SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ अधिगरण 584- अभिवानराजेन्द्रः- भाग 1 अधिगरण (15) निर्ग्रन्थैर्व्यतिकृष्टमधिकरणं नोपशमनीयम् - ओहावणं व वेहासं, पदोसा जंतु काहिति। नो कप्पइ निग्गंथाणं वितिगिट्ठाई पाहुडाइं विउसमित्तए॥१०॥ मूलं ओहावणे होइ, वेहासे चरमं भवे // अस्य संबन्धमाह यद् यस्मात्प्रेषणे, कथने वा; प्रद्वेषादवधावनं करिष्यति। वेहायसं वा, वैहायसं नामोत्कलं वनम् / तत्रावधावने तेन कृते सति प्रेषयितुः वितिगिट्ठा समणाणं, अव्वितिगिट्ठा यहोइ समणीणं / कथयितुर्वा मूलं प्रायश्चित्तम्; वैहायसे चरमं पाराश्चिकमिति / मा पाहुडं पि एवं, भवेज सुत्तस्स आरंभो // अन्यञ्चव्यतिकृष्टा श्रमणानां दिग्भवति, अव्यतिकृष्टा श्रमणी तत्थऽन्नत्थन वा संवदेति मे न वि य नंदभाणेणं / नामित्यनन्तरसूत्रद्वयेऽभिहितमेव / तच्चाकर्ण्य मा प्राभृतमप्येवं नंदंति ते खलु मए, इति कलुसऽप्पा करे पावं / / भवेदित्येतदधिकृतसूत्रस्यारम्भः / अस्य व्याख्यानं कल्पते निर्ग्रन्थानां मम तत्रात्मीयसमीपे अन्यत्रैवेहागतस्य जन्मान्तरवैराद्वासन संवदति, व्यतिकृष्टानि क्षेत्रविकृष्टानि, प्राभूतानि कलहानित्यर्थः। नापि च मयि नन्दति ते नन्दन्ति, महाप्रद्वेषतोऽसुख-भावात् / ततो न विउसमितुमुपशमयितुम, किं तु यत्रोत्पन्नं न तत्रोपशमयितुं कल्पते। जन्मान्तरवैरिणः ते मम पृष्ठं मुञ्चन्तीति विचिन्त्य कलुषात्मा पापं कुर्यात् / इत्येष सूत्राक्षरार्थः। किं तत् ? इत्याहअत्र भाष्यप्रपञ्चः आदीवेज व वसहिं, गुरुणो अन्नस्स घाय मरणं वा। सेज्जासणातिरित्ते, हत्थादी घट्ट भायणाभेदे। कंडच्छारिउ लूसय-सहितो सयमुरस्स बलवं तु // वंदंतमवंदंते, उप्पज्जइ पाहुडं एवं // कण्डच्छारिओ नाम ग्रामो, ग्रामाधिपतिर्वा; लूषका वा सहायास्तेन शय्यासनातिरिक्ते, किमुक्तं भवति ? अतिरिक्तां शय्यामति-रिक्तानि सहितः, स्वयं वा औरसो बलवान्, वसतिमादीपयेत् गुरोरन्यस्य वा वाऽऽसनानि, परिग्रहे कुर्वति वार्यमाणे, यदि वा हस्तादि हस्तपादादिकं घातं, मारणं वा कुर्यात्। पादेन संघट्याऽऽक्रम्य क्षमयित्वा व्रजति, यद्वा कथमप्यनुपयोगतो ___ किं तत् ? इत्याहभाजनभेदे, अथवा पूर्व वन्दमाने पश्चादवन्दने प्राभृतं नाम जइ भासइ गणमझे, अवप्पयोगा व तत्थ गंतूण। कलहस्तदेवमुत्पद्यते। अवितोसमिए एत्था-गतो त्ति ते चेव ते दोसा।। अहिगरणसमुप्पत्ती, जावुत्ता पारिहारियकुलम्मि। यः प्रेषितो, यद्वा- अवप्रयोगाद् अन्येन कार्येण तत्र गत्वा गणमध्ये सम्ममणाउट्टते, अधिकरण तओ समुप्पञ्जो॥ सकलगणसमक्षं यदि भाषते, यथा- एषोऽधिकरणं कृत्वा येन उत्पत्तिसंभवे सति ततः सम्यगनावर्त्तमाने अधिकरणं समुत्पद्यते। सहाधिकरणमभूत्तस्मिन्नतोषिते अत्रागत इति, (ते इति) तस्यापित एव अहिगरणे उप्पन्ने, अवितोसवियम्मि निग्गयं समणं। प्रागुक्ता दोषाः। जेऽऽसाइज्जइ मुंजइ, मासा चत्तारि भारीया / / जम्हा एए दोसा, अविही पेसणे य कहणे य। अधिकरणे उत्पन्ने सति यैः सहाधिकरणमुदपादि, तस्मि-न्नवितोषिते तम्हा इमेण विहिणा, पेसण कहणं तु कायव्वं // निर्गतं श्रमणं य आसादयति प्रतिगृह्णाति स्वसत्तामात्रेण, यश्च तेन सह यस्मादविधिना प्रेषणे, कथने च एतेऽनन्तरोदिता दोषाः, तस्मादनेन भुक्ते, तस्य प्रायश्चित्तं चत्वारो मासाः, भारिका गुरवः। वक्ष्यमाणेन विधिना प्रेषणं कथनं च कर्त्तव्यम्। सगणं परगणं वा वि, संकंतमवितोसिते। तमेव विधिमाहछेदादि वणिया सोही, नाणत्तं तु इमं भवे / / गणिणो अस्थि निम्मेयं, रहिते किचपेसितो। येन सहाधिकरणमुपजातं तस्मिन्नवितोषिते स्वगणं परगणं वा, गमेति तं रहे चेव, नेच्छे सहमहं खु तो // संक्रान्तमधिकृत्य या छेदादिका शोधिः पूर्वं कल्पाध्ययने वर्णिता अन्येन प्रयोजनेन प्रेषितः सत्त्वरहिते विविक्ते प्रदेशे, अथ निर्भेदं साऽत्रापि तथैव वक्तव्या; नवरमत्र यन्नानात्वं, तदेवं वक्ष्यमाणं तदधिकरणरहस्यं गणिन आचार्यस्य गमयति कथयति, क्रमे-णाचार्यस्तं भवति। तदेवाऽऽह कृताधिकरणं रहस्येव गमयति / यथा- त्वमित्थ-मित्थमधिकरणं कृत्वाऽत्र समागतो, न च स उपशमित इति / एवमुक्ते यदि स नेच्छेद्, मा देह हाणमेयस्स, पेसणे जइ तो गुरू। यथा- अहंनाधिकरणं कृत्वा समागतः, यस्त्विदं ब्रूते, तेन सहाऽहं (खु) चऊगुरू ततो तस्स, कहते वि चऊलहू // निश्चितमिति। अन्यत्र गतस्य यद्याचार्यः साधुसंघाट, संदेश वा प्रेषयति, गुरूसमक्खं गमितो, तहावि जइ नेच्छइ। यदेषोऽधिकरणं कृत्वा समागतो वर्तते, तस्मादेतस्य स्थानमा देहि इति; ताहे वि गणमज्झम्मि, भासते नातिनिठुरं / / तदा तस्य प्रायश्चित्तं चतुर्गुरु / ततः प्रेषणानन्तरं यस्य पार्श्वे सोऽन्यत्र एवं तस्यानिच्छायां स प्रयोजनान्तरव्याजेन प्रेषितो रहसि गतस्तस्य स प्रेषितो यदि कथयति, तदा तस्मिन्नपि प्रायश्चित्तं चतुर्लघु। गुरुसमक्षमधिकरणं कथशनापि तचित्तमनुप्रविश्य कथयति, यतस्तत्रेमे दोषाः यथा रोषं न विदधाति / तथा- गमितोऽपि यदि नेच्छति,
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy