रकीर्णप्रसृतत्व) सुसंबन्धस्य सतः हीनेषु हीनतरेषु भावेषु वर्तमानोऽधोभवस्य रत्नप्रभादिनारकरूपस्य प्रसरणे,असंबद्धाधिकारित्वातिविस्तारयोरभावे सत्यवचनातिशये, भवस्य संबन्धि आयुर्बध्नाति / शेषाण्यपि कर्माणि / गत्यादीनि स०३५ समा औ० अधोमुखानि अधोगत्यभिमुखानि, अधोगतिनयनशीलानीत्यर्थः / अपउल्ल-त्रि०(अपक्व) अग्निना संस्कृते, पञ्चा०१ विव०। प्रकरोति प्रकर्षेण दुस्सहकटुक-तीव्रानुभावयुक्ततया करोति बध्नाति। बद्धानां च सतामाधा-कर्मविषयपरिभोगलाम्पट्यवृद्धितो निरन्तरमुप अपएस-त्रि०(अप्रदेश) न०ब० प्रदेशरहितत्वे, द्रव्या०१० अध्या०! जायमानेन तीव्रण तीव्रतरेण भावेन परिणामेन धनकरणं यथायोगं अवयवाभावाद् निरंशे, भ०२० श०५ उ० निरन्वये, विशे० / स्था०| विभक्तरूपतया निकाचनारूपतया वा व्यवस्थापनम् / तथा नञः कुत्सार्थत्वादलाक्षणिकत्वेनाशिष्टजना-कीर्णत्वेन वा कुत्सिते प्रतिक्षणमन्यान्य-पुद्गलग्रहणेन चय उपचयश्च। तत्रस्तोकतरा वृद्धिश्चयः, प्रदेशे, पञ्चा०७ विव०। (जीवानां सप्रदेशत्वाप्रदेशत्वचिन्ता 'पएस' शब्दे प्रभूततरावृद्धिरुपचयः। एतेन च व्याख्याप्रज्ञप्तिसूत्रमाचार्येणानुवर्तितम् / वक्ष्यते) तथा च व्याख्याप्रज्ञप्तावालापकः- "आहाकम्मऽन्नं भुंजमाणे समणे अपओस-पुं०(अपद्वेष) अमत्सरे माध्यस्थ्ये, पञ्चा०३ विव०। निग्गंथे अट्ठकम्मपगडीओ बंधइ; अहे बंधइ, अहे चिणइ, अहे उवचिणइ" अपंडिय-पुं०(अपण्डित) सदबुद्धिरहिते, बृ०१ उ०। इत्यादि। तत एवं सति अपंथ-पुं०(अपथ) अशस्त्रोपहतपृथिव्याम्, बृ०१ उ०। तेसिं गुरूणमुदएण अप्पगं दुग्गईएँ पवडतं / अपक्क-त्रि०(अपक्व) अग्न्यादिनाऽसंस्कृतेशालिगोधूमौषधादौ, प्रव०८ न वएइ विधारेउ, अहरगतिं निंति कम्माइं ||3|| द्वारा पाकमप्रापिते, प्रश्न०५ संव० द्वा०। तेषामधोभवायुरादीनां कर्मणां गुरूणामधोगतिनयनस्व-भावतया गुरूणीव गुरूणि तेषामुदयेन विपाकवेदनानुभवरूपेण, विपाकवेदनानु अपक्कोसहिभक्खणया-स्त्री०(अपक्वौषधिभक्षणता) अपक्वाया भवरूपोदयवशादित्यर्थः / दुर्गतौ प्रपतन्तमात्मानं विधारयितुं अग्निनाऽसंस्कृताया ओषधेः शाल्यादिकाया भक्षणता निवारयितुमाधाकर्मग्राही न शक्नोति / यतः कर्माणि अधोभवायुरादीनि भोजनमपक्वौषधिभक्षणता / भोजनत उपभोगपरिभोग-व्रतातिउदयप्राप्तानि बलादधरगतिं नरकादिरूपां नयन्ति। न च कर्मणः कोऽपि चारभेदे, उपा०१० बलीयान, अन्यथा न कोऽपि नरकंयायात, नवा कोऽपिदुःखमनुभवेत्। अपक्खग्गाहि(ण)-त्रि०(अपक्षग्राहिन्) न पक्षं गृह्णाती-त्यपक्षग्राही। तस्मा-दाधाकर्म अधोगतिनिबन्धनमित्यधःकर्मत्युच्यते / शास्त्रबाधितपक्षाग्रहणशीले, स्था०६ ठा०) तदेवमुक्तमधःकर्मेति नाम। पिं०। अपगंड-अपगण्ड-अपगतं गण्डं दोषो यस्मात्तदपगण्डम् / निर्दोषे, अधो (हो)हि-पुं०(अधोऽवधि) परमावधेरधोवयंवधिर्यस्य | उदकफेने च। सूत्र०१ श्रु०६ अ०