________________ अहइज्ज 548 - अभिषानराजेन्द्रः - भाग 1 अङ्गकुमार तथापि नेदमध्ययनं तेभ्यः समुस्थितमतो न तैरिहाधिकारः। / (2) आर्द्रककुमारेण सह विवदमानस्य गोशालकस्य तीर्थकृद् किन्त्वार्द्रककुमाराभिधानगारात्समुत्थितमतस्तेनैवेहाधिकार इतिकृत्वा विषयेऽसूयाऽऽविष्करणम्। तद्वक्तव्यताऽभिधीयते। एतदेव नियुक्तिकृदाह (अद्दपुरा इत्यादि) अस्याः तत्रार्द्रककुमारस्य समाधानम्। समासे नायमर्थः- आर्द्रकपुरे नगरे आर्द्रको नाम राजा, अपगतरागद्वेषस्य प्रभाषमाणस्यापि दोषाभावः। तत्सुतोऽप्याकाभिधानः कुमारः, तद्वंशजाः किल सर्वेऽप्याकाभिधाना (5) बीजाधुपभोगिनोन श्रमणव्यपदेशभाजः। एव भवन्तीतिकृत्वा / स चानगारः संवृतः / तस्य च समवसरणाद्युपभोगवतोऽपि भगवतो न कर्मबन्धः। श्रीमन्महावीरवर्द्धमानस्वामिसमवसरणे गोशालकेन साहस्तितापसैश्च केवलां भावशुद्धिमेव मन्यमानस्य बौद्धस्य खण्डनम्। वादोऽभूत् / तेन च ते एतदध्ययनार्थापन्यासेन पराजिताः, अत (8) हिंसामन्तराऽपि मांसो न भक्षणीयः। इदमभिधीयते / ततस्तस्मादाकात्समुत्थित मिदमध्ययनमा- (8) आर्द्रककुमारेण सह ब्राह्मणानां विवादः। कीयमिति गाथासमासार्थः। व्यासार्थ तु स्वत एव नियुक्तिकृदाईकपूर्व- | (10) एकदण्डिभिः सहार्द्रककुमारस्योत्तरप्रत्युत्तराणि / भवोपन्यासेनोत्तरत्र कथयिष्यतीति। (11) तथा हस्तितापसैः सहोक्तिप्रत्युक्तयः। ननु च शाश्वतमिदं द्वादशाङ्ग, गणिपिट कमाद्रककथानकं तु | (1) तत्र तावत्पूर्वभवसम्बन्धि आर्द्रककथानकं गाथाभिरेव श्रीवर्द्धमानतीर्थावसरं, तत्कथमस्यशाश्वतत्वमित्याशाङ्क्याह नियुक्तिकृदाहकामं दुवालसंगं, जिणवयणं सासयं महाभागं / गामे वसंतपुरये, सामयिओ धरणिसहिओ निक्खंतो। सव्वज्झयणाइँ तहा, सव्वक्खरसण्णिवाओ य।।५।। भिक्खाऽऽयरिया दिट्ठा, ओहासिय भत्तवेहासं॥|| (काममित्यादि) काममित्येतदभ्युपगमे, इष्टमेवैतदस्माकम्।तद्यथा संवेगसमावन्ने, माइ भत्तं चइत्तु दियलोए। द्वादशाङ्ग मपि जिनवचनं शाश्वतं नित्यं महाभागं महानुभाव चइऊण अहपुरे, अद्दसुओ अद्दओ जाओ | मामर्षांषध्यादिऋद्धिसमन्वितत्वान्न केवलमिदं, सर्वाण्यप्यध्ययनान्येवं पीती य दोण्हि दूतो, पुच्छणमभयस्स पच्छ वेसो उ। भूतानि, तथा सर्वाक्षरसन्निपाताश्च मेलापका द्रव्यादिशा नित्या तेणावि सम्मदिट्ठि-त्ति होज पडिमाऽरहम्मि गओ |10|| एवेति // 5 // दतु संबुद्धो रक्खिओ य रायाण वाहणपलाओ। ननु च मतानुज्ञा नाम निग्रहस्थानं भवत इत्याशड्क्याह पव्वावंतो धरितो, रजंन करेति को अन्नो? // 11 // तह विय कोई अत्थो, उप्पञ्जति तम्मि समयम्मि। अगणिं तो निक्खंतो, विहरइ पडिमाइ दारिगा चइओ। पुव्वभणिओ अणुभतो, इति इसिभासिए य जहा ||6|| सुवरणवसुहाराओ, रन्नो कहणं च देवीए / / 12 / / वरआइ पिता तीसे, पुच्छण कहणं च वरण दोवारे। (तह वि य इत्यादि) यद्यपि सर्वमपीदं द्रव्यार्थतः शाश्वतं, तथापि कोऽप्यर्थस्तस्मिन्समये तथा क्षेत्रे च कुत्तश्चिदाकादेः सकाशादाविर्भा जाणाइ पायबिंब, आगमणं कहण निग्गमणं // 13|| वमास्कन्दति, स तेन व्यपदिश्यते / तथा पूर्वमप्यसावर्थोऽन्यमु पडियागए समीवे, सपरीवारा वि भिक्खुपडिवयणं / दिश्योक्तोऽनुमतश्च भवति, ऋषिभाषिते षूत्तराध्ययनादिषु यथेति। भोग सुतो पुच्छण सुत्तबंध पुत्ते य निम्गमणं ||14|| रायगिहागम चोरा, रायभया कहण ते सि दिक्खाया। सांप्रतं विशिष्टतरमध्ययनोत्थानमाह गोसालभिक्खुबंभी-तिदंडियातावसेहि सह वादो ||15|| अज्जद्दएण गोसालमिक्खुबंभवतितिदंडीणं / वादे पराइयत्ते, सव्वे विय समणमब्भुवगताओ। जह हत्थितावसाणं, कहियं इणमो तहा वोच्छं।७।। अगसहिया सव्वे, जिणवीरसामिनिक्खंता॥१६|| (अजहएणेत्यादि) आर्याईके ण समवसरणाभिमुखमुञ्चलिनेन (गामे इत्यादि गाथाष्टकम्) आसां चार्थः कथानकादवसेयः। तचेदम्गोशालकभिक्षोस्तथा ब्रह्मवतिनां त्रिदण्डिनां यथा हस्तितापसानां च मगधजनपदे वसन्तपुरग्रामः, तत्र सामयिको नाम कुटुम्बी प्रतिवसति कथितमिदमध्ययनार्थजातं तथा वक्ष्ये सूत्रेणेति / सूत्र०२ श्रु० स्म। स च संसारभयोद्विग्नो धर्मघोषाचार्यान्तिके धर्म श्रुत्वा सपत्नीकः ६अ। प्रव्रजितः। स च सदाचारतःसंविगैः साधुभिः सार्द्ध विहरति स्म, इतरा अद्दग-न० (आर्द्रक) अर्दयति रोगान।अर्द-अन्तर्भतण्यर्थे रक, दीर्घश्च, साध्वीभिः सहेति / कदाचिचासावेकस्मिन्नगरे भिक्षार्थमटन्तीं दृष्ट्वा संज्ञायां कन् / आर्द्रायां भूमौ जातं वा वुन् / आर्द्रयति जिह्वाम्, आर्द्र तामसौ तथाविधकर्मोदयात्पूर्वरतानुस्मरणेन तस्यामध्युपपन्नः, तेन णिच-बुन् वा / मूलप्रधाने वृक्षभेदे, आर्टिकाऽप्यत्र / स्त्री० / वाच० / चात्मीयोऽभिप्रायो द्वितीयस्य साधोर्निवेदितः, तेनापि चैतत् प्रवर्तिन्याः, शृङ्ग बेरे, आचा०२ श्रु०१अ०८ उ०। (आर्द्रकशब्दार्थो नगरभेदादिकं तयाऽपिचाभिहितम्-नमम देशान्तरे एकाकिन्यागमनं युज्यते। न चासो च'अद्द' शब्दे समुक्तम्)। तत्राप्यनुबन्धं त्यक्ष्यतीत्यतो ममास्मिन्नवसरे भक्तप्रत्याख्यानमेव श्रेयः, न पुनव्रतविलोपनम् / इत्यतस्तया भक्तप्रत्याख्यानपूर्वकमात्मोअद्ग(य)कुमार -पुं० (आर्द्रककुमार) आर्द्रकनामधेये कुमारे, स्था०२ बन्धनमकारि, मृता साऽगाच देवलोकम् / श्रुत्वा चैनं व्यतिकरमसौ श्रु०६ अ01 संवेगमुपगतः। चिन्तितंच तेन-तया व्रतभङ्गभयादिदमनुष्ठितम्, ममत्वसौ अथाऽर्द्रककुमारस्य निरवशेषा वक्तव्यता संजात एवेत्यतो-ऽहमपि भक्तप्रत्याख्यानं करोमीत्याचार्यस्या-निवेद्यैव (1) नियुक्तिकृन्मताभिप्रायेण संक्षिप्तमार्द्रककुमारकथानकम्। मायावी, परमसंवेगापन्नोऽसावपि भक्तं प्रत्याख्याय दिवं गतः। ततोऽपिच