________________ अघरिम 569- अभिधानराजेन्द्रः - भाग 1 अधिगरण अध(ह)रिम-त्रि०(अधरिम) अविद्यमानं धरिममृणद्रव्यं यस्मिंस्त- सकलसूत्रविषयिण्या रुचौ, ध०२ अधि०। तथा / ज्ञा०१ अ० विपा० उत्तमर्णाधमाभ्यां परस्परं तदृणार्थ न | अधि(मि) गमसम्मदंसण-न०(अधिगमसम्यग्दर्शन) 3 त०॥ विवदनीयं, किन्तु अस्मत्पार्श्वे द्युनं गृहीत्वा ऋणमुत्कलनीयमिति गुरूपदेशादिजन्ये सम्यग्दर्शनभेदे, यथा भरतस्य / "अभिराजाज्ञाविशिष्ट नगरादौ, जं०३ वक्ष०। विपा०। गमसम्मदंसणे, दुविहे पण्णत्ते।पडिवाईचेव, अपडिवाईचेव।" प्रतिपतनं अध(ह)री-स्त्री०(अधरी) पेषणशिलायाम्, "अध(ह)रीसंठाण-संठिया शीलं प्रतिपाति, सम्यग्दर्शनमौपशमिकं, क्षायोपशमिकं वा। अप्रतिपाति दो वि तस्स पाया"। उपा०१ अ० क्षायिकम्। स्था०२ ठा०१ उ०। / अध(ह)रीलोट्ठ-पुं०(अधरीलोष्ट) शिलापुत्रके, "अधरीलोट्टसंठाण- | अधि(हि)गय-न०(अधिकृत) अधि-कृ-भावे-क्त / अधिकारे, दश० संठिआओ पाएसु अंगुलीओ'। उपा०१अ० 10 // अण(ह)रुट्ठ-न०(अधरोष्ठ) द्व०साह्रस्वःसंयोगे दीर्घस्य"८/१/८४॥ *अधिगत-त्रि० प्राप्ते, उत्त०१० अ० विज्ञाते, व्य०२ उ०। पञ्चा० / इति सूत्रेण ओतो ह्रस्वः / प्रा० उपरिस्थाधःस्थोष्ठयुग्मे, प्रश्न०३ अधि(हि)गरण-न०(अधिकरण) अधिक्रियतेऽस्मिन्निति अधिकरणम्। आश्रद्वा०। अधस्तनदन्तच्छदे, "ओयवियसिलप्पवालबिंबफल आधारे, यथा चक्रमस्तके घटः / नि००१ उ०। अधिक्रियते सण्णिभाऽधरुट्ठा" नं० नरकगतियोग्यतां प्राप्यते आत्माऽनेनेत्यधिकरणम्। कलहे, प्राभृते च / अध(ह)व (वा)-अव्य०(अथवा) विकल्पे, नि०चू०१० उ०। बृ०१ उ०। स० अधारणिज-त्रि०(अधारणीय) अविद्यमानो धारणीयोऽधमणों | (1) अधिकरणनिरुक्तानि समानार्थकानि च / यस्मिस्तत्तथा / ज्ञा०१ अ०। अविद्यमानाधमणे पुरादौ, विपा० | (2) अधिकरणनिक्षेपः। १श्रु०३ अ०। आत्मनो धारयितुमशक्ये, भ०७ श०६ उ०॥ अयापनीये, (3) अधिकरणं न करणीयम्। यापनां कर्तुमात्मनोऽशक्ये च / ज्ञा०८ अ० विपा०ा जं०। (4) कृत्वा तु व्युपशमनीयम्। अधि(हि)-अव्य०(अधि) आधिक्ये, भ०१ श०१ उ०) (5) अधिकरणोत्पत्तिकारणानि / अधि(हि)इ-स्त्री०(अधृति) धृतेरभावे, "तो तुमे पिया एवं वसणं पाविओ (6) उत्पन्ने च व्युपशमनीयमेव नोपेक्षणीयम्। तस्स अधिइ जाया सुणित्तओ चेव उद्घायलोहदंडग्गहा य वियडाणि (7) भावनिक्षेपः। भंजामि"। आव०४ अ०। (8) अधिकरणं कृत्वाऽन्यगणसंक्रान्तिन कर्तव्या। अधि(हि)ग-त्रि०(अधिक) अत्यर्थे, बृप उ०। (8) गच्छादनिर्गतस्याधिकरणे समुत्पन्ने विधिः। अधि(हि)गम-पुं०(अधिगम) अधिगम्यन्ते परिच्छिद्यन्ते पदार्थो येन / (10) खरपरुषाणि भणित्वा गच्छान्निर्गच्छतो विधिः / सोऽधिगमः। आव०३ अ०। गुरूपदेशजे यथाऽवस्थित-पदार्थपरिच्छेदे, एषसम्यक्त्वस्य हेतुविशेषः। निसर्गाद्वाऽधिगमतो जायते।तच पञ्चधा (11) गृहस्थैः सहाधिकरणं कृत्वाऽव्यपशमय्य पिण्डग्रहणादिन कार्यम् / औपशमिकं 1 क्षायिकं 2 क्षायोपशमिकं 3 वेदक 4 सास्वादनं च 5 / (12) अनुत्पन्नमधिकरणमुत्पादयति। ध०२ अधि० "जुगवं पि समुप्पन्नं, सम्मत्तं अहिगमं विसोहेइ" / / (13) कारणे सत्युत्पादयेत्। आवा०३ अ०। "गुरूपदेशमालम्ब्य, सर्वेषामपि देहिनाम् / यत्तु सम्यक् (14) पुराणान्यधिकरणानि क्षान्तव्युपशमितानि पुनरुदीरणम्। श्रद्धानं तत्, स्यादधिगमजं परम्" ||1|| जीवादीणमधिगमो, मिच्छत्तस्स (15) निर्ग्रन्थैर्व्यतिकृष्टमधिकरणं नोपशमनीयम्। खओवसमभावे। अधिगमसम्मंजीवो, पावेइ विसुद्धपरिणामो"।ध०२ (16) निर्ग्रन्थीभिर्व्यतिकृष्टमधिकरणं व्युपशमनीयम्। अधि० (17) साधिकरणेनाकृतप्रायश्चित्तेन सह न संभोगः कार्यः। अधि(मि)(हि)गमरुइ-पुं०-स्त्री०[अधि(भि)गमरुचि अधिगमो विशिष्टं परिज्ञानं, तेन रुचिः जिनप्रणीततत्त्वाभिलाषरूपा यस्यावावधि (18) अधिकरण्यधिकरणनिरूपणम्। गमरुचिः / प्रव०१४६ द्वा० / सरागदर्शनार्यभेदे, प्रज्ञा०१ पद। (1) इमे अधिकरणनिरुत्ता, एगडिया यतत्स्वरूपंच अहिकरणमहोकरणं, अहरगतीगाहगं, अहोतरणं / सो होइ अभिगमरुई,सुअनाणं जस्स अत्थओ दिटुं। अद्धितिकरणं च तहा, अहीकरणं च अहिकरणं // 165 / / एक्कारस अंगाई, पइन्नगा दिहिवाओ य॥ भावाधिकरणं कर्म बन्धकारणमित्यर्थः / अथवा-अधिकं अतिरिक्तं यस्य श्रुतज्ञानमर्थतो दृष्टं, कि मुक्तं भवति ? येन श्रुत उत्सूत्रं करणं अधिकरणम्। अधो अधस्तात् आत्मनः करणम्। अधरा ज्ञानस्यार्थोऽधिगतो भवतीति / किं पुनस्तच्छुतज्ञानम् ? इत्याह अधमा जघन्या गतिस्तामात्मानं ग्राहयतीति। अधो अधस्तादवतारभूमि (एक्कारस अंगाई ति) एकादशाङ्गानि आचाराङ्गादीनि, प्रकीर्ण गृहनिश्रेण्यानि वा / न धृतिररतिरित्यर्थः, अस्याः करणम् / अधीरस्य कान्युत्तराध्ययननन्द्यध्यनादीनि, दृष्टिवादः परिकर्मसूत्राद्यङ्गत्वेऽपि असत्त्ववतः करणं अधिकरणम्।अथवा-अधीः अबुद्धिमान् पुरुषः, स पृथगुपादानमस्य प्राधान्यख्यापनार्थम् / चशब्दादुपाङ्गानि तं करोति, इत्यधिकरणम्। चौपपातिकादीनि, स भवत्यधिगमरुचिः।प्रव०१४६ द्वा०ास्था०।अर्हतः सो अधिकरणो दुविधो, सपक्खपरपक्खतोच नायव्वो।