________________ अहगकुमार 549- अभिषानराजेन्द्रः - भाग 1 अहगकुमार प्रत्यागत्याऽऽर्द्रपुरे नगरे आर्द्रकसुत आर्द्रकाभिधानो जातः / साऽपि च तत्पादगता-भिज्ञानदर्शनतो जानामीति / तदेवमसौ तत्परिज्ञानार्थ देवलोकाचयुता वसन्तपुरे नगरे श्रेष्ठिकुले दारिका जाता। इतरोऽपिच सर्वस्य भिक्षार्थिनो भिक्षा दापयितुं निरूपिता / ततो द्वादशभिर्वर्गतैः परमरूपसंपन्नो यौवनस्थः संवृत्तः। अन्यदाऽसावाकपिता राजगृहनगरे कदाचिचासौ भवितव्यतानियोगेन तत्रैव विहरन्समायातः; प्रत्यभिज्ञातश्च श्रेणिकस्य राज्ञः स्नेहा-विष्करणार्थ परमप्राभृतोपेतं महत्तमं प्रेषयति तथा तत्पादचिह्नदर्शनतः / ततोऽसौ दारिका सपरिवारा तत्पृष्ठतो स्म / आर्द्रककुमारे-णासौ पृष्टः,यथा- कस्यैतानि महार्हाण्यत्युग्राणि जगाम / आर्द्रककुमारोऽपि देवतावचनं स्मरैंस्तथाविधकर्मोदयादवश्य प्राभृतानि मत्पित्रा प्रेषितानि यास्यन्तीति / असावकथयत्-यथा भवितव्यतानियोगेन च प्रति-भग्नस्तया सार्द्ध भुनक्ति स्म भोगान् / आर्यदेशे तव पितुः परममित्रं श्रेणिको महाराजः, तस्यैतानीति / पुत्रश्चोत्पन्नः / पुनरार्द्रक-कुमारणासावभिहिता-सांप्रतं ते पुत्रो द्वितीयः, आर्द्रककुमारे - णाप्यभाणि -किं तस्यास्ति कश्चिद्योग्यः पुत्रः ? अहं स्वकार्य-मनुतिष्ठामि / तया सुतव्युत्पादनार्थ कासकर्तनमाअस्तीत्याहा यद्येवं, मत्प्रहितानि प्राभृतानि भवता तस्य सर्मपणीयानीति रब्धम् / पृष्टा चासौ बालकेन-किमम्ब! एतद्भवत्या प्रारब्धमितरजनाभणित्वा, महाहाणि प्राभृतानि समाभिहितम् वक्तव्योऽसौ / चरितम् ? ततोऽसाववोचद् - यथा तव पिता प्रव्रजितुकामः, त्वं चाद्यापि मद्वचनाद्यथाऽऽर्द्रककुमारस्त्वयि स्निह्यतीति / स च महत्तमो शिशुरसमर्थोऽर्थार्जने, ततोऽहमनाथा स्त्रीजनोचिते-नानिन्छन गृहीतोभयप्राभृतो राजगृहमगात् / गत्वा च राजद्वारपालनिवेदितो विधिनाऽऽत्मानं भवन्तं च किल पालयिष्यामीत्येतदालोच्येदराजकुलं प्रविष्टः / दृष्टश्च श्रेणिकः / प्रमाणपूर्व निवेदितानि भारब्धमिति। तेनापि बालकेनोत्पन्नप्रतिभया तत्कर्तितसूत्रेणैव 'क्वायं प्राभृतानि / कथितं च यथा संदिष्टम् / तेनाप्यासनाशनताम्बूलादिना मद्बद्धो यास्यतीति तन्मनोऽनुकूलभाषिणोपविष्ट एवासौ पिता यथार्हप्रतिपत्त्या संमानितः / द्वितीये चाऽह्निआर्द्रककुमारसत्कानि परिवेष्टितः। प्राभृतान्यभयकुमारस्य समर्पितानि; कथितानि च तत्प्रीत्युत्पादकानि तेनापि चिन्तितम्-यावन्तोऽमी बालककृतवेष्टनतन्तवस्तावन्त्येव तत्संदिष्टवचनानि। अभयकुमारेणापि पारिणामिक्या बुद्ध्या परिणामितम् वर्षाणि मया गृहे स्थातव्यमिति / निरूपिताश्च तन्तवो यावद् द्वादश, नूनमसौ भव्यः समासन्नमुक्ति-गमनश्व, तेन मया सार्द्ध तावन्त्येव वर्षाण्यसौ गृहवासे व्यवस्थितः / पूर्णेषु द्वादशसु संवत्सरेषु प्रीतिमिच्छतीति / तदिदमत्र प्राप्तकालम् यदादितीर्थकरप्रतिकरप्रतिमा- गृहान्निर्गतः, प्रव्रजितश्चेति / ततोऽसौ सूत्रार्थनिष्पन्न एका-किविहारेण संदर्शनेन तस्यानुग्रहः क्रियते, इति मत्वा तथैव कृतम्। महार्हाणि च विहरन राजगृहाभिमुखं प्रस्थितः। तदन्तराले च तद्रक्षणार्थ यानि प्राक् प्रेषितानि प्राभृतानीति / उक्तश्च महत्तमः यथा- मत्प्रहितप्राभृतमेतदे- पित्रा निरूपितानि पञ्च राजपुत्रशतानि, तस्मिन्नश्वे नष्ट राजभयाद्वैलक्ष्याच कान्ते निरूपणीयम् / तेनापि तथैव प्रतिपन्नम् / गतश्वासावार्द्रकपुरम्। न राजान्तिक जग्मुः। तत्रा-टवीदुर्गेण चौर्येण वृत्तिं कल्पितवन्तः। तैश्वासौ समर्पितं च प्राभृतं राज्ञः, द्वितीये चाह्याककुमारस्येति / कथितं च दृष्टः प्रत्य-भिज्ञातश्च / तेच तेन पृष्टाःकिमिति भवद्भिरेवंभूतं कर्माश्रितम् ? यथासंदिष्टम्। तेनाप्येकान्ते स्थित्वा निरूपिता प्रतिमा।तांच निरूपयत तैश्च सर्व राजभयादिकं कथितम् / आर्द्रककुमारवचनाच संबुद्धाः ऊहाऽपोहविमर्शनेन समुत्पन्नं जातिस्मरणम्। चिन्तितं च तेन, यथा- प्रव्रजिताश्च / तथा राजगृहनगरप्रवेशे गोशालको, हस्तितापसाः, ममाऽभयकुमारेण महानुपकारोऽकारि सद्धर्मप्रतिबोधत इति। ब्राह्मणाश्च वादे पराजिताः / तथाऽर्द्रककुमारदर्शनादेव हस्ती ततोऽसावार्द्रक: संजातजातिस्मरणोऽचिन्तयत्-यस्य मम बन्धनाद्विमुक्तः / ते च हस्तितापसादय आर्द्रककुमारधर्मकथाक्षिप्ता देवलोकभोगैर्यथेप्सितं संपद्यमानस्तृप्ति भूत्तस्यामी-भिस्तुच्छानुषैः जिनवीर-समवसरणे निष्क्रान्ताः / राज्ञा च विदितवृत्तान्तेन स्वल्पकालीनैः कामभोगैस्तृप्तिर्भविष्यतीति कुतस्त्यम् ? महाकुतूहला-पूरितहृदयेन पृष्टः-भगवन् ! कथं त्वद्दर्शनतो हस्ती इत्येतत्परिगणय्य निर्विण्णकामभोगो यथोचित-भोगमकुर्वन् राज्ञा निर्गलः संवृत्तः ? इति महान् भगवतः प्रभाव इति / एवमभिहितः संजातभयेन मा क्वचिद्यायादित्यतः पञ्चभिः शतैः राजपुत्राणां सन्नाककुमारोऽब्रवीनवमगाथयोत्तरम् - रक्षयितुमारेभे / आर्द्रककुमारोऽप्यश्ववाहनिकया विनिर्गतः, प्रधानाश्चन ण दुक्करं वारण पासमोयणं, प्रपलायितः। ततश्च प्रव्रज्यां गृह्णन् देवतया सोपसर्ग भवतोऽद्यापि भणित्या गयस्स मत्तस्स वणम्मि रायं !! निवारितोऽप्यसावार्द्रको राज्यं तावन्न करोति स्म / कोऽन्यो मां विहाय जहा उ तत्थावलिएण तंतुणा, प्रव्रज्यां ग्रहीष्यतीत्य-भिसंधाय तां देवतामवगणय्य प्रव्रजितः सुदुक्करं मे पडिहाइ मोयणं / / 17 / / विहरन्नन्यदाऽन्यतर-प्रतिमाप्रतिपन्नः कायोत्सर्गव्यवस्थितो वसन्तपुरे (णदुक्करमित्यादि) न दुष्करमेतन्नरपाशैर्बद्धमत्तवारणस्य विमोचनं वने, तया देवलोका-युतया श्रेष्ठिदुहित्रा परदारिकामध्यगतया आरमत्येष राजन् ! एतत्तु मे प्रतिभाति दुष्करम्-यञ्च तत्रावलितेन तन्तुना बद्धस्य मम भर्ता' इत्येवमुक्ते सत्यनन्तरमेव तत्सन्निहितदेवतयाऽर्द्ध- मम प्रतिमोचनमिति। स्नेहतन्तवो हि जन्तूनांदुरुच्छेदा भवन्तीति भावः / त्रयोदशकोटिपरिमाणा "शोभनं वृतमनयेतिभणित्वा हिरण्य- गतमार्द्रककथानकम् / इति दर्शितं समासतो नियुक्तिकृताऽऽर्द्रकवृष्टिर्मुक्ता / तां च हिरण्यवृष्टिं राजा गृह्णन् देवतया सद्युत्थानतो विधृतः / कथानकम्।अथतदेव सूत्रकृद् व्यासेन दर्शयन्नाह - अभिहितं च तया यथैतद् हिरण्यं जातमस्या दारिकायाः, नान्यस्य (2) यथा च गोशालकेन सार्द्ध वादोऽभूदाककुमारस्य कस्यचिदित्यतस्तत्पित्रा सर्वं संगोपितम्। आर्द्रककुमारोऽप्यनुकूलोप . तथाऽनेनाध्ययनेनोपदिश्यतेसर्ग इति मत्वाऽश्वेनान्यत्र गतः / गच्छति च काले दारिकायाः वरकाः पुरा कडं अद्द ! इमं सुणेऽहं,समागच्छन्ति स्म। पृष्टौ च पितरौ तया-क्रिमेषामागमनप्रयोजनम् ? ऐगंतयारी समणे पुराऽऽसी। कथितं च ताभ्याम्-यथैते तव वरका इति / ततस्तयोक्तम्-तात ! से भिक्खुणो उवणेत्ता अणेगे, सकत्कन्याः प्रदीयन्ते, नानेकशः, दत्ता चाहं तस्मैयत्संबन्धि हिरण्यजातं __आइक्खति ण्डं पुढो वित्थरेण // 1 // भवद्भिगृहीतम् / ततः सा पित्राऽभाणि-किं त्वं तं जानीये? तयोक्तम्- 1 साजीविया पट्ठविताऽथिरेणं,