SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ अद्धमागही 563 - अभिधानराजेन्द्रः - भाग 1 अद्धाकाल लक्षणबहुलायां भाषायाम्, औ०। प्राकृतादीनां षण्णां भाषाविशे-षाणां अद्धहारवरभद्द-पुं०(अधहारवरभद्र) अर्द्धहारवरद्वीपाधिपतौदेवे,जी०३ मध्ये या मागधी नाम भाषा "रसोर्लशौ' मागध्यामित्या-दिलक्षणवती, प्रति सा असमाश्रितस्वकीयसमग्रलक्षणाऽर्द्ध-मागधीत्युच्यते। "भगवं चणं अद्धहारवरमहावर-पुं०(अर्धहारवरमहावर) अर्द्धहारसमुद्राधिपतौ देवे, अद्धमागहीए भासाए धम्म-माइक्खइ'' इति द्वाविंशो बुद्धातिशयः / | जी०३ प्रति०। स०३४ सम०। विपा०। प्रज्ञा०। रा०ा आचा०ा आ०म०। "अद्धमागही अद्धहारवरवर-पुं०(अर्धहारवरवर) अर्द्धहारवरसमुद्राधिपतौ देवे, जी०३ भासा भासिज्जमाणी विसिज्जइ" भाषा किल षड् विधा भवति, यदाह प्रति "प्राकृतसंस्कृत-मागधपिशाचभाषा च शौरसेनीच। षष्ठोऽत्र भूरिभेदो, अद्धहारोभास-पुं०(अर्धहारावभास) स्वनामख्याते द्वीपभेदे, समुद्रभेदे देशविशेषादप-भ्रंशः" ||1| भ०५ श०४ उ०| च। तत्र अर्द्धहारावभासे द्वीपे अर्द्धहारावभासभद्रार्द्धहारावभासमहाभद्रौ, अद्धमास-पुं०(अर्द्धमास) अर्धं मासस्य / एकदे० त०स०। पञ्च- अर्द्धहारावभासे समुद्रे अर्द्धहारावभासवरार्द्धहारावभासमहावरौ देवौ दशाहात्मके मासस्यार्द्धरूपे पक्षात्मके काले, प्रश्न,१ संवद्वा० वसतः। जी०३ प्रति०। अद्धमासिय-त्रि०(अर्धमासिक) पाक्षिके, "अद्धमासिए कत्तरिमुंडे त्ति" अद्धहारोभासभद्द-पुं०(अर्धहारावभासभद्र) अर्द्धहारावभासयदि कर्तर्या कारयति तदा पक्षे पक्षे गुप्तं कारणीयम्, क्षुरकर्तर्योश्च लोचे द्वीपाधिपतौ देवे, जी०३ प्रति०] प्रायश्चित्तम्। कल्प अद्धहारोमासमहाभद्द-पुं०(अर्धहारावभासमहाभद्र) अर्द्धहाराअद्धरत्तकालसमय-पुं०(अर्धरात्रकालसमय) समयः समा-चारोऽपि वभासद्वीपाधिपतौ देवे,जी०३ प्रतिका भवतीति कालेन विशेषितः / कालरूपः समय कालसमयः / स अद्धहारोभासमहावर-पुं०(अर्धहारावभासमहावर) अर्द्धहारावभासचाऽनर्द्धरात्ररूपोऽपि भवतीत्यतोऽर्द्धरात्रकालसमयः / निशीथे समुद्राधिपतौ देवे, जी०३ प्रति०। रात्रेमध्यकाले, "अद्धरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी अद्धहारोमासवर-पुं०(अर्धहारावभासवर) अर्द्धहारावभाससमुद्राधिपतौ ओहीरमाणी'' इत्यादि। भ०११ श०११ उ०। देवे, जी०३ प्रतिका अद्धलव-पुं०(अर्धलव) लवस्य समेंऽशे, ज्यो०१पाहु०। अद्धा-स्त्री०(अद्धा) समयादिषु कालभेदेषु, संकेतादिवाचकोऽप्यस्ति / अद्धविआरं-(देशी) मण्डने, देखना०१ वर्ग। भ०११श०११ उ०। अनु०।अवधिज्ञानाss-वरणक्षयोपशमलाभरूपायां अद्धवे याली-स्वी०(अर्धवैताली) वैताल्या विद्याया उपशाम- लब्धौ, विशे०। अद्धा त्रिविधा-अतीताद्धा, वर्तमानाद्धा, अनागताद्धा कविद्यायाम, सूत्र०२ श्रु०२ अ० च। कर्म०५ कर्म अद्धसंकासिया-स्त्री०(अर्धसाङ्काश्यिका) देवलसुतराजस्य प्रव्रजितस्य अद्धाउय-न०(अद्घायुष) अद्धा कालस्तत्प्रधानमायुःकर्मविशेषोऽद्धायुः। प्रव्रजितायामेव देव्यामुत्पन्नायां पुत्र्याम्, आव०४ अ०) आ०चू० भवात्ययेऽपि कालात्ययेऽपि कालान्तरानुगामिनि, स्था०२ ठा०३ उ०। ('सव्वकामविरत्तया' शब्दे कथा वक्ष्यते) कायस्थितिरूपे आयुष्कर्मभेदे, स्था०२ठा०४ उ०। यथा- मनुष्यायुः अद्धसम-न०(अर्धसम) एकतरसमे वृत्ते, यत्र पादा अक्षराणि वा समानि, कस्याऽपि भवात्यय एव नागच्छति। "दोण्णं अद्धाउए पण्णत्तं / तं अथवा यत्र प्रथमतृतीययोर्द्वितीयचतुर्थयोश्व समत्वम्। (नसर्वत्र) स्था०७ जहामणुस्साणं घेव पंचिंदियतिरिक्ख-जोणियाणं चेव" / स्था०२ ठा०३ उ० ठाण अद्धहार-पुं०(अर्धहार) नवसरिके कण्ठाभरणभेदे, राधाज्ञा०ा जी०। वि०। / अद्धाकाल-पुं०(अद्धाकाल) अद्धासमयादयो विशेषाः, तद्रूपः कालोऽद्धाकालः। चन्द्रसूर्यादिक्रियाविशिष्टेऽर्द्धतृतीयसमुद्रा-न्तर्वर्तिनि जाजीवा०ा आचा० भ० औ स्वनामख्यातेद्वीपे, समुद्रे च / जी०३ प्रति०। तत्रार्द्धहारद्वीपे, अर्द्धहारभद्रार्द्धहारमहाभद्रौ देवौ अर्द्धहारसमुद्रे समयादौ कालभेदे, भ०११ श०११ उ०। विशे०आ०म०। आ०चू० अर्द्धहारवरार्द्धहारमहावरौ" / जी०३ प्रतिका अद्धाकालस्वरूपोपदर्शनार्थं विशेषावश्यकभाष्ये अद्धहारभद्द-पुं०(अर्धहारभद्र) अर्द्धहारगीपाधिपतौ देवे, जी० आह३ प्रति सूरकिरिया विसिट्ठो, गोदोहाइकिरियासु निरवेक्खो। अद्धाकालो भणई, समयक्खेत्तम्मि समयाई ||4|| अद्धहारमहाभह-पुं(अर्धहारमहाभद्र) अर्द्धहारद्वीपाऽधिपतौ देवे, जी०३ प्रति०। सूरो भास्करः, तस्य क्रिया मेरोश्चतसष्वपि दिक्षु प्रदक्षिणतोऽजसं भ्रमणलक्षणा; सूरस्योपलक्षणत्वाचन्द्रग्रहनक्षत्रताराणामपीत्थं भूता अद्धहारमहावर-पुं०(अर्धहारमहावर) अर्द्धहारसमुद्राधिपतौ देवे, क्रिया गृह्यते, तया सूर्यादिक्रियया विशिष्टो विशेषितोव्यक्तीकृतोऽर्द्धतृतीअर्द्धहारवरसमुद्राधिपतौ देवे च।जी०३ प्रति०। यद्वीपसमुद्रलक्षणे समयक्षेत्रे यः समया-वलिकादिरर्थः प्रवर्तते, न परतः, अद्धहारवर-पुं०(अर्धहारवर) स्वनामख्याते द्वीपभेदे, समुद्रभेदे सूर्यादिक्रियाऽभावात्, सोऽद्धाकालो भण्यते। क्रियैव परिणामवती कालो च। तत्र अर्द्धहारवरार्द्धहारवरमहावरौ च देवौ वसतः। जी०३ प्रति०।। नान्य इति ये कालभपहलुवते, तन्मतव्यवच्छेदार्थमाहगोदोहादिक्रियासु
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy