________________ अधिगरण 587- अभिवानराजेन्द्रः - भाग 1 अधिगरण या! साहिगरणं निग्गंथं निग्गंथे गिण्हमाणे वा अगिण्हमाणे वा नातिकमइ॥ अस्य व्याख्या प्राग्वत्। अत्र भाष्यम् - उप्पन्ने अहिगरणे, ओसमणं दुविहऽतिक्कम दर्छ। अणुसासणभासनिलं-मणा य जो तीऍ पडिवक्खो। संयत्या गृहस्थेन सममधिकरणे उत्पन्ने द्विविधमतिक्रमं दृष्ट्वा तस्याधिकरणस्य व्यवशमनं कर्तव्यम् / किमुक्तं भवति ?-स गृहस्थोऽनुपशान्तः सन् तस्याः संयत्याः संयमभेदं, जीवितभेदं चेति द्विविधमतिक्रमं कुर्यात्। तत उपशमितव्यमधिकरणम्। कथम् ? इत्याहयस्तस्याः संयत्याः प्रतिपक्षो गृहस्थस्तस्य प्रथमतः कोमलवचनैरनुशासनं कर्तव्यम् / तथाऽप्यतिष्ठति भाषणं तापनं कर्तव्यम् / तथाऽप्यभिभवतो निरुम्भणं, यस्य या लब्धिस्तेन तया निवारणं कर्तव्यम्। बृ०६ उ०॥ (17) साधिकरणेनाऽकृतप्रायश्चित्तेन सहन संभोगः कार्यः! जे भिक्खू साहिगरणं अविओसमियपाहुडं अकडपच्छित्तं परं तिरायाओ विप्फालियं अविप्फालियं संभुजइ, संभुजंतं वा साइजइ // 15 // जदि णिद्देस, भिक्खू पुव्ववण्णितो सहाधिकरणः कषायभावशुभभावाधिकरणसहित इत्यर्थः / विविधं विविधेहिं वा पगारेहिं विउसमियं उवसामियं। किं तं? पाहुडं, कलहमित्यर्थः / ण विओसमियं अविओसमियं, पाहुडं, तम्मि पाहुडकरणे जं पच्छित्तं, जेण सो कडपच्छित्तो। "अमानोनाः प्रतिषेधे' न कृतं प्रायश्चित्तं अकृतप्रायश्चित्तं, जो तं संभुंजणसंभोएण संभुंजति, एगमंडलीए, संभुंजइ ति वुत्तं भवति,अहवा दाणग्गहेण संभोएण भुजति तस्स चउगुरुगा आणादिणा य दोसा। नि०चू०४ उ०। (18) अथदण्डकक्रमेणाऽधिकरण्यधिकरणद्वयनिरूपणा-याऽऽहजीवे णं भंते ! अहिगरणी, अहिगरणं ? गोयमा ! जीवे अधिगरणी। वि, अधिगरणं वि।से केणटेणं भंते ! एवं वुचइजीवे अधिगरणी वि, अधिगरणं वि? गोयमा! अविरतिं पडच से तेणटे णं जाव अधिगरणी वि अधिगरणं पिणेरइएणं भंते ! किं अधिगरणी, अधिगरणं? गोयमा! अधिगरणी वि, अधिगरणं | पि। एवं जहेव जीवे तहेवणेरइए वि,एवं णिरंतरं जाव वेमाणिए। (जीवे णमित्यादि)। (अहिगरणी वि त्ति) अधिकरणं दुर्गतिनिमित्तं वस्तु, तच्च विवक्षया शरीरमिन्द्रियाणि च, तथा बाह्यो हलगन्त्र्यादिपरिग्रहः, तदस्यास्तीत्यधिकरणी जीवः / (अहिगरणं पि त्ति) शरीराद्यधिकरणेभ्यः कथञ्चिदव्यतिरिक्त-त्वादधिकरणं जीवः / एतच्च द्वयं जीवस्याविरतिं प्रतीत्योच्यते; तेन यो विरतिमानसः शरीरादिभावेऽपि नाधिकरणी, नाप्यधिकरणम्, अविरतियुक्तस्यैव शरीरादेरधिकरणत्वादिति। एतदेव चतुर्विशतिदण्डके दर्शयति-(नेरइए इत्यादि) अधिकरणी जीव इति प्रागुक्तम्। सच दूरवर्तिनाऽप्यधिकरणेन स्यात्, यथा- गोमान् / इत्यतः पृच्छति जीवे णं भंते ! किं साहिगरणी, णिरहिगरणी? गोयमा ! साहिगरणी, णो णिरहिगरणी। से केणटेणं पुच्छा? गोयमा ! अविरतिं पडुच, से तेण?णं जाव णो णिरहिगरणी। एवं जाव वेमाणिए। (साहिगरणि ति) सह सहभाविनाऽधिकरणेन शरीरादिना वर्तत इति समासान्त-इन-विधेः साधिकरणी। संसारिजीवस्य शरीरेन्द्रियरूपाधिकरणस्य सर्वदैव सहचरितत्वात्साधिकरण-त्वमुपदिश्यते। शस्त्राद्यधिकरणापेक्षया तु स्वस्वामिभावस्य तदविरतिरूपस्य सह वर्तित्वाञ्जीवः साधिकरणीत्युच्यते / अत एव वक्ष्यति-(अविरइं पडुच्च त्ति) अत एव संयतानां शरीरा-दिसद्भावेऽप्यविरतेरभावान्न साधिकरणित्वम् / (निरहिगरणि त्ति) निर्गतमधिकरणमस्मादिति निरधिकरणी। समासान्तविधेर-धिकरणदूरवर्तीत्यर्थः। स च न भवति, अविरतेरधिकरणभूताया अदूरवर्त्तित्वादिति / अथवा-सहाधिकरणिभिः पुत्रमित्रादिभिर्वर्तत इति साधिकरणी / कस्यापि जीवस्य पुत्रादीनामभावेऽपि तद्विषयविरतेरभावात्साधिकरणित्वमवसेयम् / अत एव नो निरधिकरणीत्यपि मन्तव्यमिति। अधिकरणाधिकारादेवेदमाहजीवे णं भंते ! किं आयाहिगरणी, पराहिगरणी, तदुभयाहिगरणी ? गोयमा ! आयाहिगरणी वि, पराहिगरणी वि, तदुभयाहिकरणी वि। से केणटेणं भंते ! एवं वुइ० जाव तदुभयाहिगरणी वि? गोयमा ! अविरतिं पडुच्च, से तेणटेणं जाव तदुभयाहिगरणी वि। एवं जाव वेमाणिए। (आयाहिगरणि त्ति) अधिकरणी कृष्यादिमान्, आत्म-नाऽधिकरणी आत्माधिकरणी / ननु यस्य कृष्यादि नास्ति स कथमधिकरणी ? इत्यत्रोच्यते-अविरत्यपेक्षया, इत्यत एवाऽविरतिं प्रतीत्येति वक्ष्यति। (पराहिगरणि त्ति) परतः परेषामधिकरणे प्रवर्तनेनाधिकरणी पराधिकरणी, (तदु-भयाहिगरणि ति) तयोरात्मपरयोरुभयं तदुभयं, ततोऽधिकरणीयः स तथेति। अथाधिकरणस्यैव हेतुप्ररूपणायाऽऽहजीवे णं भंते ! अधिगरणे किं आयप्पओगणिव्वत्तिए, परप्पओगणिय्वत्तिए, तदुभयप्पओगणिव्वत्तिए ? गोयमा ! आयप्पओगणिव्वत्तिए वि, परप्पओगणिव्वत्तिए वि,तदुभयप्पओगणिव्वत्तिए वि। से केण?णं भंते ! एवं वुच्चइ ? गोयमा ! अविरतिं पडुच,से तेणटेणं जाव तदुभयप्पओगणिव्वत्तिए वि। एवं जाव वेमाणियाणं। (आयप्पओगणिव्वत्तिए त्ति) आत्मनः प्रयोगेण मनः-प्रभृतिव्यापारेण निर्वर्तितं निष्पादितं यत्तत्तथा / एवमन्यदपि द्वयम् / ननु यस्य वचनादिपरप्रवर्तनवस्तु नास्ति तस्य कथं परप्रयोग-निर्वर्तितादि भविष्यति ? इत्याशङ्कामुपदर्य परिहरन्नाह-(से केण- मित्यादि) अविरत्यपेक्षया त्रिविधमप्यस्तीति भावनीयमिति। अथ शरीराणामिन्द्रियाणां योगानां च निर्वर्तनायां जीवादे रधिकरणित्वादिप्ररूपयन्निदमाहजीवेणं भंते! ओरालियसरीरं णिव्वत्तिएमाणे किं अधिकरणी,