________________ अधिट्ठावण 589 - अभियानराजेन्द्रः - भाग 1 अधेकम्म अधि(हिट्ठावण-न०(अधिस्थापन) संनिषद्यावेष्टित एव | निजं भावमध्यवसायं यस्मादाधाकर्म भुञ्जानः साधुरधः करोति, हीनेषु रजोहरणादेरुपवेशने, "जे भिक्खू रयहरणं अहिद्वेइ, अहिट्ठतं वा | हीनतरेषु स्थानेषु विधत्ते / तस्मात्तदाधाकर्म भावाधःकर्म भावस्य साइजई" / नि०चू०५ उ०॥ परिणामस्य संयमादिसंबन्धिषु शुभेषु शुभतरेषु स्थानेषु वर्तमानस्य अधः अधि(हि)टेइत्ता-अव्य०(अधिष्ठाय) ममेदमिति गृहीत्वेत्यर्थे, नि०चू०१२ अधस्तनेषु हीनेषु हीनतरेषु स्थानेषु कर्म क्रिया यस्मात्-तद् उ। भावाधःकर्मेति व्युत्पत्तेः। अधि(हि) मासग-पुं०(अधिमासक) अभिवर्द्धितवर्षद्वादशभागे, "एस एनामेव गाथां भाष्यकृद् गाथात्रयेण व्याख्यानयति अभिवड्डियवरिसबारसभागो अधिमासगो / जो पुण ससिसूरगति- तत्थाणंता चारित्तपज्जवा हति संयमट्ठाणं। विसेसणिप्पण्णो अधिमासगो अउणतीसं दिणा विसतिभागा य बत्तीसं संखाईयाणि उ ताणि कंडगं होइ नायव्वं // 98|| भवंति' / नि०चू०२० उ०। संखाईयाणि उ कंडगाणि छट्ठाणगं विणिद्दिटुं। अधि(हि)मुत्ति-स्त्री०(अधिमुक्ति) शास्त्रश्रद्धावति, द्वा०२३द्वा० छट्ठाणा उ असंखा, संयमसेढी मुणेयव्वा ||Bell अधि(हि)वइ (ति)-पुं०(अधिपति) प्रजानामतीव सुरक्षके, व्य०१ उ०। किण्हाइया उलेसा, उक्कोसविसुद्धठिइविसेसा उ। एएसि वि सुद्धाणं, अप्पं तग्गाहगो कुणइ॥१००।। अधीमहि अव्य०(अधीमहि) अस्यापत्यं इ:-कामः / तस्य मह्यः कामिन्यः, ता अधिकृत्य-अधीमहि / स्त्रियोऽधिकृत्येत्यर्थे, "भर्गो दे इह सर्वोत्कृष्टादपि देशविरतिविशुद्धिस्थानाद् जघन्यमपि वस्यधीमहि " गायत्री। वसतीति वसो विच्प्रत्यये रूपम् / क्व वसि ? सर्वविरतिविशुद्धिस्थानमनन्तगुणता च सर्वत्रापिषट्स्थान-कचिन्तायां इत्याकाङ्खायामाह- अधीमहि, स्त्रीषु तिष्ठमाने स्त्र्यायत्तात्मनी सर्वजीवानन्तकप्रमाणेनगुणकारेण द्रष्टव्या।इयं चात्र भावना-जधन्यमपि त्याशयः। जै०गा। सर्वविरतिविशुद्धिस्थानं केवलिप्रज्ञाच्छेदकेन छिद्यते, छित्त्वा च निर्विभागा भागाः सर्वसंकलनया परिभा-व्यमानाः सर्वोत्कृष्टदेशअधीरपुरिस-पुं०(अधीरपुरुष) अबुद्धिमति पुरुषे, उत्त० 6 अ०। विरतिविशुद्धिस्थानगता निर्विभागा भागाः सर्वजीवानन्तकरूपेण अधुव-पुं०(अध्रुव) यः पुनरायत्यां कदाचिद्व्यवच्छेदं प्राप्स्यति, स गुणकारेण गुण्यमाना यावन्तो जायन्ते, तावत्प्रमाणाः प्राप्यन्ते / भव्यसंबन्धी यो बन्धः, सध्रुवबन्धः। क०५ कर्म०। अत्राप्ययं भावार्थ:- इह किल असत्कल्पनया सर्वोत्कृष्ट स्य अधे(हे)कम्म-न०(अधःकर्मन) अधोगतिनिबन्धनं कर्म अधः-कर्म / देशविरतिविशुद्धिस्थानस्य निर्विभागाभागाः 10,000 दशसहस्राणि, आधाकर्मणि। तथाहि-भवति साधूनामाधाकर्मभुजानाना-मधोगतिः, सर्वजीवानन्तकप्रमाणश्च राशिः शतम् (100) / ततस्तेन शतसंख्येन तन्निबन्धनप्राणातिपाताद्याश्रवेषु प्रवृत्तेः / अस्य निक्षेपः- अधःकर्म सर्वजीवानन्तकप्रमाणेन राशिना दशसहस्रसंख्याः सर्वोत्कृष्टदेशविरचतुर्दा / तद्यथा- नामाधःकर्म, स्थापनाधःकर्म, द्रव्याधःकर्म, तिविशुद्धिस्थानगता निर्विभागा भागा गुण्यन्ते, जातानि 10,00,000 भावाधःकर्म च / एतचाधाकर्मवत्तायद्वक्तव्यं यावन्नो-आगमतो दशलक्षाणि / एतावन्तः किल सर्वजघन्यस्यापि सर्वविरतिविशुद्धिभव्यशरीररूपं द्रव्याधःकर्म। ज्ञशरीरभव्यशरीव्यतिरिक्तं तु द्रव्याधःकर्म स्थानस्य निर्विभागा भागा भवन्ति / संप्रति सूत्रमनुश्रीयते-तत्र तेषु नियुक्तिकृदाह संयमस्थानादिषु वक्तव्येषु, प्रथमतः संयमस्थानमुच्यत इति शेषः / जं दव्वं उदगाइसु, छूढमहे वयइ जंच भारेण / अनन्ता अनन्तसंख्याः पाश्चात्यसंकलनया दशलक्षप्रमाणाः, ये सीईए र एण व, ओयरणं दव्वऽहेकम्मं ||6|| चारित्रपर्यायाः सर्वजघन्यचारित्रसत्कविशुद्धिस्थानगता निर्विभागा यत्किमपि द्रव्यमुपलादिकमुदकादिषु उदकदुग्धादिषु मध्ये-क्षिप्तं सत् | भागास्ते समुदिताः संयमस्थानम्, अर्थात्सर्वजघन्यभावं प्राप्नुवन्ति। भारेण स्वस्य गुरुतया अधो व्रजति तथा(जं चेति) यच्च (सीईए त्ति) तस्मादनन्तरं यद् द्वितीयं संयमस्थानं, तत् पूर्वस्मादनन्तभागनिःश्रेण्या रज्या वा अवतरणं पुरुषादेः कूपादौ, मालादेर्वा भुवि, तद् वृद्धम् / किमुक्तं भवति ? प्रथमसंयमस्थानगतनिर्विभागभागापेक्षया अधोऽधोव्रजनमवतरणं वा द्रव्याधःकर्म / द्रव्यस्योपलादेरधो- द्वितीयसंयमस्थाने निर्विभागा भागा अनन्ततमेन भागेनाधिका ऽधस्तानमनरूपमवतरणरूपं वा कर्म द्रव्याधःकर्मेति व्युत्पत्तेः। भवन्तीति / तस्मादपि यद् अनन्तरं तृतीयं तत्ततोऽनन्तभागवृद्धम् / एवं संप्रति भावाधःकर्मणोऽवसरः,तच द्विधा- आगमतो, नोआगमतश्च / पूर्वस्मादुत्तरोत्तराणि अनन्ततमेन भागेन वृद्धानि निरन्तरं संयमस्थानानि तत्र आगमतोऽधःकर्म शब्दार्थज्ञानात,तत्रचोपयुक्तो, नोआगमत आह- तावद्वक्तव्यानि यावदङ्गुलमात्रक्षेत्रासंख्येयभाग गतप्रदेशराशिप्रमाणानि संजमठाणाणं कंडगाण लेसाठिईविसेसाणं। भवन्ति / एतावन्ति च समुदितानि स्थानानि कण्डकमित्युच्यते। तथा भावं अहे करेई, तम्हा तं भावऽहेकम्मं / / 67 चाऽऽह-संख्यातीतानि असंख्येयानि।तुः पुनरर्थे। तानि संयमस्थानानि, कण्डकं भवति ज्ञातव्यम्। कण्डकं नाम समयपरिभाषया अगुलमात्रसंयमस्थानानां वक्ष्यमाणानां कण्डकानां संख्यातीतसंयमस्थानसमुदायरूपाणाम्, उपलक्षणमेतत् षट्स्थानकानां संयम क्षेत्रासंख्येयभागगतप्रदेशराशिप्रमाणा संख्या विधीयते। श्रेणेश्च। तथा लेश्यानां, तथा सातवेदनीयादिरूपशुभप्रकृतीनां संबन्धिनां तथा च भाष्ये उक्तम्स्थितिविशेषाणां च संबन्धिषु विशुद्धेषु विशुद्धतरेषु स्थानेषु वर्तमानं सन्तं __ "कंडंति इत्थ भन्नइ, अंगुलभागो असंखेजो"।