________________ अधिगरण ५८८-अभिधानराजेन्द्रः - भाग 1 अधिटुंत अधिगरणं? गोयमा! अधिगरणी वि, अधिगरणं पि।सेकेणटेणं अ(आ)धि(हि)गरणिया-स्त्री०(आधिकरणिकी) अधिक्रियतेस्थाप्यते भंते ! एवं वुचइ- अधिगरणी वि, अधिगरणं पि ? गोयमा ! | नरकादिष्वात्मा येन तदधिकरणमनुष्ठान-विशेषो बाह्यं वस्तु अविरतिं पडुच, से तेणद्वेणं जाव अहिगरणी वि, अधिगरणं पि। चक्रखड्गादि, तत्र भवा, तेन वा निर्वृत्ता, आधिकरणिकी। प्रज्ञा०२१ पुढवीकाइए णं मंते ! ओरालियसरीरं णिव्वत्तिएमाणे किं पद। खगादिनिर्वर्तनलक्षणे क्रियाभेदे, स०७ समा स्था०। अहिगरणी, अधिगरणं ? एवं चेव, एवं जाव मणुस्से / एवं ___ अस्या भेदाःवेउव्वियसरीरं पि, णवरं जस्स अस्थि / जीवे णं भंते ! अहिगरणिया णं भंते। किरिया कइविहा पण्णत्ता ? मंडियआहारगसरीरं णिव्वत्तिएमाणे किं अधिगरणी पुच्छा? गोयमा! अधिगरणी वि, अधिगरणं पि।सेकेणटेणं जाव अधिगरणं पि? पुत्ता ! दुविहा पण्णत्ता / तं जहा- संजोयणा-हिगरणकिरिया गोयमा ! पमादं पडुच्च, से तेण?णं जाव अधिगरणं पि / एवं य, निव्वत्तणाहिगरणकिरिया य॥ मणुस्से वि / तेया सरीरं जहा ओरालियं; णवरं सव्वजीवाणं (संजोयणाहिगरणकिरिया यत्ति) संयोजन हलगरविषकूटयन्त्राद्यङ्गानां भाणियव्वं / एवं कम्मगसरीरं पि। पूर्वनिर्वर्तितानां मीलनं, तदेवाधिकरणक्रिया संयोजनाधिकरणक्रिया। (अहिगरणी वि अहिगरणं पित्ति) पूर्ववत् / (एवं चेव त्ति) अनेन (णिव्वत्तणाहिगरणकिरिया य त्ति) निर्वर्तनमसिशक्तितोमरादीनां जीवसूत्राभिलापः पृथिवीकायिकसूत्रे समस्तो वाच्य इति दर्शितम्। (एवं निष्पादनं, तदेवाधिकरणक्रिया निर्वर्तनाधिकरणक्रिया। भ०३ श०३ वेउव्वीत्यादि) व्यक्तम्। (नवरं जस्स अत्थित्ति) इह तस्य जीवपदस्य उ०। अधिकरणक्रिया द्विधा-अधिकरणप्रवर्त्तना, अधिकरणनिर्वर्तना वाच्यमिति शेषः। तत्र नारकदेवानां वायोः पञ्चेन्द्रियतिर्यड्मनुष्याणांच च। तत्र निर्वर्त-नेनाधिकरणक्रिया द्विविधा मूलगुणनिर्वर्तनाधिकरणतदस्तीति ज्ञेयम् / (पमायं पडुच त्ति) इहाहारकशरीरं संयमवतामेव क्रिया, उत्तरगुणनिर्वर्तनाधिकरणक्रिया च / तत्र मूलगुणनिर्वर्तनाधिभवति / तत्र चाविरतेरभावेऽपि प्रमादादधिकरणित्वमवसेयम् / करणक्रिया-पञ्चानां शरीरकाणां निर्वर्तनम् / उत्तरगुणनिर्वर्तनादण्डकचिन्तायां चाहारकं मनुष्यस्यैव भवतीत्यत उक्तम्- (एवं मणुस्से धिकरणक्रिया-हस्तपादाङ्गोपाङ्गानां निर्वर्तनम् / अथवा मूलगुणवित्ति) निर्वर्तनाधिकरणक्रिया-असिशक्तिभिण्डिपालादीनां निर्वर्तनम् / जीवे णं भंते ! सोइंदियं णिव्वत्तिएमाणे किं अधिगरणी, संयोजनाधिकरणक्रिया-तेषां वियुक्तानां संयोजनमिति / अथवा संयोगः अधिगरणं / एवं जहेव ओरालियसरीरं तहेव सोइंदियं पि विषगरहलकूडधनुर्यन्त्रादीनां, निर्वर्तनाधिकरण-क्रिया शर्यलकेण भाणियव्वं, णवरं जस्स अस्थि सोइंदियं / एवं सोइंदियं कालकूटमुद्रादीनाम्। कूटपाशनिवृत्त क्रियाभेदे च। आ०चू०४ अ०| चक्खिदियं घाणिंदियजिब्मिदिय-फासिंदियाणि विजाणियव्वं; अधि(हि)गरणी-स्त्री०(अधिकरणी) कर्मारोपकरणविशेषे, यत्र जस्स जं अस्थि / जीवे णं मंते ! मणजोगे णिव्वत्तेमाणे किं लोहकारा अयोधनेन लोहानि कुट्टयन्ति / भ०६ श०१ उ०। अधिगरणी, अधिगरणं ? एवं जहेव सोइंदियं तहेव तेणं कालेणं तेणं समएणं रायगिहे. जाव पञ्जवासमाणे एवं णिरवसेसं / वइजोगं एवं चेव, णवरं एगिंदियवजाणं / एवं वयासी-अस्थि णं भंते ! अधिकरणम्मि वाउयाए वइक्कमइ ? कायजोगे वि, णवरं सव्वजीवाणं जाव वेमाणिए / सेवं मंते ! हंता अत्थिा से भंते ! किं पुढे उद्दाइ, अपुढे उद्दाइ ? गोयमा! भंते ! त्ति। भ०१६ श०१ उ०। पुढे उद्दाइ,णो अपुढे उद्दाइ। से भंते ! किं ससरीरी णिक्खमइ, अधिक्रियते प्राणिदुर्गतावनेनेति अधिकरणम् / दानेनाऽसंयतस्य असरीरी णिक्खमइ? एवं जहा खंदए जाव से तेणट्टेण जावणो सामर्थ्यपोषणतः पापारम्भप्रवर्तने, हा०२७ अष्ट० / आधारे, असरीरी णिक्खमइ। व्याकरणशास्त्रे- "कर्तृकर्मव्यवहितामसाक्षाद्धारयेत् क्रियाम्। उपकुर्वत् (अस्थि त्ति) अस्त्ययं पक्षः, (अहिगरणमिति) आधिकरण्यं, (वाउयाए क्रियासिद्धौ, शास्त्रेऽधिकरणं स्मृतम्" // 1 // इति हरिपरिभाषिते अधिकरणसंज्ञके कर्तृकर्मद्वाराक्रियाश्रये कारके, यथा- गेहे स्थाल्यामन्नं त्ति) वायुकायः, (वइक्कमइ ति) व्युत्क्रामति अयोधनाभिघातेनोत्पद्यते, पचतीत्यादौ गृहस्य कर्तृद्वारा, स्थाल्याश्च कर्मद्वारा, परम्परया अयञ्चाक्रान्तसंभवत्वेनादावचेत-नतयोत्पन्नोऽपि पश्चात् स पाकक्रियाश्रयत्वाद् गृहादेः / वाचा चेतनीभवतीति संभाव्यत इति। उत्पन्नश्च सन् म्रियत इति प्रश्नयन्नाह "से भंते' इत्यादि। (पुढे त्ति) स्पृष्टः स्वकायशस्त्रादिना सशरीरश्च अधि (हि) गरणकिरिया-स्त्री०(अधिकरणक्रिया) अधिक कलेवरान्निष्कामति कार्मणाद्यपेक्षया औदारिकाद्यपेक्षया त्वशरीरीति। रणविषयिका क्रिया अधिकरणक्रिया / कलहविषयके व्यापारे, अधिकरणक्रिया द्विविधा- निर्वर्त्तनाधिकरणक्रिया, संयोजना भ०१६ श०१ उ०। धिकरणक्रिया च / तत्राद्या- खड्गादीनां तन्मुष्ट्यादीनां निर्वर्तन अधि(हि)गार-पुं०(अधिकार) अधि-कृ-घञ्। ओघतः प्रपञ्चप्रस्तावे, लक्षणा। द्वितीया तु-तेषामेव सिद्धानां संयोजनलक्षणेति / अथवा "अहिगारो पुवुत्तो चउदिवहो बिइयचूलिय-ज्झयणं' / दश०१ अ०| प्राणिनां दुर्गत्यधिकारित्वकारणे, क्रियामात्रे च / "अहिगरण- प्रयोजने, “अहिगारो इह तुमो एणं''। व्य०६ उ० / नि०चूला व्यापारे; किरियापवत्तगा बहुविहं अनत्थं अवमई अप्पणो परस्स य करेंति" "अहिगारो तस्स विजएणं'। आचा०१ श्रु०२ अ०१ उ०। प्रश्न०२ आश्र०द्वान अधि(हि)टुंत-त्रि०(अधितिष्ठत्) निवसति, नि०चू०१२ उ०।