________________ अधिगरण 570 - अभियानराजेन्द्रः - भाग 1 अधिगरण एक्कको विय दुविहो, गच्छगतो णिग्गतो चेव / / 166 / / साधिकरणे साधू दुविधेन अधिकरणेन भवति, तं चिमं दुविधं - सपक्खाधिकरणं, परपक्खाधिकरणं च / सपक्खाधिकरणकारी गच्छगतो, गच्छणिग्गतो वा, एवं परपक्खाधिकरणे वि दुविधं / नि०चू०१० उ०। (2) अस्य निक्षेपस्त्वित्थं नियुक्तिकृदाहनामं ठवणा दविए, भावे यचउव्विहं तु अहिगरणं / दव्वम्मि जंतमादी, भावे उदओ कसायाणं // नामाधिकरणं, स्थापनाधिकरणं, द्रव्याधिकरणं, भावाधिकरणं चेति चतुर्विधमधिकरणम् / तत्र नामस्थापने गतार्थे, द्रव्या-धिकरणम्आगमतो, नोआगमतश्व। आगमतो-अधिक-रणशब्दार्थं निरूपयन्, न तु प्रयुक्त वक्ता, नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तम् / द्रव्याधिकरणे यन्त्रादिकं द्रष्टव्यम्, यन्त्रं नाम दलनयन्त्रादि / भावे भावाधिकरणे कषायाणां क्रोधादीनां उदयो विज्ञेयः। तत्र द्रव्याधिकरणं व्याख्यानयतिदव्वम्मि उ अधिकरणं,चउव्विहं होइ आणुपुव्वीए। निव्वत्तण निक्खवणे, संजोयण निसिरणे य तहा॥ द्रव्ये द्रव्यविषयमधिकरणं चतुर्विधंभवत्यानुप्रा परिपाट्या। तद्यथानिर्वर्तनाधिकरणं, निक्षेपणाधिकरणं, संयोजनाधिकरणं, निसर्जनाधि-- करणं च। बृ०१ उ०। णिव्यत्तणे अधिकरणं दुविधं-मूलकरणं, उत्तरकरणं च / तत्थ मूलणिव्वत्तणाधिकरणं अट्ठविहं भण्णतिपढमे पंच सरीरा, संघाडणसाडणे य उभए वा। पडिलेहणापमजण, अकरण अविधिय णिक्खिवणा // 23 // | (पढमे त्ति) णिव्वत्तणाधिकरणे पंच सरीराओरालियादि, संघातकरणं साडनकरणं च। एवं अट्ठविहं मूलकरणं // 235 // पुनः णिव्वत्तणाधिकरणसरूवं भण्णतिणिव्वत्तणा य दुविहा, मूलगुणे वा वि उत्तरगुणे य। मूले पंच सरीरा, दोसु ते संधातणा णत्थि / / 237 / / णिव्वत्तणाऽधिकरणं दुविधं- मूलगुणणिव्वत्तणाधिकरणं, उत्तरगुणणिव्वत्तणाधिकरणं च / मूले ओरालियादि पंच सरीरा दट्ठव्या / दोसु य / तेयकम्मएसुसव्वे काले संघातणा णत्थि, अनाद्यत्वात्।।२३७|| संघातणा य परिसाडणा य उभयं व जाव आहारं। उभयस्स अणियतठिती,आदी अंते यसमओ तु // 238|| त्रिकं त्रिष्वपि संभवति, उभयं संघातपरिसाडौ, तस्स ठिती अणियता, द्विकादिसमयसंभवात् / संघातो आयातीए सर्वपरिसाडो, अंते एगे एगसमयता // 23 // सर्वसंघातप्रदर्शनार्थमाहहविपूओ कम्मगारे, दिटुंता हो ति तिसु सरीरेसु। करणे य खंधकरणे, उत्तरकरणं तु संघडणा / / 239 / / हवि घितं, तत्थ जो पूतो पचति सो हविपूओ सोयघयपुण्णो भण्णति। संघायसंघते पक्खित्ते पढमसमए एगतेण घयग्गहणं करेति, बितिआदिसमएसु गहणं मुंचति य, कम्मकारो लोहकारो, तेण जहा। तपितमायसं जले पक्खित्तं, पढमसमए एगंतेण जालातणं करेति, बितिआदिसमएसु गहणं मुंचइ य / एवं तिसुओरा-लियादिसरीरेसु पढमसमए गहणमेव करोति, बितिआदिसमएसु संघातपरिसाडो, तेयगकम्भाणं सव्वकालंन संघातपरिसाडो, अनाद्यत्वात्। पंचण्ह विजते सव्वसाडो / अहवा तिण्डं ओरालियविउव्विआहारगाणं मूलंगकरणा अट्ठसिरो, उर, उदरं, पुट्ठी, दो बाहाओ, दोणियऊरू, सेसं उत्तरकरणं / अहवा तिसु आइल्लेसु ओरालादी, उत्तरकरणं छेत्रेण, खंधकरणं त्रिफला-दिघृतादिना वन्नकरणं / अथवा इमं चउव्विहं सव्वकरणं संघायकरणं परिसाडणाकरणं // 23 // संघाय परिसाडणा, य मीसे तहे व पडिसेहे। पडसंखणघूणादी, उट्टति रित्थाणुकरणं तु / / 240|| परिसाडणाकरणं, तत्थ ओरालिय एगिदियादि पंचविधं, तज्जोणी पाहुडादिणा / जहा सिद्धसेणायरिएण अस्सए कता, जहा वा एगेण आयरिएण सीसस्स उवदिवो जोगो जहा महिसो भवति, तं च सुयं आगरियस्स भाइणिज्जेण, सो य णिद्धम्मो उणिक्खंतो महिसं उप्पादेउं सोयरियाण हत्थे विक्किणइ आयरिएण सुयं, तत्थ गतो भणाति- किं ते एएण? अहं ते रयणजोगं पयच्छामि। दव्वे आहराहि। ते य आहरित्ता आयरिएण संजोतिता, एगंते णिक्खित्ता भणितो-एत्तिएण कालेण ओक्खणेजाहि, अहं गच्छामि। तेण उक्खित्तो दिट्ठीविसो सप्पो जातो। सो तेण मारितो, अधिकरणच्छेओ, सो विसप्पो अंतोमुहुत्तेण मओ। एवं जो णिव्वत्तेइ सरीरं तं अधिकरणकह, जतो सुत्ते भणियं 'जीवे णं भंते ! ओरालियसरीरं णिव्वत्तेमाणे किं अधिकरणं? अधिकरणी जीवो, अधिकरणी सरीरं, अधिकरणं णिव्वत्तणाधिकरणं / णिव्यत्तणाधिकरणं गतं। नि०चू०४ उ०। निक्षेपणाधिकरणं द्विधा- लौकिकं, लोकोत्तरिकं च / तत्र यन्मत्स्यग्रहणार्थ गलनामा लोहकण्टको कुण्ट वा मृगादीनां ग्रहणाय जालं था, लावकादीनामर्थाय निक्षिप्यते शतघ्न्यादीनि घरघट्टादीनि वा यन्त्राणि स्थाप्यन्ते, तदेतल्लौकिकं निक्षेप-णाधिकरणम् / यस्तु लोकोत्तरिकं तत् षड्विधम् -यत्र पात्राद्युपकरणं निक्षिपति, तत्र न प्रत्युपेक्षतेन प्रर्माजयति १,न प्रत्युपेक्षते, प्रमार्जयति 2, प्रत्युपेक्षते, न प्रमार्जयति 3, यत्तु प्रत्युपेक्षते प्रमार्जयति तदुःप्रत्युपेक्षितं दुष्प्रमजितम् 4, दुःप्रत्युपेक्षितंदुःप्रमार्जितम्५, सुप्रत्युपेक्षितं सुप्रमार्जितं 6 करोति / एवमेते षड्भङ्गा निक्षेपणाधिकरणम् / यस्तु सप्तमो भङ्गः सुप्रत्युपेक्षितं सुप्रमार्जितं करोतीति लक्षणः, स नाधिकरणं; शुद्धत्वात् / यद्वा-यद् भक्तं पानकं वा अपावृतं स्थापयति तन्निक्षेपणाधिकरणम्। बृ०१ उ०। इयाणिं संजोयणा, सा दुविहा-लोइया, लोउत्तरिया य। लोइया अनेकविहाविसगरमादी लोए,लोउत्तरं भत्तोवधिमादिम्मि। अंतो बहि आहारे, विहियविधा सिच्चणा उवधी // 24 // कंडादिलोअणिसिरण-ओत्तरणा पमादणा भोगे। मूलादिजाव चरिमं, अधवा दी जंजहिक्कमति // 25 // नि०चू०५ उ० संयोजनाधिकरणमपि द्विविधम्-लौकिकलोकोत्तरिकभेदात् / तत्र लौकिक रोगाद्युत्पत्तिकारणं; विषगरादिनिष्पतिनिबन्धनंवा द्रष्टव्यसंयोजनमालोकोतरिकंतु