________________ अधिगरण ५८३-अभिधानराजेन्द्रः - भाग 1 अधिगरण किमतः परम् ? एवं भामेउ सो कालगञ्जो पारसकुलं गतो, तत्थ एगो साहित्ति राया भण्णति, तं समल्लीणो णिमित्तादिएहिं हियं आउटृति, अण्णया तस्स साहाणुसाहिणाआ परमसामिणा कम्हि वि कारणे भट्टेण कलारिंगा सद्देउ पेसिया, सीसं छिंदाहि त्ति / तं आकोप्पमाणं आयात पेच्छिऊण सो य विमणो संजातो, अप्पाणं मारिउं धवसिओ / ताहे कालगज्जेण भणितो- मा अप्पाणं मारेहि / साहिणा भणियं- परमसामिणारुटेण एत्थ अत्थिउंण तीरइ। कालगजेण भणियंएहि हिंदुगदेसं बच्चामो / रण्णा पडिसुयं / तत्तुल्लाणं य अण्णेसि पि पंचाणउतीए साहिणा सुअं, केण कट्ठारियाओ सद्देउ पेसियाओ। तेण पुव्विल्लेण डूया पेसिया, मा अप्पाणं मारेह। एहि वच्चामो हिंदुगदेसं। ते छन्नओ। पि सुरट्ठमागया, कालो य णवपाउसो वट्टइ। तारिसे काले ण तीरइ गंतुंतत्थमंडलाइंकया वि विभक्तिऊणं जं कालगन्जो समल्लीणो सोतत्थ अधिवो राया ठवितो, ताहे सगवंसो उप्पण्णो, वत्तेय वरिसाकाले कालगजेण भणिओ- गद्दभिल्लं रायाणं रोहेमो, ताहे लाडा रायाणो जे गद्दभिल्लेण अवमाणिता ते मेलिआ अण्णे य, ततो उज्जेणी रोहिता। तस्सय गद्दभिल्लस्स एक्का विज्जा गद्दहिरूवधारिणी अस्थि, सायएगम्मि अट्टालगे परबलाभिमुहा ठविया, ताहे परमे अवकप्पे गद्दभिल्लो राया अट्ठमभत्तोववासी तं अववारेइ, ताहे सा गद्दभी महंतेण सद्देण णादति / तिरिओ मनुओ वा जो परबलट्ठिओ सदं सुणेति, स सव्वो रुहिरं वमतो भयविन्भलो गट्ठसेणो धरणितलं णिवडइ / कालगन्जो य गद्दभिल्लं अट्ठमभत्तोववासिणं सव्वविधाणदक्खाणं अट्ठसतं जोहाण णिरूवेति, जाहे एस गद्दभी मुहं वियंसेति, जाव यसबंण करेति ताव जमगसमगएण मुहंपूरेजा। तेहिं पुरिसेहिं तहेव कयं, ताहे सा वाणमंतरीतस्स गद्दभिल्लस उवरिं हगिउं मुत्तेउं बलहीणं कयं, ताहे सो वि गद्दभिल्लो अबलो उम्मूलिओ, गहिया उज्जेणी, भगिणी पुणरवि संजमे ठविया। नि० चू० 100 उ०। (12) अनुत्पन्नमधिकरणमुत्पादयतिजे मिक्खू णवाइं अणुप्पण्णाई अहिगरणाई उप्पाएइ, उप्पायंतं वा साइज्जइ // 27 // नवं यत्पुरातनं न भवति, अणुप्पन्ना संपयकाले अविजमाणा अधिक करणं, संयमयोगातिरिक्तमित्यर्थः / नि० चू०५ उ०। (13) कारणे सत्युत्पादयेत् - बितियपदमणप्पज्झो, उप्पादे वि कोविते व अप्पज्झो। नाणं ते वा विपुणो, विगिचणट्ठा य उप्पाए / / 250|| अणप्पज्झो अकोवितो वा रोहो वा अणरिहो कारणे पचाषितो कतो, कारणे सो अधिकरणं कालं विर्गिचियव्वो। नि० चू०५ उ०। करोति, कृत्वा चाधिकरणं सर्वाण्यप्यनादरादीनि पदानि कुर्यात्। स्पष्टतरं भावयति - कारणे अनले दिक्खा, सम्पत्तेऽणुसहि तेण कलहो वि। कारणे सद्दठिता णं, कलहो अण्णोण्ण तेणं वा // कारणे अनलस्यायोग्यस्य दीक्षा दत्ता, समाप्ते च तस्मिन् कारणे तस्यानुशिष्टिः क्रियते। तथाऽप्यनिर्गच्छता तेन समं कलहोऽपि कर्तव्यः / कारणे वा शब्दप्रतिबद्धायां वसतौ स्थिताः, ततोऽन्योन्यं तेन शब्दकारिणा समं कलहः क्रियते, येन शब्दो न श्रूयते / बृ० 5 उ०। (14) पुराणान्यधिकरणानि क्षान्तव्युपशमितानि . पुनरुदीरयतिजे भिक्खू पोराणाई अहिगरणाइं खामियविउसमियाई पुणो उदीरेइ, उदीरंतं वा साइजइ // 26|| पोराणा पूर्वं उत्पन्ना, अधिकरणं पूर्ववत् / दोसावगमो खमा, तं च खामियं भण्णति / विविधं ओसमियं विउसमियं मिच्छादुक्कडपदाणं। अहवा-खामियं वायाए, मणसा विउसमियं, व्युत्सृष्टं ताणि जो पुणो उदीरेइ उप्पादयति, तस्समासलहुँ। खामियविउसामियाई, अधिकरणाइंतु जे य उप्पाए। पावाणा तत्थ तिसिं, तुज्झ ण जुत्तं परूवणा इणमो / / 251 / / पावाणा, साधुधर्मे व्यवस्थिता इत्यर्थः। कहं उप्पाएति? कति साहुणो पुव्वं कलहिता, तम्मिय खामियविउसमिते तत्थेगो भणाति- अहं णाम तुमे तदा एवं भणितो, आसीणजुत्तं तुज्झ; इयरोपडिभणति-अहं पिते किं भणितो? इतरो भणाति- इयाणिं किं ते मुयामि, एवं उप्पाएति। स उप्पायगोउप्पादगमुप्पण्णं, संबद्धो कक्खडे य पाहूयं / आविट्टणा य पुच्छण, समुग्घतोऽति घायणे चेव / / 252 / / पुणो ते वि कुलसिया उप्पायगा, जेहिं उप्पण्णं, संबद्धं णामवायाए परोप्परं समिउमारद्धा कक्खड णाम, पासद्वितेहिं वि ओसमिज्जमाणा वि गोवसमंति, (पाहुअंति) रोसवसेण बलेऽबले जुज्झंलग्गा, आविट्टणाएगो णिहओ, जो सो णिहितो सो पुच्छितो / मारणंतियसमुग्धारण समोहतो, अतिघायणा मारणं। एतेसुणवसुठाणेसुउप्पायगस्स इमंपच्छित्तलहुओ लहुगा गुरुगा, छम्मासा हों तिलहुगगुरुगा य। छेदो मूलं च तहा, अणवठ्ठप्पो य पारंची / / 253 / / बितियादिसु चउलहुगादी पच्छित्ता, उप्पादगपदं ण भवति त्ति काउं। तावो मेदो अयसो, हाणी दंसणचरित्तणाणाणं / साधुपदोसो संसा-रवडणादी उदीरंते॥२५|| बितियपदमणप्पज्झे, ओदीरे वि कोविते व अपज्झे। नाणं ते वा विपुणो, विगिचणट्ठा उदीरेजा।।२५।। पूर्ववत् / नि० चू०५ उ०। खेत्तादिऽकोविओ वा, अनलविवेगट्ठया व जाणं पि। अहिगरणं तु करेत्ता, करेज सव्वाणि वि पयाणि / / क्षिप्तचित्तः आदिशब्दाद् दृप्तचित्तो, यक्षाविष्टो वा, अनात्मवशत्वादधिकरणं कुर्यात् / अकोविदो वा अद्याप्य-परिणतजिनवचनः शैक्षः, स अज्ञत्वादधिकरणं विदध्यात् / यद्वा-जानन्नपि गीतार्थोऽपीत्यर्थः / अनलस्य-प्रव्रज्याया अयोग्यस्य नपुंसकादेः कारणे दीक्षितस्यतत्कारणपरिसमाप्तौ विवेचनार्थं परिष्ठापनायतेन सहाधिकरणं