________________ अङ्गकुमार 552- अमिधानराजेन्द्रः-भाग 1 अहगकुमार पावाइणो पुढो किट्टयंता, जात्या तल्लिङ्गग्रहणोद्घट्टनेन वाऽभिधारयामो गर्हणाबुद्ध्योद्घट्टयामः, __ सयं सयं दिट्टि करेंति पाउ|११|| केवलं स्वदृष्टिमार्ग तदभ्युपगतं दर्शनं प्रादुष्कुर्मः प्रकाशयामः / तद्यथाइमां पूर्वोक्तां, वाचम् / तुशब्दो विशेषणार्थः, त्वं प्रादुष्कुर्वन्प्रकाश- "ब्रह्मा लूनशिरा हरिदृशि सरुग् व्यालुप्तशिश्नो हरः, यन्, सर्वानपि प्रावादुकान्, गर्हसि जुगुप्ससे, यस्मात्सर्वेऽपि तीथिका सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक्सोमः कलङ्काङ्कितः। बीजोदकादिभोजिनोऽपि संसारोच्छित्तये प्रवर्तन्ते, ते तु भवता स्वाथोऽपि विसंस्थुलः खलु वपुःसंस्थैरुपस्थैः कृतः, नाभ्युपगम्यन्ते। तेतु प्रावादुकाः पृथक् पृथक् स्वीयां स्वीयां दृष्टिं प्रत्येक सन्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभूणामपि" ||1|| स्वदर्शनं कीर्तयन्तः, प्रादुष्कुर्वन्ति प्रकाशयन्ति / यदि वा इत्यादि / एतच्च तैरेव स्वागमे पठ्यते, वयं तु श्रोतारः केवलमिति। श्लोकपश्चार्द्धमार्द्रककुमार आह-सर्वे प्रावादुका यथावस्थितं स्वदर्शनं आर्द्रककुमार एव परपक्षं दूषयित्वा स्वपक्षसाधनार्थं श्लोकपश्चार्द्धनाहप्रादुष्कुर्वन्ति, तत्प्रामाण्याच वयमपिस्वदर्शनाविर्भावनं कुर्मः। तद्यथा (भग्गे त्ति) अयं मार्गः पन्थाः सम्यग्दर्शनादिकः कीर्तितो व्यावर्णितः। अप्रासुकेन बीजो दकादिपरिभो गिनः कर्मबन्ध एव के वलं, कैः? आर्यः, सर्वज्ञैरस्त्याद्यधर्मदूरवर्तिभिः / किंभूतो धर्मः ? नसंसारोच्छेद इतीदमस्मदीयं दर्शनमा एवं व्यवस्थिते काऽत्र परनिन्दा? नास्मादुत्तरः प्रधानो विद्यत इत्यनुत्तरः, पूर्वापराव्याहतत्वाद्, को वाऽऽत्मोत्कर्षः? इति // 11 // किञ्च यथावस्थितजीवादिपदार्थस्वरूपनिरूपणाच्च। किंभूतैरायः ? सन्तश्चते ते अन्नमन्नस्स विगरहमाणा, पुरुषाश्च सत्पुरुषास्तैश्चतुस्त्रिंशदतिशयोपेतैराविभूतसमस्तपदार्थाअक्खंति उसमणा माहणाय। विर्भावकदिव्यज्ञानैः। किंभूतोमार्गः? अजूव्यक्तः- निर्दोषत्वात्प्रकटः, सतोय अत्थी असतो य णत्थी, ऋजुर्वा; वक्रैकान्त-परित्यागादकुटिल इति॥१३॥ गरहाम दिह्रिण गरहाम किंचि / / 12 / / पुनरपिस्वसद्धर्मस्वरूपनिरूपणायाऽऽहते प्रावादुकाः, अन्योन्यस्य परस्परेण तु, स्वदर्शनप्रतिष्ठाऽऽशया उड्डं अहेवं तिरियं दिसासु, परदर्शनं गर्हमाणाः स्वदर्शनगुणानाचक्षते / तुशब्दात्परस्परतो तसाय जे थावर जे य पाणा। व्याहतमनुष्ठानं चानुतिष्ठन्ति / ते च श्रमणा निर्ग्रन्थादयो, ब्राह्मणा भूयाहिसंकाभिदुगुंछमाणा, द्विजातयः, सर्वेऽप्येतेस्वकं पक्षसमर्थयन्ति, परकीयं च दूषयन्ति / तदेव ___णो गरहती दुसिमं किंचि लोए॥१४॥ पश्चार्द्धन दर्शयति-(सतो त्ति) स्वत इति स्वकीये पक्षे स्वाभ्युपगमेऽस्ति उर्ध्वमधस्तिर्यक्ष्वेवं सर्वास्वपि दिक्षु प्रकारापेक्षया, भावपुण्यं, तत्कार्य च स्वर्गापवर्गादिकमस्ति।अस्वतः पराभ्युपगमाचनास्ति पुण्यादिकमित्येवं सर्वेऽपि तीर्थकाः परस्परव्याघातेन प्रवृत्ताः; अतो दिगपेक्षया वा, तासु ये त्रसाः, ये च स्थावराः प्राणिनः / चशब्दो वयमपि यथावस्थिततत्त्वप्ररूपणतो युक्तिविकलत्वादेकान्तदृष्टिं गहमिो स्वगतानेकभेदसंसूचकौ / भूतं सद्भूतं तथ्यं, तत्राभिशङ्कया तथ्यनिर्णयेन जुगुप्सामः, नासावेकान्तो यथावस्थिततत्त्वाविर्भावको भवतीत्येवं प्राणातिपातादिकं पातकं जुगुप्समानो गर्हमाणः; यदि वा भूताभिशङ्कया व्यवस्थिते तत्त्वस्वरूपं वयमाचक्षाणा न किञ्चिद् गर्हामः, सर्वसावधमनुष्ठान जुगुप्समानो नैव परलोकं कञ्चन गर्हति काणकुण्ठोद्घट्टनादिप्रकारेण केवलं स्वपरस्वरूपाविर्भावनं कुर्मः;नच निन्दति(बुसिमं ति) संयमवानिति / तदेवं रागद्वेषवियुक्तस्य वस्तुस्वरूपाविर्भावने परापवादः। तथा चोक्तम् - वस्तुस्वरूपाविर्भावने, न काचिद् गहेंति। अथ तत्रापि गर्दा भवति, तर्हि नेत्रर्निरीक्ष्य बिलकण्टककीटसान, न हृष्णोऽग्निः, शीतमुदकं, विषं मारणात्मकमित्येवमादि किञ्चिद्वस्तु. सम्यक् पथा व्रजत तान्परिहृत्य सर्वान्। स्वरूपमाविर्भावनीयमिति // 14 // कुज्ञानकुश्रुतिकुमार्गकुदृष्टिदोषान्, स एवं गोशालकमतानुसारी त्रैराशिको निराकृतोऽपि सम्यग्विचारयति कोऽत्र परापवादः? // 1 // इत्यादि। पुनरन्येन प्रकारेणाऽऽहयदि चैकान्तवादिनामेवास्त्येव नास्त्येव वाऽभ्युपगमवतामयं आगंतगारे आरामगारे, परस्परगर्हाख्यो दोषो नास्माकमनेकान्तवादिनां, सर्वस्यापि सदादेः समणे उभीते ण उदेति वासं। कथञ्चिदभ्युपगमात् / एतदेव श्लोकपश्चार्द्धन दर्शयति-(स्वत इति) दक्खा हु संते बहवो मणुस्सा, स्वद्रव्यक्षेत्रकालभावैरस्ति।तथा-(परत इति) परद्रव्यादिभिनास्तीत्येवं ऊणाऽतिरित्ताय लवाऽलवाय॥१५|| पराभ्युपगमं दूषयन्तो गर्हामोऽन्याने-कान्तवादिनः। तत्स्वरूपनिरूपण स विप्रतिपन्नः सन्नाकमेवाह- योऽसौ भवत्संबन्धी तीर्थकरः स तस्तु रागद्वेषविरहान्न किश्चिद्-गर्हाम इति स्थितम्॥१२॥ रागद्वेषभययुक्तः / तथाहिअसावागन्तुकानां कार्पटिकादीनामगारएतदेव स्पष्टतरमाह मागन्तागारं, तथाऽऽरामेऽगारमारामागारं, तत्राऽसौ श्रमणो भवत्तीर्थकरः। ण किंचि रूवेणऽमिधारयामो, तुशब्द एवकारार्थे / भीत एवासौ तपोध्यंसनभयात्तत्रागन्तागारादौ न सदिहिमग्गं तु करेमि पाउं। वासमुपैति, न तत्रासन-स्थानशयनादिकाः क्रियाः कुरुते / किं तत्र मग्गे इमे किट्टिएँ आरिएहिं, भयकारणम् ? इति चेत्तदाह-दक्षा निपुणाः प्रभूतशास्त्रविशारदाः / अणुत्तरे सप्पुरिसेहिँ अंजू // 13 // हुशब्दो यस्मादर्थे / यस्माद्बहवः सन्ति मनुष्याः, तस्मादसौ तीतो न न कञ्चन श्रमणं, ब्राह्मणं वा; स्वरूपेण जुगुप्सिताङ्गावयवोद्घट्टनेन / वासं तत्र समुपैति न तत्र समातिष्ठते / किंभूताः, न्यूनाः स्वतोऽवमा