SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ अद्धाकाल 564- अभिवानराजेन्द्रः-भाग 1 अद्धाणकप्प निरपेक्षा, न खलु यथोक्ताद्धाकालः क्रियां गोदोहाद्यात्मिकामपेक्ष्य प्रवर्तते, किंतु सूर्यादिगतिम् / तथाहि-यावद्यावत्क्षेत्रं स्वकिरणैर्दिनकरश्वलन्द्योतयते तद् दिवस उच्यते, परतस्तु रात्रिः / तस्य च दिवसस्य परमनिकृष्टोऽसंख्यतमो भागः समयः / ते चासंख्येया आवलिका इत्यादि / एवं च प्रवृत्तस्यास्य कालस्य सूर्यादिगतिक्रियां विहाय काऽन्या गोदोहादिक्रियापेक्षेति ? के पुनस्ते समयादयोऽद्धा-कालभेदा इत्याह नियुक्तिकारः- "समयावलियमुहुत्ता, दिवस-महोरत्तपक्खमासा य / संव-च्छरयुगपलिया, सागरउस्सप्पि-परियट्टा" ||1|| विशे०। एतदेव सूत्रकृदाहसे किं तं अद्धाकाले? अद्धाकाले अणेगविहे पण्णत्ते / तं जहासमयट्ठयाए आवलियट्ठयाए०जाव उस्सप्पिणीयट्ठयाए। एसणं सुदंसणा अद्धादोहार-च्छेयणेणं छिज्जमाणा जाहे विभागं जो हव्वमागच्छइ, सेतं समए / समयट्ठयाए असंखेजाणं समयानं समुदयसमितिसमागमेणं एगा आवलिय त्ति वुचइ, संखेजाओ आवलियाओ जहा सालिउद्देसए० जावतं सागरोवमस्स एगस्स भवे परिमाणं। (से किं तं अद्धाकाले इत्यादि) अद्धाकालोऽनेकविधः प्रज्ञप्तः / तद् यथा-(समयट्ठयाए त्ति) समयरूपोऽर्थः समयार्थस्तद्भा-वस्तत्ता, तया, समयभावेन इत्यर्थः / एवमन्यत्रापि। यावत् करणात् 'मुहत्तट्ठयाए' इत्यादि दृश्यमिति। अथानन्तरोक्तस्य समयादि-कालस्य स्वरूपमभिधातुमाह(एस णमित्यादि) एषाऽन-न्तरोक्तोत्सर्पिण्यादिका (अद्धा दोहारच्छेयणेणं ति) द्वौ हारौ भागौ यत्रच्छेदने, द्विधा वा कारः करणं यत्र तद, द्विहारं द्विधाकारं वा, तेन। (जाहे त्ति) / यदा, समय इति शेषः / "से तमित्यादि" निगमनम्। (असंखेजाणमित्यादि) असंख्यातानां समयाना संबन्धिनो ये समुदया वृन्दानि तेषां याः समितयो मीलनानि तासां यः समागमः संयोगः समुदयसमितिसमागमस्तेन, यत्कालमानं भवतीति गम्यते; सैकावलिकेति प्रोच्यते। (सालिउद्देसए ति) षष्ठशतस्य सप्तमोद्देशके। भ०११ श०११ उ०। अद्धाखिण्ण-त्रि०(अध्वखिन्न) पथि बहुचलनेन परिश्रान्ते, जो पुण अद्धाखिन्नं, अतिहिं पूएइ तं दाणं। पिं०। अद्धाछेय-पुं०(अद्धाच्छेद) आवलिकाद्विके, क०प्र०। पं०सं०। अद्धाढय-पुं०(अर्धाढक) मगधदेशसंबन्धिनि मानविशेषे, औला अद्धाण-पुं०(अध्वन) पथि, "पुंस्यन आणो राजवच" ||356 / इत्यनः स्थाने आणेत्यादेशः। प्रा०। *अध्वान-न० प्रयाणके, "अद्धाणेहिं सुहेहिं पातरासेहिं जेणेव सालाडवी चोरपल्ली तेणेव उवागच्छइ" / विपा०१ श्रु०३ अ० अद्धाणकप्प-पुं०(अध्वकल्प) मार्गविहरणविधौ, (सच यथावद् "विहार' शब्दे दर्शयिष्यते) लेशतस्त्वत्र.................अहुणा अद्धाणकप्पवोच्छामि। जेहिं च कारणेहिं, अद्धा णो गम्म ते इणमो // 1 / / असिवे ओमोदरिए, रायद्ढे भए व आगाढे। देसुट्टाणे अपरक्कमे य अद्धाणतो पणगे / / 2 / / उद्दद्दरे सुमिक्खे, अद्धाण पवजणं च दप्पेणं / दिवसादी चउ लहुगा, चउगुरुगा कालगा होति / / 3 / / उग्गमउप्पादणएसणाएँ जे खलु विराहिते ठाणे। तं णिप्पण्णं तस्स उ, पायच्छित्तं तु दायव्वं / / 4 / / पुढवी आऊ तेऊ, वाउ वणस्सति तसाय आणता। इयरेसु परित्तेसु य, जं जहिं आरोवणा भणिता / / 5 / / लहुओ गुरुओ लहु गुरु, चत्तारि छच्च लहुयाय। छग्गुरु छेदो मूलं, अणवट्ठप्पोघपारंची।।६।। असिवे ओमोदरिए, रायडुढे भए व आगाढे। गीयत्था मज्झत्था, सत्थस्स गवेसणं कुजा / / 7 / / कालमकालं मोती, णातूण य अहिवतिं अणुण्णवणा। मिच्छू मिच्छादिट्ठी, धम्मकहा एणमेत्ते या सत्थयसमिए खंडी-परिच्छणे खलु तहेव पोग्गलिए। धम्मकहणिमित्तेणं, वसही पुण दव्वलिंगेणं / / / संथे पंथे तेणे,पंचविहो उग्गहो य दव्वाणं। सुण्णग्गामे दव्वग्गहणं जयणाएँ गीयत्था / / 10 / / तुवरे फले य पत्ते, गो महिसे सुत्तरा य हत्थी य। आणवमणातवे विय, जयणाए जाणगे गहणं / / 11 / / पिप्पलगसूति आरिगणक्खव्वणतलियपुडगपत्ते य। कत्तिय कत्तरि सिक्कग-संविदूऍ लाउ चेव वात्ती य॥१२|| पेत्तिय सेंभिय गुलिगाणं अगदसत्थकोसे य। जं चण्हु व गृहकर, गेण्हद्द अद्धाणकप्पम्मि // 13 // सीहाणुगा य पुरतो, वसमाणुमम्गतो समण्णेति। पंथे तं पिय जंता,धरेंति जा अद्धपज्जत्ती||१४|| दंडिय मिच्छद्दिष्ठी, समुदाण णिवारणं च णिव्विसए। सारूविसण्ण भद्दग-वसभा पुण दव्वलिंगेणं / / 15 / / उवकरणचरित्ताणं, विलोयणा सरीरलोयणागाढे। धम्मकहणिमित्तेणं, पुलागकज्जेण आगाढे ||16|| असिवादिकारणेहिं, अद्धाण पवजणं अणुण्णातं। उवकरणपुव्वपडिले-हिएण सत्थेण गंतव्वं / / 17 / / वचंताणं असहू, को तीण तरेज गंडपादेहिं? अपरक्कमो तु ताहे, तहियं तु इमे वि मग्गेज्जा / / 18 / / एगक्खुरऐं दुक्खरे, दुपिए अणुबंधि तह य अणुरंगा। अह भद्दया विजायति, असती अणुसहिमादीहि / / 1 / / एगखुरा आसादी, दुखुरा उद्दादि दुपिय जड्डादी। अणुबंधी सकमादी, अणुरंगप्पिसी तु बोधव्वा / / 20 / / एएसु पुव्ववट्ट-क्खुरादिजातित्तु सिद्धपुत्तादी। असतीय खुडओ वा, लिंगविवेगेण कति तु // 21 // आवासियम्मि सत्थे, तस्सेव तगं पि अप्पिणंति पुणो। अह भणति गता संता, अप्पेजाह विममं एयं / / 2 / / ताहे य छक्कमादी, चारेदी तेसि असतिए खुड्डो।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy