________________ अदारिद 562- अभिधानराजेन्द्रः - भाग 1 अद्धमागही अद्दारिट्ठ-पुं०(आारिष्ट) कोमलकाके, आ०म०प्र०) अद्धजिण्ण-त्रि०(अर्द्धजीर्ण) जीर्णाऽजीर्णे, आ०म०वि०। अद्विय-त्रि०(अदित) पीडिते, व्य०१० उ०। अद्धजोयण-न०(अर्द्धयोजन) योजनस्थार्द्धमर्द्धयोजनम्। गव्यूतौ, बृ०४ अद्दोहि(ण)-त्रि०(अद्रोहिन्) कस्याऽप्यवञ्चके, ध०३ अधि०। उ० अद्ध-न०(अर्द्ध)"श्रद्धर्धिमूर्धाऽर्धेऽन्ते वा" 2041 / इति सूत्रेण | अट्ठम-त्रि०(अर्धाष्टम) अर्द्धमष्टमं येषां तान्यष्टिमानि। सा-र्द्धसप्तसु, संयुक्तस्य ढत्वविकल्पनान्नात्र ढः। प्रा०ा समप्रविभागे, एकदेशे च / विशे०। ज्ञा०१ अ० "अट्ठमाण य राइंदियाणं य विइकताणं' स्था०९ ठा०। "अखंऽगुलसोणिको जेठ्ठप्पमाणो असी भणिओ' / जं०३ वक्ष०। / सार्द्धसप्ताहोरात्राधिकेषु / अतीतेषु, कर्म०१ / *अद्धंतो-(देशी) पर्यन्ते, दे०ना०१ वर्ग। अद्धणाराय-न०(अर्द्धनाराच) अर्द्ध नाराचमुभयतो मर्क टबन्धो यत्र अद्ध(द्धा)ण-पुं०(अध्वन्) प्राकृते- "पुंस्यन आणो तदर्धनाराचम् / मर्कटकैकदेशबन्धनद्वितीयपार्श्वकीलिका-संबन्धरूपे राजवब" ।।३।५६।इति सूत्रेण अनः स्थाने वा आण इत्यादेशः। प्रा० चतुर्थसंहनने, सायत्र हि एकपा मर्कटबन्धो द्वितीयेच पार्श्वे कीलिका पथि, को०। मार्गे, ज्ञा०१४ अ० निचू० भवति / जी०१ प्रति०। कल्प०। पं०सं०। कर्म०॥ तं स्था० अद्धाणं पिय दुविहं, पंथो मग्गों य होइ नायव्वो॥ अद्धतुला-स्त्री०(अर्द्धतुला) तुलाप्रमाणस्याः , अनु०॥ अध्वा द्विविधः, तद्यथा- पन्थाः, मार्गश्च / पन्था नाम यत्र अद्धद्ध-न०(अर्द्धार्द्ध) चतुर्भागे, बृ०३ उ०। ग्रामनगरपल्लीव्रजिकानां किश्चिदेकतरमपि नास्ति / यत्र अद्धद्धा-स्त्री०(अद्धाऽद्धा) अद्धाया अद्धा अद्धाद्धा। दिवसस्य रज़न्या वा पुनामानुग्रामपरम्परयाऽवसितं भवति स ग्रामे मार्ग उच्यते। बृ०१ उ०॥ एकदेशे प्रहरादौ, स्था०१० ठा०। प्रयाणके, विपा०१ श्रु०३ अ० अद्धद्धामीसय-न०(अद्धाद्धामिश्रक) अद्धाद्धाविषयं मिश्रक अद्ध(द्धाण) कप्प-पुं०(अध्वकल्प) अध्वनि गृह्यमाणे कल्पे कमनीये सत्याऽसत्यमद्धाद्धामिश्रकम् / सत्यमृषाभेदे, यथा कश्चित्कस्मिआहारे, बृ०१ उ०। ('विहार' शब्दे एतद्विधिर्द्रष्टव्यः) श्चित्प्रयोजने प्रहरमात्र एव मध्याह्नमित्याह / स्था०१० ठा०। अद्धकरिस-पुं०(अर्द्धकर्ष) पलस्याऽष्टमांशे, अनु०। अद्धपंचममुहुत्त-पुं०(अर्धपञ्चममुहूर्त) अर्द्धपञ्चमाश्च ते मुहूर्ताश्च अद्धकविट्ठ-पुं०(अर्द्धकपित्थ) अर्द्धकपित्थाारवति, "अद्धकविठ्ठ अर्द्धपश्चममुहूर्ताः / नवसु घटिकासु अर्द्धपञ्चमा मुहूर्ता यस्य। 6 ब० संट्ठाणसंठियं'' उत्तानीकृतमर्द्धमानं कपित्थस्यैव, यत् संस्थानं तेन नवघटिकापरिमिते, "जया णं भंते ! उक्कोसिया अद्ध-पंचममुहूत्ता संस्थितमर्द्धकपित्थसंस्थानसंस्थितम्। सू०प्र०१०पाहु०। दिवसस्स राईएवा पोरिसी भवइ"। भ०११ श०११ उ०। अद्धकुल(ड)व-पुं०[अर्द्धकुल(ड)व मगधदेशप्रसिद्ध धान्यमान अद्धपल-न०(अर्धपल) कर्षद्वये, अनु० / विशेषे, रा० अद्धपलिअंका-स्त्री० [अर्धपर्य(ल्य)ङ्काऊरावेकपाद निवेशन-लक्षणायां अद्धकोस-पुं०(अर्द्धक्रोश) धनुःसहने, जं०४ वक्ष लक्षणायाम, स्था०५ ठा०१ उ०। अद्धक्खणं-देशी-प्रतीक्षणे, दे० ना०१ वर्ग। अद्धपेडा-स्त्री०(अर्द्धपेटा) पेटाया अर्द्धमर्द्धपेटा / पेटायाः समखण्डे / अर्द्धपेटेवार्द्धपेटा। पेटार्द्धसमानगमनलक्षणे गोचरभेदे,पञ्चा०१८ विव०॥ अद्धक्खिअं-देशी-संज्ञाकरणे, देवना०१ वर्ग। दशाo! "अद्धपेड इमीए चेव अद्धसंठिया घरपरिवाडी'। पं०व०२द्वा०। अद्धक्खि(च्छि)कडक्ख-न०(अर्द्धाक्षिकटाक्ष) अर्द्ध तिर्य-ग्वलितमक्षि अर्द्धपेटाऽप्येवमेव, नवरमद्धपटासदृशं स्थानयोर्दिगद्वयं संबद्धयोर्गृहयेषु कटाक्षरूपेषु चेष्टितेषुते। अर्द्धकटाक्षेषु, "अर्द्धऽच्छकडक्खचिट्ठिएहिं श्रेण्योरेव पर्यटति, बृ०१ उ०। स्था०। उत्ताधा ग०। लूसेमाणा उवेति' / जी०३ प्रति। अद्धभरह-पुं०(अर्द्धभरत) भरतस्यार्द्धमर्द्धभरतम् / भरतार्द्ध, अद्धक्खिय-त्रि०(अर्द्धाक्षिक) अर्द्धविकृतलोचने, महा०३ अ०! "अद्धभरहस्स सामिका धीरकित्ति पुरिसा''। प्रश्न०४ आश्र०द्वा०| अद्धखल्ला-स्वी०(अर्द्धखल्वा) अर्धजनां छादयन्त्यामुपानहि, बृ०३ अद्धभरहप्पमाणमेत्त-त्रि०(अर्द्धभरतप्रमाणमात्र) अर्द्धभरतस्य उन यत्प्रमाणं तदेव मात्रा प्रमाणं यस्य स तथा / सातिरेकत्रिषष्ट्याअद्धचंद-पुं०(अर्द्धचन्द्र) अर्द्धचन्द्राकारे सोपाने, ज्ञा०१ अ० स० धिकयोजनशतद्वयमिते, "अद्धभरहप्पमाणमेत्तं बों दिं विसेणं सौधर्मकल्पोऽर्द्धचन्द्रसंस्थानसंस्थितः। रा० विसपरिणयं विसट्टमाणिं करेत्तए"(वृश्चिक आशीविषो वा)। स्था० अद्धचक्कवाल-न०(अर्द्धचक्रवाल) गतिविशेषे, स्था०७ ठा०। 4 ठा०४ उ० अद्धचक्कवाला-स्त्री०(अर्द्धचक्रवाला) अर्द्धवलयाकारायां श्रेणी, स्था०७ अद्धमागह-न०(अर्द्धमागध) मगधार्द्धविषयभाषानिबद्धे, अष्टा ठा। दशदेशीभाषानियते च। नि०यू०११ उ०। अद्धछट्ठ-त्रि०(अर्द्धषष्ठ) सार्द्धषु पञ्चसु, आ०म०प्र०। अद्धमागही-स्त्री०(अर्धमागधी) 'रसोर्लशौ" / / 4 / 288 / अद्धजंघा-देशी-मोचकाख्यपादत्राणे, दे०ना०१ वर्ग। मागध्यामित्यादिमागधीभाषालक्षणेनापरिपूर्णायां प्राकृतभाषा