________________ अधम्मत्थिकाय 568 - अभिधानराजेन्द्रः - भाग 1 अधरगमण अ०॥ एवं स्थितिदर्शनेऽपि किं न तत्कारणस्याधर्मास्तिकायस्य निश्चयः / ये ते / भ०१२ श०२ उ०। अधर्मप्रायेषु कर्मसु प्रकर्षण रज्यते अथायमप्यभिदधीत न कदाचिदसौ तत्कारणत्वेनेक्षित इति / इत्यधर्मप्ररज्जनः। रलयोरैक्यमिति कृत्वा रेफस्थानेलकारः / ज्ञा०१८ ननु बाह्यार्थे ऽपि तुल्यमेतत्, न हि सोऽपि तदाकारतया अ०। अधर्मरागिणि, विपा०१ श्रु०१ अ०। कदाचिदवलोकितः। अथ मनस्कारस्य चिद्रूपतायामेव व्यापारः, न तु अध(ह)म्मपलोइ(ण )-त्रि०(अधर्मप्रलोकिन्) न धर्ममुपादेयतया नियताकारत्वे, अतस्तत्रार्थः कारणं कल्प्यते, एवं तर्हि प्रलोकयति यः सोऽधर्मप्रलोकी / भ०१२ श०२ उ०। अधर्म मेव जीवपुद्गलपरिणाममात्र एव कारणं, स्थितिपरिणतौ पुनरधर्मास्ति प्रलोकयितुं शीलं यस्यासावधर्मप्रलोकी। ज्ञा०१८ अ० अधर्मस्यैव कायापेक्षा, तत् कारणत्वेन व्याप्रियत इति किं न कल्प्यते ? अथासौ उपादेयतया प्रेक्षके(परिभाषके), विपा०१ श्रु०१ अ०॥ सर्वदा सर्वस्य सन्निहित इत्यनियमेन स्थितिकारणं भवेत् / ननु अध(ह)म्मराइ(ण)-त्रि०(अधर्मरागिन्) अधर्म एव रागो यस्य एवमर्थोऽपि किं न सन्निहित इत्येवं स्वाकारमर्पयति ? अथ सोऽधर्मरागी। दशा०६ अग चक्षुरादिव्यापारमयमपेक्षते, अधर्मास्तिकायोऽपि तर्हि स्वपरगतो विश्रसाप्रयोगानपेक्षत इति नानयोर्विशेषमुत्पश्यामः / तथा अध(ह)म्मरुइ-त्रि०(अधर्मरुचि) न विद्यतेधर्मेरुचिर्येषां ते अधर्मरुचयः / भाजनमाधारः सर्वद्रव्याणां जीवादीनां नभ आकाशम्, दश०१०। अवगाहोऽवकाशस्तल्लक्षण-मस्येत्यवगाहलक्षणम्, तद्ध्यवगाढं अध(ह)म्मसमुदायार-त्रि०(अधर्मसमुदाचार) नधर्मरूप-श्चारित्रात्मकः प्रवृत्तानामालिम्बनीभवति, अनेनावगाहकारणत्वमाकाशस्योक्तम् / न समुदाचारः समाचारः सप्रमोदो वाऽऽचारो यस्य य चास्यतत्कारणत्वम-सिद्धम्, यतो यद्यदन्वयव्यतिरेकानुविधायि तत्तत् तथा। भ०१२ श०२ उ०। चारित्रविकले दुराचारे, विपा०१ श्रु०१ अ० कार्यम्, यथा-चक्षुराद्यन्ययव्यतिरेकानुविधायि रूपादिविज्ञानम्, आ- अव(ह)म्मसीलसमुदायार-त्रि०(अधर्मशीलसमुदाचार) अधर्म एव काशान्वयव्यतिरेकानुविधायी चावगाहः। तथाहि- सुषिर-रूपमाकाशं, शीलं स्वभावः समुदाचारश्च यत्किञ्चनानुष्ठानं यस्य स तथा। तत्रैव चावगाहः, न तुतद्विपरीते पुंगलादौ / अथैवमलोकाकाशेऽपि कथं स्वभावतश्चेष्टया चाऽधर्मिके, ज्ञा०१८ अ०। विपा०) नावगाहः ? उच्यते-- स्यादेवं यद्धि कश्चिदवगाहिता भवेत् / तत्र तु अध(ह)म्माणुय-त्रि०(अधर्मानुग) धर्म श्रुतरूपमनुगच्छतीति धर्मानुगः, धर्मास्तिकायस्य जीवादीनां चासत्त्वेन तस्यैवाभाव इति कस्यासौ न धर्मानुगोऽधर्मानुगः / भ०१२ श०२ उ०। श्रुत-चारित्राभावमनुगते, समस्तु ? नन्वेवमपि न तत्सिद्धिः, हेतोरसिद्धत्वात्, तदसिद्धिश्वा- विपा०१ श्रु०१ अ० अधर्म कर्तव्ये -ऽनुज्ञाऽनुमोदनं न्वयाभावातः सति हि तस्मिन् भवत्यन्वयः। न च तत्सत्त्वसिद्धिरस्ति, यस्यासावधर्मानुज्ञः ।ज्ञा०१८ अ०।अधर्मानुज्ञायके, विपा०१ श्रु०१ अन्वयाभावे च व्यतिरेकस्याप्यसिद्धिरस्तीति। उत्त०२८ अ०) अध(ह)म्मदाण-न०(अधर्मदान) अधर्मकारणश्चासौ दानं च, अध(होम्मिजोय-पुं०(अधर्मियोग) निमित्तवशीकरणादिप्रयोगे, स०३० अधर्मपोषकं वा दानमधर्मदानम् / दानभेदे, यथा- "हिंसाऽनृतचौ समा योद्यत- परपरिग्रहप्रसक्तेभ्यः / यद्दीयते हि तेषां, तज्जानीयाद अध(ह)म्मिट्ठ-त्रि०(अधर्मिष्ठ) अतिशयेन धर्मी धर्मिष्ठः; न धर्माय" ||1|| इति। स्था०१० ठा०। धर्मिष्ठोऽर्धर्मिष्ठः | भ०१२ श०२ उ०) अतिशयेन निधर्मे अध(होम्मदार-न०(अधर्मद्वार) आश्रवद्वारे, "पढम अहम्मदारं सम्मत्तं निस्विंशकर्मकारित्वादतिशयेन धर्मवर्जिते, ज्ञा०१८ अ०। विपा०। राor ति बेमि"। प्रश्न०१ आश्र० द्वा०। सूत्रा अध(ह)म्मपक्ख-पुं०(अधर्मपक्ष) अनुपशान्तस्थाने, "अध- | *अधर्मीष्ट-त्रि० अधर्मिणामिष्टः / अधर्मिणां वल्लभे, भ०१२ श० म्मपक्खस्स विभंगे एवमाहिए; तस्स णं इमाइं तिन्नि तेवढाइ 2 उ01 पावदुयसयाइं भवंतीति माक्खाई / तं जहा-किरियावाईणं, *अधर्मेष्ट-त्रि० धर्मः श्रुतचारित्ररूपः एवेष्टः पूजितो वा यस्य स अकिरियावाईणं, अन्नाणियवाईणं, वेणइयवाईणं,"।सूत्र०२ श्रु०२ अ०। धर्मेष्टः / न धर्मेष्टोऽधर्मेष्टः। अधर्म एव इष्टो वल्लभः पूजितो वा यस्य स अध(ह)म्मपजणण-त्रि०(अधर्मप्रजनन) अधर्म जनयतीति तथा। अधर्मेषके, अधर्मसभाजके वा। भ०१२ 202 उ०। अधर्मप्रजननः। लोकानामप्यधर्मोत्पादके, रा०। अध(ह)म्मिय-त्रि०(अधार्मिक) न धार्मिकोऽधार्मिकः / धर्मण अध(ह)म्मपडिमा-स्त्री०(अधर्मप्रतिमा) अधर्मविषया प्रतिमा / श्रुतचारित्रात्मके न चरतीति धार्मिकः (तथा न)। भ०१२ श० अश्रुतचारित्रविषयायां प्रतिज्ञायाम्, अधर्मप्रधाना वा प्रतिमा 2 उ० 1 अधर्मेण चरतीति अधार्मिकः / ज्ञा०१८ अापापिनि, विपा० अधर्मप्रतिमा। अधर्मप्रधाने शरीरे, “एगा अध (ह)म्मपडिमा, जं सि 1 श्रु०३ अ० असंयते, स्था०। धर्मे भवं, धर्मो वा प्रयोजनमस्येति (से) आया परिकिलेस त्ति" एका अधर्मप्रतिमा, सर्वस्य धार्मिकम्, (तथा न) / न०तका धार्मिकविपर्यस्ते, स्था०४ ठा० परिक्लेशकारणतयैकरूपत्वात्। अत एवाह-(जं से इत्यादि) यद्यस्मात्, १उ01 से तस्याः / स्वाम्यात्मा जीवः / अथवा-(सि त्ति) पाठान्तरम्।। अध(होर-पुं०(अधर) न ध्रियते / धृङ् -अच् / न०त०। वाच०। सोऽधर्म प्रतिभावानात्मा परिक्लिश्यते / ततश्च प्राकृतत्वेन अधस्तनदशनच्छदे, जं०२ वक्ष०ा नं०। उपा० प्रश्न०। आत्यन्तिके लिङ्गव्यत्ययादयस्यामधर्मप्रतिमायां सत्यामात्मा परिक्लिश्यते सा एकै / कारणे,बु०३ उ०। वेति।स्था०१ ठा०१ उ० अध(ह) रगमण-न०(अधरगमन) अधोगतिगमनकारणे, "तहा अध(ह)म्मपलज्जण-त्रि०(अधर्मप्ररजन) नधर्मे प्ररज्यन्ते आसजन्ति | गवालीकं च गरुयं भणंति अध (ह) गमणं'। प्रश्न०२ आश्र० द्वा०।