________________ उपोद्घातः (68) अर्हम्। तादृक्षमवसरमासाद्य दयापात्राणामनन्य-गतिकानां छागतिकानां कः खलु सचेतनो जन्मी नाऽस्मात् संसृतिसंसरणक्लेशादा- विशसनमे बोध्वं गतिप्रापणमित्यादि ग्रन्थेऽस्मिन्नेव प्रथमभागे त्मानमपवर्तयितुं कामयते? तथा चास्मिन् भवे बम्भ्रम्यमाणस्य कस्य "अद्दगकुमार" "अहिंसा' शब्दयोरु-परि विशेषविस्तरःप्रेक्षणीयो वा प्रेक्षावतो दुःखमनागतमजिहासितं भवति? किन्तु हानोपाय- जिज्ञासूनामिति / अत एवाभियुक्ता-नामाभाणकः - परिज्ञानमन्तरा कथं कृतो कोऽपि समापद्यते? ततो विश्वस्याऽपि "पक्षपातो नमे वीरे, न द्वेषः कपिलादिषु। विश्ववर्त्तिनचेतस्तदुपायजिज्ञासायां साऽभिलाषम्यदेतदपारसंसार- युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः / / 1 / / पारावारान्तनिरन्तरनिमग्नकलेवरधारिणामनवरतोत्कटजन्मजराम- रागद्वेषविनिर्मुक्ता-हत्कृतं च कृपापरम्। रणाऽऽदियेदनाऽभिभूतानां कोऽभ्युपायो मौलो हयेमिदंसमूलमुन्मूल प्रधानं सर्वधर्माणां, जैनं जयति शासनम्" // 2 // इत्यादि। यति? यद्यपि खरतरधिषणादीप्तिम--लिनो विचारशालिनो नरा दयाऽऽचारक्रियावस्तुभेदैर्धर्मोऽयमार्हतश्चतुर्धा प्रविभक्तः / निदावाढमुत्तरयितुं प्रागल्भ्यमालम्बिष्यन्तेयद् धर्ममन्तरेण कोऽप्युपायो न नमस्या देवनिर्मितसमयसरणसमवसृतस्य देवाधिदेवस्यभगवतोप्रेक्षापथमारोहति तस्मात् पराड्-मुखीकर्तुम् / परं तु क्षीरनीरयोरिव ऽखिलज्ञस्य श्रीतीर्थकरस्योपदेशादाविर्भूतं शासनमेव / यद्धि धर्माधर्मयोर्धिया के वलिहंस-मपास्य मिश्रणमितथोरन्यतरं श्रीमद्भिर्गोतमादिभिर्गणधरैः समनन्तरं कियत्यप्यनेहसि समतीते विवेक्तुमसाधारणजनाऽतिरिक्तस्याऽसुकरं वर्वर्ति, यतोऽस्मिन् समये द्वादशाङ्गीरूपेणैकादशाङ्गीरूपेण वासंदर्भितं सत्सूत्रनाम्नाव्यव-हियते, परःशतानि मतानि धर्मबुवाणि तत इतः प्रचरन्ति, यानि तथा चैतत् प्रत्येकतीर्थकरशासनसमयेऽस्तित्वदशामा-सादयति / संख्यातुमप्यशक्यानि संख्यावतां महामनीषिणामपि, कि पुनःपार्थक्येन यद्यपि काले पूर्वस्मिन् चतुर्दशपूर्वधर-दशपूर्वधर-श्रुतकेवलिप्रभृतयो धर्मोऽयमयं धर्माभास इति प्रदर्शयितुम् / यद्यपिमहानुभावानामस्मद् महानुभावामहात्मानो ये केचनाऽऽसन् तेषा-मतिशयवैभववशाद् महामान्यानां धन्य-तमानामादेशानुसारेणेयदवश्यमाभाषितुं शक्यते-- यदस्मिन् दुःषमागपरपर्याये पञ्चमे काले धर्माभासानामेव विशेषतः मूलादेवार्थज्ञानं सुकरमतः स्पष्टीकरणप्रवणटीकादिपुस्तकादीप्रायशः प्रचारो भवितुमर्हतिधर्मस्य चाऽवनतिदशा भवितुं युज्यत इति। नामावश्यकतैवनासीत्, परन्तु तादृशज्ञानविकलानांजीवानामर्याचाम वधारणधुरां वोढुमसमर्थानां विस्मृतपदार्थसार्थस्मृतिमलभमानानां पुनरप्यत्र पर्यनुयोगेनस्मृतिसरणावधिरुह्यतेयत्तेषामन्यतमस्तादृशः को दुर्बोधस्य गहनातिगहनविषयस्य स्याद्वादिकदर्शनस्य विशदीकरणाय नु धर्माभिधेयधुरामधिरोहति? तत्रेत्थं प्रातवाक्यमुपढौकयन्त्या भगवद्भिः श्रीभद्रबाहुस्वा-मिप्रमुखैर्यद्यपि नियुक्तिभाष्य चूर्णिहताभियुक्ताः यद्धर्मप्रवर्तकपुरुषा रागद्वेषकलङ्क-पङ्काङ्किताङ्गविकला टीकाऽऽदीनां रचना कृता , तथापि साम्प्रतं जैनग्रन्थस्य भूयान् विस्तरः भवेयुर्धर्मश्व कुञ्जरादिपिपीलिकापर्यन्तस्य कस्यापि प्राणिनः परमप्रेयःप्राणपरिवर्तनोपदेष्टा न स्यात्, प्रत्युत शाश्वतमशाश्वतं च समजनि, यदधुनास्वल्पीयसाऽऽयुषा न कोऽपि क्षमो मनुष्यः सांसारिक कृत्यं समा-चरन् गृहस्थविरक्तान्यतरोऽमुष्माज्जैनशासनसागरात् श्वःश्रेयसमेव प्रापयितुं प्रभवेत, स एव धर्मपदोषादेयपदवीमलइर्तुमलम् / परमार्थतो यदीदृक्षः परमार्थः परामृश्येत् तदा तत्र भवतां पारमुत्त-रीतुम् / हेतुरयमत्र विभाव्यते यत् प्रथमतः सर्वेषां ग्रन्थानां तीर्थकराणामथवा भगवतो वर्द्धमानस्येवाऽऽसन्नोपकारित्वेनानेकान्त समुप-लब्धिरेव नसर्वत्र समुपजायते, ये चाल्पीयांसः क्वचित् क्वचिदपि समुपलभ्यन्ते, के विषयाः कुत्र तत्र विन्यस्ताइतिसर्वसाधारणस्य तत्त्वतो जयपताका प्रादुर्भूयात् / यतस्त एव विमलके वलालोके न कालत्रयवर्तिसामान्यविशेषात्मक निखि-लपदार्थसार्थवेत्तारः, ज्ञानमसुकरम् / यदि कस्यापि कस्मिन्नपि ग्रन्थे जायेतापि विषयाणां शक्राणामपि जन्मस्नात्राद्यष्टमहायातिहार्या-दिसंपादनेनार्चनाहः, यथाकथञ्चिदुपलब्धिस्तथापि चेमेऽभिधेया अन्यत्रान्यत्र ग्रन्थे च कुत्र कुत्र भविष्यन्तीति परामर्शवदाध्यविधुरधुरामधिरुह्या-ल्लब्धवर्णोऽपि / अवितथवस्तुतत्त्वप्रवक्तारः, शान्तरससरसस्वान्तत्वेनरागद्वेषविजयकर्तारः; राद्वान्तश्च तेषामहिंसा परमतो धर्म इति / कारणान्तरमप्येतत्-यदिदं जैनदर्शनं यस्याम् (अर्द्धमागध्याम्) यद्यपि पृथग्भूतेष्वितो धर्माभासेष्वपि किपाकपाकोपलिप्तपाय सदेश्या भाषायामभिनिबद्धम्, एषा सैव, यया प्राक्तनसमये भारतभूम्यां हिंसागर्भिता अहिंसा भगवती यत्र तत्र विलोक्यतेतस्या जिघृक्षा मातृभाषात्वेन, राष्ट्रभाषात्वेन च स्थान प्रापि / यस्याश्च तीर्थकरमधुदिग्धधाराकरालकरवालाग्र लोलरसनानामि, व जनानां न गणधरप्रभृतिभिर्महानादरः कृतोऽमुष्या एव भाषयाः प्रचारः प्रचसुखाकरोतीति एकत्रामत्रे संपृक्तविषमधुकल्पेव न युक्ता / यतस्तेषु लितसमये कियानापि क्वापि नोपलभ्यते / यदपि दशरूपकादिषु यत्र जन्मादिदुःखमुमुक्षूणां प्राधान्येन कारणता तस्या नोप-लभ्यते, अपि तत्र पात्रप्रभेदप्रयुक्ता कतिपय प्रभेदभिन्ना प्राकृतभाषा दृष्टितुयद्यंशतस्तत्र दयाऽभिनिविष्टा, हिंसाऽपि तद्दन्यां--शतोजागर्ति, यथा पथमधिरोहति, तदपि तन्निम्ननिहितच्छायात एव कार्य निर्वहन्ति संसारमोचकानामिदमैदं पर्यमन्यदि नरपशु-शकुनिष्वन्यतमः कोऽपि यथाकथञ्चित् सर्वेऽपि पाठकाः। भवेऽस्मिन् संसारवेदनामनुभवति, तर्हि तस्येतोदेहतः पृथक्करणमेव यदि के नापि प्राकृतप्रकाशादिव्याकरणदर्शनेन समभ्यस्ताऽपि दयापरवशाना कर्त्तव्यमिति / सप्त-तन्तु प्रवणानां यज्वनां तु | शुद्धा प्राकृतभाषा न तावत्या जनागममूलसूत्राणा नियुक्तिगाथा