________________ अद्धासमय 566- अभिवानराजेन्द्रः - भाग 1 अधम्म भागः; समयः संकेतादिवाचकोऽप्यस्ति, ततो विशिष्यतेऽ-द्धारूपः द्वा० कादाचित्कभाविनीषु कर्मप्रकृतिषु, कर्म०५ कर्म०। पं०सं० समयः(अनु०) पट्टसाटिकादृष्टान्तसिद्धेसर्वसूक्ष्मे पूर्वापरकोटि-विप्रमुक्ते / ('कम्म' शब्दे तृतीयेभागे 264 पृष्ठे तासां स्वरूपं द्रष्टव्यम्) स्मिन् कालाश, अनु० / जागा षड् द्रव्याणि, तत्र पञ्च | अद्ध(धु) वसाहण-न०(अध्रुवसाधन) अध्रुवाणि नश्वराणि साधनानि धर्मास्तिकायादयोऽस्तिकायाः, षष्ठोऽद्धासमयः / अस्य मानुष्यक्षेत्रजात्यादीनि यस्य तदध्रुवसाधनम्। अनित्यहेतौ, पञ्चा०१६ अस्तिकायत्वाभावः, वर्तमानक्षणलक्षणत्वेनैकत्वात्, अतीता विव० ऽनागतयोरसत्त्वात् / भ०२ श०१० उ० अनु० बहुप्रदेशत्व एव हि अद्ध(धु)वोदया-स्त्री०(अध्रुवोदया) ध्रुवोदयप्रतिपक्षासु कर्म-प्रकृतिषु, अस्तिकायत्वम्। अत्र त्वतीतानागतयोर्विनष्टाऽनुत्पन्नत्वेन वर्तमानस्येव कर्म० / यासां तु व्यवच्छिन्नोऽप्युदयो भूयोऽपि प्रादुर्भवति कालप्रदेशस्य सद्भावाद् न त्वेवमावलिकादि-कालाभावः, समयबहूत्व तथाविधद्रव्यक्षेत्रकालभवभावस्वरूपं पञ्चविधं हेतुसंबन्धं प्राप्य ता एव तदुपपत्तेरिति चेद्, भवतु तर्हि, को निवारयिता ? अध्रुवोदयाः। "अव्वुच्छिओ उदओ, जाणं पगईण ता धुवोदइया''। "समयावलियमुहुत्ता दिवसमहोरत्तपक्खमासा य'' इत्याद्यागमविशेध कर्म०५ कर्म० / 'कम्म' शब्दे द्वितीयभागे 271 पृष्ठे प्रतिपादयिष्यते इति चेत् / नैवम् / अभिप्रायापरिज्ञानात् / व्यवहारनयमतेनैव तत्र चैतम्। त्वभ्युपगमात्; अत्र तु निश्चयनयमतेन तदसत्त्वप्रतिपादनात् / नहि अद्धोवमिय-न०(अद्धौपम्य) औपम्यमुपमा पल्यसागररूपा तत्प्रधाना पुगलस्कन्धे परमाणुसंघात इवावलिकादिगतसमयसंघातः कश्चिदवस्थितः समस्तीति तदसत्त्वमसौ प्रतिपद्यते, इत्यलं विस्तरेण। अद्धा कालोऽद्धौपम्यम्।राजदन्तादिदर्शनादौपम्यशब्दस्यपरनिपातः। पल्योपमादौ उपमाकाले, स्था०८ ठा०। उपमानमन्तरेण अनु०। ('समय' शब्दे एतत्प्ररूपणा वक्ष्यते) यत्कालप्रमाणमनतिशयिना गृहीतुं न शक्यते, तदद्धौपमिकमिति अद्धि-पुं०(अब्धि) आपो धीयन्ते ऽस्मिन् / धा-आधारे कि। सरोवरे, भावः।"दुविहे अद्धोवमिएपन्नते। तं जहा-पलिओवमे चेव, सागरोवमे समुद्रे च / वाचला ऊर्मी, अष्ट०१ अष्ट०। सागरोपमे (कालविशेषे), चेव" स्था०२ ठा०४ उ० "द्वा०२६ द्वा०। सच भेदप्रभेदाभ्यां समासतोऽष्टविधःअद्धिइ(ति)करण-न०(अधृतिकरण) अधिकरणे (कलहे), निचू०१० अट्ठविहे अद्धोवमिए पन्नते। तं जहा-पलिओवमे 1 सागरोवमे उo/ २ओसप्पिणीए 3 उस्सप्पिणीए 5 पोग्गलपरियट्टे 5 अतीतऽद्धा अद्धीकारग-त्रि०(अर्धीकारक) अर्द्धमहं करोमि, अर्द्ध पुनस्त्वया ६अणागयऽद्धा७ सव्वऽद्धारा कर्तव्यमित्येवंकारके, बृ०३ उ०॥ पल्योपमसागरोपभयोरुपमाकालता स्पष्टा; अवसर्पिण्यादीनां तु अद्भुट्ठ-त्रि०(अर्धचतुष्क) अर्द्धाधिकत्रिषु, प्रश्न०४ आश्र० द्वा०। कर्म०। सागरोपमनिष्पन्नत्वादुपमाकालत्वं भावनीयम्। समया दिशीर्षप्रहेलिअद्भुत्त-त्रि०(अर्धोक्त) अर्द्धभाषिते, "अद्भुत्तेण उपंचाला" व्य०१० उ०। कान्तः कालोऽनुपमाकालः। स्था०८ ठा०। अद्ध(धु)व-त्रि०(अध्रुव) अवश्यभावि त्रियामान्ते सूर्योदयवध्रुवम्।न अध-अव्य०(अथ) आनन्तर्ये, "अध ससरीरो भगवं मकरध्वजो" तथा यत्तदध्रुवम्। आचा०१ श्रु०५ अ०२ उ०। अनियतसत्त्वे, "अधुवा (पैशाचीप्रयोगः) प्रा०ा नि०चूल। अणियता असासया सटणपटण विद्धंसण धम्मा कामभोगा'। ज्ञा०१ अधण्ण-त्रि०(अधन्य) न०त०। निन्द्ये, “अधण्णा सूलग्गभिण्ण-देहा''। अ०। अस्थिरे, "अधुवधणधण्ण-कोसपरिभोगविवजिया' | अध्रुवा प्रश्न०३ आश्रद्वा०। "नरणा उवट्ठिया अधण्णा ते वि य दीसंति' अस्थिरा धनानां गणिमादीनां, धान्यानां शाल्यादीनां, कोशा आश्रया प्रश्न०१आश्र०द्वा० येषां स्थिरत्वेऽपि तत्परिभोगेन वर्जिताश्च येते तथा। प्रश्न०३ आश्र०द्वा। अध(ह)म-त्रि०(अधम) जघन्ये, "निग्घिणमणसोऽहमविवागं" प्रव०। चले, आचा० 1 श्रु०८ अ०१ उ० दशा०। (अधमविपाकमिति) अधमो जघन्यो नरकादिप्राप्तिलक्षणो विपाकः अद्ध(धु)वबंधिणी-स्त्री०(अध्रुवबन्धिनी) न००। ध्रुवबन्धिनी परिणामो यस्य तत्तथाविधम् / (आर्तध्यानम्)। आव०४ म० "अहो प्रकृतिप्रतिपक्षासु कर्मप्रकृतिषु, यासां च निजहेतुसद्भावेना वयइ कोहेण माणेणं अहमा गई' मानेन अधमा गतिर्भवति / वश्यं बन्धस्ताः। क०प्र०। (ताश्च त्रिसप्ततिसङ्ख्याकाः "कम्म" शब्दे गर्दभोष्ट्रमहिषसूकरादिगतिः स्यात्। उत्त०६ अग तृतीयभागे 261 पृष्ठे दर्शयिष्यन्ते) अध(ह)म्म-पुं०(अधर्म) गतिपरिणतानां तत्स्वभावाधरणादधर्मः / अद्ध(धु) वसंतकम्म न०(अध्रुवसत्कर्मन्) सत्कर्मभेदे, यत्पुनरन अनु०॥ न धर्मोऽधर्मः / अधर्मास्तिकाये जीवपुद्गलानां स्थित्युपष्टम्भवाप्तगुणानामपि कदाचिद् भवति, कदाचिन्न, तदध्रुवसत्कर्म / पं०सं०३ कारिणि, स्था०१ ठा०१ उ० "एगे अधम्मे" एकोऽधर्मोऽसंख्यद्वान प्रदेशोऽपि द्रव्यार्थतया। स०१ सम० श्रा०ा मिथ्यात्वाविरतिप्रमादअद्ध (धु)वसक्क म्मिया-स्त्री०(अधुवसत्कर्मिका) धुवसत्क- कषाययोगरूपे कर्मबन्धकारणे आत्मपरिणामे, "णत्थि धम्मे अधम्मे मिकाप्रतिपक्षभूतासु कर्मप्रकृतिषु, क०प्र०) वा, णेवं सन्नं णिवेसए"। सूत्र० 2 श्रु०५ अ०। (यतिनां गृहिणां अद्ध(धु)वसत्तागा-स्त्री०(अध्रुवसत्ताका) अध्रुवा कदाचिद् भवन्ति, - चाधर्मपक्षप्रदर्शनं "पुरिसविजयविभंग" शब्दे करिष्यते) सावद्यानुष्ठाकदाचिन्न भवन्तीत्येवमनियता सत्ता यासांता अध्रुवसत्ताकाः।पं०सं०३ | नरूपे पापे, "अधम्मेण चेव वित्तिं कप्पेमाणे विहरइ'' अथर्मेण पापेन